________________
येश्य
निमिया कर्मकारणत्वात् तथादि भगवति सायाभूषणायारोपणं कर्मक्कयकारणं कर्तुर्मनःप्रसादजनकं, कुङ्कुमाद्यालेपनवत् । न च व्रतावस्थायां भगवता भूषणादेरेनङ्गीकृतत्वात् न तत्प्रतिकृतौ तद्विधेयं, संमज्जनाङ्गरागपुष्पादिधारणस्यापि तथावस्थायां भगवताऽनाश्रितत्वान्न तत् तत्र विधेयं स्वाद अस्तकादिषु कदाचिदिनिस्तस्य वि हितत्वात् अस्मदादिभिरपि कृतानुकरणादिभिः प्रयोजनैस्तत विधीयते तत एवाऽऽनरादिभिर्विनृपादिकमपि चि धेयम्, कृतानुकरणादेः समानत्वात् । एवमन्यदप्यागमबाह्यं स्वमनीषिका परपरिकल्पितमागमयुक्तिप्रदर्शन प्रतिषेषव्यं न्यायदिशः प्रदर्शितताद परिनाचितागमतात्पर्या दिग्वासस एवाप्ताज्ञां विगोपयन्तीति व्यव स्थितम् । सम्म० २ काएम ।
विविधप्रतिमानम
( १२८६ ) अभिधान राजेन्द्रः ।
1
,
प्रतिमाश्च विविधास्तत्पूजाविधौ सम्यक्त्वप्रकरण इत्युक्तम्"गुरुकारिआइ के अन्यकारिकार त विदिकारिश्राइ भन्ने, पडिमाए पुत्रणविहाणं ॥ १ ॥ " गुरवो मातृपितृपितामहादयः, तैः कारितायाः केचित् अन्ये स्वयं कारितायाः, विधिकारिताबास्त्वन्ये प्रतिमायाः, तत्पूर्वा निहित, पूजाविधानंति कमिति शेषः स्थितस्तु गु तस्यानुपयोगित्वात्तेन सर्वप्रतिमा अि शेषेण पूजनीयाः । न चैवमविचितामपि पूजयतस्तदनुमतिद्वा रेणाऽङ्गदोषाऽऽपत्तिः आगमप्रामाण्यात्।
,
तथाहि श्री कल्पवृद्भाष्ये
" निस्सकडम निस्सकमे, चेईए सबहिं थुई तिनि । वेल्लं व श्राणि श्र, नाउं इक्विक्किश्रा वा चि ॥ १ ॥ " निश्राकृते गच्छप्रतिबद्धे, अनिथाकृते तद्विपरीते, चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति सूर्यासि वा तत्र ततो सत्यान ज्ञात्वा प्रतिचत्यमेकैकाऽपि स्तुतिर्दातव्या ॥ १ ॥ अर्थ चैत्यगमनादिविधि सर्वोऽपि ऋद्धिप्रामाि यो योगसंस्तु
विवादाद्ययुक्तः
सामायिकं कृत्वा केनापि सह साधुवाति स च पुष्यादिसामम्म्याचा व्यपूजायामशक्तः सामायिकं पारयित्वा कायेन यदि पुष्पप्रथनादि क र्त्तव्यं स्यात् तदा तत् करोति । न च सामायिकत्यागेन द्रव्यस्तयस्य करणमनुचितमिति शयम सामायिकस्य स्वायत्तता शेष करत्यात्यकृत्यस्य च समुदायादान काहा ताशा महाफलरवेन प्रतिपादनाथ । यतः पद्मचरित्रे
Jain Education International
"मणला होइ चउत्थं, छठफलं श्रिस्स संभव । गमणस्स पयारम्भे, होइ फलं ग्रहमोवासो ॥ १ ॥ गमयेदसमं तु भवे, तह चैव चाल गर किंचि मोमायुववासं च विमि ॥ २ ॥ संपवणे, पावर समाधिं फलं पुरखो। तु फलं दास्सो लहर ।। ३ ।। पायाखणेण पावर, वरिलसयं तं फलं तो जिणे महिए । पावर वरिससहस्सं अणतपुष्षं जिणे युमिए ॥ ४ ॥
1
३२३
बेश्य
सयं पमजणे पुष्पं, सहस्सं च विलेवणे । सयसाहस्तिया माला, अनंतं गीश्रवाइयं " ॥५॥ इति । प्रस्तावे च तस्मिन् किमा विशेषपुरायामः ।
यदागमः" जीवाण पोदिलाजो सम्म हो पियकरणं । आणा जिदिभत्ती, तित्थस्स पभावणा चेव " ॥ १ ॥ मने गुणाः ततस्तदेव कर्त्तव्यमय दिन "एवं तु विधियो रिकमंतस्स देखियो। इरो निअगेदम्मि, काउं सामाध्यं वयं ॥ १ ॥ जश् न कस्संइ धारेद्द, न वि वाओ वि विज्जए । उतो सुसाहु व गच्छप जिणमंदिरे ॥ २॥ कापण अस्थि जर किंचि, कायव्यं जिणमंदिरे | तो सामाइ मोतुं करेज करणिज्जर ॥ ३ ॥ " अत्रय सुर्वे विधिना जिनस्य पूजनं वन्दनं कादिचतुर्विंशतितमः संपूर्ण बन्दना कितः ०२ अधि० 'वैश्य' शब्दे
दश
चन्दनम् अष्टपुष्पी पूजा 'मी' शब्दे प्रयममागे २४४ पृष्ठे व्याख्याता 1 श्रसायणा' शब्दे द्वितीयभागे ४७८ पृष्ठे - त्यस्योत्कृष्टमध्यम जघन्या श्राशातना उक्ताः )
जिनेन्द्रस्य पुरता सिविधानम मलिया के निसेति सिक्षिकरणं । सेपि न जुचं जम्दा णि कप्पाही ॥१॥ श्रमलितच्छेदग्रन्था अनभ्यस्तच्छात्राः केऽपि निषेधयन्ति, सिद्धबलिकरणं जिनेश विश्वस्य पुरतो राद्धबालविधानं तदपि पस्माद् प्रणितमु कल्यादिचूर्ण, आदिशब्दादावश्यकपरिग्रह इति मायार्थः ॥१॥
तटुक्तमेवार्थत आह
तं सिर जस्स सिरे दिन पसति तस्स वाडीओ। पुनुपपन्ना न नवा, न हुंति अन्ना तु छम्मासं ॥२॥ राति सि जनप्रतीतं चेदनिर्दि नाम्नः शिरसि मस्तके दीयते स्थाप्यते प्रास्यन्ति उपशमं यान्ति, तस्य शिरसि सिक्थविधातुः, व्याधयो रोगाः, किंविशिष्टा इत्याह-पूर्वोत्पन्नाधिरप्ररुाना नूतनाप्न भवन्ति न जायन्ते, अम्बे पूर्वचिणाः कियत्कालं यावदित्यादमा जन प्रीतम्। तथा च तत: सत्यं देवमच्चू रायमच्चू वा" इत्यादि यावत् "तं तु सित्थं जस्स मत्थर छुम्भ, तस्स पुण्युपन्ना वाही उबसमति " इत्यादि । श्रयमनिप्रायः यदि राद्धं न स्यात् सत्यमिति नानविध्यत् । न च सिक्थं मात्रमिति वा स्याह तथादितत्र "दुव्वलिखमिय" इत्यादिसर्वे निष्पादनविधिं प्रतिपाद्योकं "बिकाऊ चि " अत्र सिद्धशब्देन रन्धनमेव वाच्यं न पुनरनिष्पन्नं विधे सर्वस्य पूर्व प्रतिपादितत्वात स्मात् स्थितमत्र सिद्धो बलिः सर्वज्ञपुरतो विधीयते उत्सर्गत इति गाथार्थः । जीवा० १० अधि० ।
तत्र
(२८) अथ हरपुर
हीरविजयकृतोत्तराणजनप्रतिमानां साम्येाभरणानि प्रतिदिनं परिचाप्यन्ते अथ तेषां निर्माल्यता कथं न भवति ? इत्येतदाश्रित्य शास्त्रमध्ये
3
For Private & Personal Use Only
www.jainelibrary.org