________________
( १२६०) अभिधानराजेन्छ ।
इय
कथित योगरूपं तद् निर्मायमिति तेनाभ रणानां भोगविनष्टत्वाभावन निर्माल्यता न भवतीति ज्ञेयमिति । २ प्र० । ही० ४ प्रका० ।
परमके
तपापीयाः स्वकीयेषु परकीयेषु वा वैत्येषु चन्दनादि करोति तत्र स्वकीयेषु यथा लाभस्तथा श्रीपरमगुरुपादेरादेयतयाऽऽदिषु परकीयेध्यपि लाभ प ज्ञातोऽस्ति न तु पा पम् । १४ प्र० ही ० १ प्रका० ।
काजकोकरणम्
अन्यच्च चतुर्मासकमध्ये जिनगृहे देववन्दनं साधूनां श्राद्धानां च काकोद्धरणपूर्वकमेव युक्तिमत् ||४|| जिनगृहे रात्रौ नाट्यादिविधेर्निषेधो ज्ञायते । यत उक्तम्- " रात्रौ न नन्दिर्न बलिः प्रतिष्ठा, न स्त्रीप्रवेशो न च लास्यकीला ॥ " इत्यादि । किं च क्वापि तीर्थादौ तत्क्रियमाणं दृश्यते, तत्तु कारणिकमिति बोध्यम् । ५ प्र० । ही० २ प्रका० ।
प्रतिमानां चक्षुरादिकरणम
जिनप्रतिमानां चक्षुरादिसंयोजनमाश्रित्य से निपुणाः श्राद्धाः सन्ति तैः रालतैले मेलयित्वा भूयो वर्त्तयित्वा तद्रसेन चरादिसंयोजयन्ति न तूप्यकारसेन तथाकरणे अशातनादोषप्रसङ्गादिति । २ प्र० । ही० ३ प्रका० । साधारणप्रासादे प्रतिमा:
साधारणप्रासादे प्रतिमायां कार्यमाणायां ग्रामनाम्ना प्रतिमा चिलोपले उत्तराशिताना दिसता ग्रामनामेकमेव राशिनाम वियते तेन यथा युक्तं नयति तथा प्रसाद्यमिति प्रश्ने, उत्तरम् अत्र साधारणप्रासादे प्रतिमायां कार्यमाणायां ग्रामनाम्ना प्रतिमा विलोक्यत इति युक्तं ज्ञा यते इति । २५ प्र० । ही० ४ प्रका० । गुर्वाज्ञया चैत्यपूजाचेत्यादिधर्मकार्य कधी शक्तिमान् आका सांनिध्यम, माध्यस्थ्यम्, विकारं वा भजते, तदा लाभो भ यति न वेति प्रश्ने, उत्तर-त्यादिधर्मकार्य कुर्वतां तेषां श्रीपरमगुरुपादे रादेयतयाऽऽदिष्टचैत्यादि धर्मकार्ये सांनिध्यक
मायाति सुन्दरं तदितरकार्ये तु माध्यस्थ्यमेव न तु क्वापि वैपरीत्यकरणेन विरोधोत्पादनं श्रेयसे । ही० १ प्रका० । रात्रावारात्रिकम्
कानां रात्री जिनालय द्वाराधिकोत्तारणं युक्तं न वा इति प्रश्ने, उत्तरम् - श्राकानां जिनालये रात्रौ आरात्रिकोत्तारणं कारणे सति युक्तिमद्, नान्यथा ॥ १ ॥ ही०२ प्रका० । कायोत्सर्गस्थित जनप्रतिमानां चरणादिपरिचापनाचा कायोत्सर्गस्थित जनप्रतिमानां चरणादिपरिधान बेति प्रश्ने, उत्तरम्-जितमानां चरणादिपरिधापनं तु सम्प्रति न व्यवहारेण युक्तियुक्तं प्रतिभाति । दी० २ प्रका० । आरात्रिकमङ्गलप्रदीपविचार:
रात्रिकमङ्गप्रदीपः सृष्टया संहारेण वोत्तार्यते, तदुत्तरपानश्च क इति प्रश्ने, उत्तरम् अत्र जिनप्रतिमाग्रे आरात्रिकमङ्गप्रदीपः सृयोत्तार्यते, न तु संहारेण पूर्वाचार्यमध्ये काविति पर विदाननिजिकरणो रणमुत्तमस्ति तेन तथैव क्रियते । ततारणगाथा च
Jain Education International
चेइय
मरयमणिघमियविसा- नथालमाणिक्क मंमियपईवो । न्हवणपरक रुक्खित्तो, भमउ जिलाऽऽरतियं तुम्हं ” ॥४४॥ हो०४ प्रका० । (चैत्यायतनं कारितवत्या निर्ग्रन्थ्याः कताचा राया उकरणं 'खयाचार' शब्दे श्रस्मिन्नेव भागे ७१७ पृष्ठे नक्तम) ( गामशब्दे श्रस्मिन्नेव भागे ८६८ पृष्ठे तनिषेके जिनप्रतिमानां नावग्रामत्वम् ) ( भरते चतुरशीतिजिनप्रतिमाः 'जिनपडिमा ' शब्दे वक्ष्यन्ते ) (२६)
पाशापविचारः
चवीसवट्टयाई, पमिमा उ जिलाण के वारिति ।
पि जम्दा एए दोसा पसज्जति ॥ १॥
四
"
चतुर्विंशतिपट्टकादो, श्रादिशब्दाज्जिनत्रयादिपरिग्रहः । प्र तिमा जिनप्रतिकृतीः, जिनानां तीर्थकृतां, केऽपि न सर्वे । वारयति निषेधयन्ति मे न केवलं पूर्वोक्तमित्यपेनेति निषेधे युकं सङ्गतं यस्मादेते ययमाणाः, दोषा दूषणानि, प्रसज्यन्ते भवन्तीति गाथार्थः ॥ १ ॥ तापाह पुत्रावरणानंगो, जिणाण आसाणा विपमित्रती । सकागो मुद्धा होति एमाझ्या दोसा ॥ २ ॥ पूर्वारणाभङ्ग हो कालादियं प्रवृत्तिस्तस्पा विनाशाजि गानां सज्ञानाम् आशामा पूर्वकथितप्रकारेण विप्रतिपत्तिविरोध । एको भणति मदीया श्रेष्ठा प्रतिष्ठा; अन्यश्च मदीये. स्थेला भट्टो भक्तिमाशा, मुग्धानां मन्दमतीनाम तेथेच मध्यवस्यन्तिदा किमस्मानिर्मन्दमिजा रेवं प्रतिष्ठा कारितेति । भवन्ति जायन्ते, पचमादय उक्तप्रका रादयः, श्रादिग्रहणात् तदबहुमानपूजाद्यभावाख्याः । चकारोऽत्र प्राकृताल्लुप्तो द्रष्टव्य इति गाथार्थः ॥ २॥ सूत्रेणैव संबद्धां गाथामाह
किंचत्य प्रति जुत्ती, वि पय महरिभदसूत्रियणाओ । तं भणणं तिविहा खलु, होड़ पट्ठा जिपिंदाणं ॥ ३ ॥ विद्यते स चतुर्विंशतिपादिकरणे, युक्तिरपि परमानवाक्यमपि न केवलमा त्यपिशब्दार्थ प्रक टहरिभद्रसूरिवचनात् प्रसिद्ध हरिद्राभिधानाचार्य भणनात्तदेवार्थता - तत्पुनर्भणनमिदं वक्ष्यमाणम्-त्रिविधा त्रिप्रका भवति प्रतिष्ठा जनगुणाधारोप वाजिनेाणां मुनीशानामिति गाथार्थः ॥ ३॥ वयमा
-
पढमा वत्तिपा, खेत्तपट्टा पुणो जवे बीया । तया महापड़ा, तासि ॥४॥
प्रथमाया व्यक्तिप्रतिष्ठा क्षेत्रप्रतिष्ठा पुनर्भवेद् द्वितीया मद्दाप्रतिष्ठा तृतीया, तासां प्रतिष्ठानां व्याख्यानं विवरणम, एवं वक्ष्यमाणप्रकारमेव तरेषकारार्थी, सदर्शित इति गाथार्थः ||४|| तदेव गाथाद्वयेनाऽऽह
9
हवति विसेसो एग-स्स जा उ पमिमा नवे जिदिस्स । खेत्ते नरहे उसभा - इयाण सव्वाण बीया न || २ || सत्रेसु बि खेतेयुं, जित्तियमित्ता जवंति तित्थयरा । सत्तरसयसंखाए, महापद्वा इमा भणिया ॥ ६ ॥
"
For Private & Personal Use Only
www.jainelibrary.org