________________
(१२००) चेश्य अनिधानराजन्द्रः।
चेश्य "गंधाइक्विप्रमहुअर-मणहरझंकारसहसंगीश्रा।
तित्यपवत्तपसमए, तिप्रसविमुक्का कुसुमवुट्ठी" ॥१॥ जिणचनणोवरि मुक्का, हरठ तुह कुसुमंजली दुरिमं" ॥१॥ इत्युक्त्वा प्रथमं कुसुमवृष्टिः । श्त्यादिपावैः प्रतिगाथादिपाठं जिनचरणोपरि श्रावकेण
ततःकुसुमाञ्जलिपुष्पाणि केप्याणि, सर्वेषु कुसुमाञ्जलिपाठेषु
" उप्रहपमिनग्गपसरं, पयाहिणं मुणिव करेकणं । तिलकपुष्पपत्रधूपादिविस्तरो केयः । अथोदारमधुरस्वरेणा
पडा सहोणतणल-जिअं च लोणं हुअवहम्मि" ॥१॥ धिकृतजिनजन्माभिषेककलशपाठः, ततो घृतेरसपुग्धदाधि
इत्यादिपाठविधिना जिनस्य त्रिः पुष्पलवणजलोत्तारणादि सुगन्धिजलपञ्चामृतैः स्नात्राणि, स्नात्रान्तरालेषु च धूपो देया,
कार्य, ततः सृष्टषा पूजयित्वा आसक्किसधूपोरकेप उभयत स्त्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्यम् ।
उच्चैः सजलधारं परितः श्राकैः प्रकीर्यमाणपुष्पप्रकरयदाहु,दिवेतालाः श्रीशान्तिसूरयः
"मरगयमणिघमिप्रविसा-लयालमाणिकममित्रपईयो। "प्रास्नात्रपरिसमाप्ते-रश्न्यमुष्णीषदेशमीशस्य ।
न्हवणपरकरुक्खित्तो, नमउ जिणारत्तिअं तुम्हं" ॥४४॥ सान्तानाद् धारा-पातं पुष्पोत्तमैः कुर्यात्" ॥१॥
श्त्यादिपाठपूर्व प्रधानन्जाजनस्थं सोत्सवमुत्तार्यते त्रिवारम् । स्नात्रे च क्रियमाणे निरन्तरं चामरसंगीततूर्याधामम्बरः
यदुक्तं त्रिषष्टीयादिचरित्रेसर्वशक्त्या कार्यः, सर्वैः स्नात्रे कृते पुनरकरणाय शुद्धजलेन
" कृतकृत्य श्वाथाऽप-सृत्य किञ्चित्पुरन्दरः । धारा देया।
पुरोभूय जगद्भर्तु-रारात्रिकमुपाददे ॥१॥
ज्वलहीपत्विषा तेन, चकासामास कौशिकः। तस्पास्वायम्
प्रास्वदोषधिचक्रेण, ऋङ्गेणैव महागिरिः ॥ २॥ " अभिषेकतोयधारा, धारेव ध्यानमएमलाग्रस्य।
श्रद्धालुनिः सुरवरैः, प्रकीर्णकुसुमोत्करम् । जवभवनन्नित्तिनागान्, भूयोऽऽपि भिनत्तु नागवती ॥१॥"
भर्तुरुत्तारयामास, ततस्त्रिदशपुङ्गवः" ॥ ३ ॥ ततोऽङ्गरूकणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या,
मङ्गलप्रदीपोऽप्यारात्रिकवत्पूज्यतेसर्वप्रकारैर्धान्यपक्वान्नशाकविकृतिफलादिभिर्यसिदौकनं, काना
"कोसंबिसंचिअस्त य, पयाहिणं कुण मनिअपश्वो। दिरत्नत्रयान्यस्य लोकत्रयाधिपतेनंगवतोऽप्रे पुजत्रयेणोचतं
जिण ! सोमदंसणे दिण-यरु व्व तुह मंगलपश्चो॥१॥ स्नात्रपूजादिकं पूर्वश्रावकैवृद्धलघुव्यवस्थया, ततः श्राविकाभिः कार्य,जिनजन्ममहेऽपि पूर्वमच्युतेन्छः परिवारयुतः, ततो यथा
जामिजंतो सुरसुंदरीहिँ तुह नाह ! मंगलपश्यो। क्रममन्ये इन्द्राः स्नानादि कुर्वन्ति, स्नात्रजलस्य च शेषावत्
कणयायलस्स नजद, भाणु ब्व पयाहिणं दितो" ॥॥ शीर्षादौ केपेऽपि न दोषः संभाव्यः।
इति पाठपूर्व तथैवोत्तार्यते,देदीप्यमानो जिनचरणाने मुच्यते,
पारात्रिकं तु विध्याप्यते, तेन न दोषः, प्रदीपारात्रिकादि च यदुक्तं हैमश्रीवीरचरित्रे"अभिषेकजसं तत्तु, सुरासुरनरोरगाः।
मुख्यवृत्या घृतगुडकपूरादिभिः क्रियते, विशेषफलत्वात् । ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ॥१॥"
लोकेऽप्युक्तम्श्रीपद्मचरित्रेऽप्येकोनत्रिंशे उद्देशे आषाढशुक्माष्टम्या प्रारभ्य
"पुरः प्रज्ञातदेवस्य, कर्पूरेण तु दोपकम् । दशरथनृपकारिताष्टाहिकाचत्यस्नात्रमहाधिकारे
अश्वमेधमवाप्नोति, कुलं चैव समुकरेत्" ॥१॥ "तं राहवणसंतिसलिलं, नरवश्णा पेसि सभजाणं ।
अत्र मुक्तालङ्कारेत्यादिगाथाः श्रीहरिजमसूरिकृताः संभाव्यन्ते, तरुणवलयाहि नेऊ, बूढं चित्र उत्तमंगेसु ॥१॥
तत्कृतसमरादित्यचरित्रग्रन्धस्यादौ-"उवणेन मंगलं वो,” इति कंचुश्हत्योवगयं, जाव य गंधोदयं चिरावे।
नमस्कारदर्शनात् । एताश्च गाथा:श्रीतपापक्कादौ प्रसिका तिन ताव य वरगा महिसी, पत्ता सोगं च कोहं च ॥२॥
सर्या लिखिताः,स्नात्रादौ सामाचारीविशेषण विविधविधिदसा कंचुश्णा कुद्धा, अहिसित्ता तेण संतिसलिलेणं ।
र्शनेऽपि न व्यामोहः कार्यः,अर्हद्भक्तिफलस्यैव सर्वेषां साध्यत्वातिचविय माणसग्गी, पसन्नहिया तो जाया"॥३॥
त् । गणधरादिसामाचारीष्वपि भूयांसो नेदा नवन्ति, तेन यवृहच्चान्तिस्तवेऽपि शान्तिपानीयं मस्तके दातव्यमित्युक्तम् ।
घदू धर्माद्यविरुकमक्तिपोषक तत्तन्न केषामप्यसंमतमा एवं श्रूयतेऽपि जरासन्धमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृ.
सर्वधर्मतत्वेष्वपि शेयम् । इह लवणारात्रिकाद्युत्तारणं संप्रदाप्णेनाराधनागेन्डात्पाताल स्थश्रीपार्श्वप्रतिमां शश्वेश्वरपुरे आ
येन सर्वगच्छेषु परदर्शनेवीप च सृष्टौ च क्रियमाणं दृश्यते। नाय्य तत्स्नपनाम्बुना जिनदेशनासानि नृपाद्यैः प्रक्रिप्तं, क्रू
श्रीजिनप्रभसूरिकृतपूजाविधी त्वेवमुक्तम्ररूपं बलिमर्धपतितं देवा गृहन्ति, तदाई नृपः, शेष "लवणाणुसरणं, पलित्तयं सरिमाइपुरिसहि । तु जनाः, तत्सिक्थेनाऽपि शिरसि क्षिप्तेन व्याधिरूपशा- सिंहारेण अणुन्ना-यं समप सिट्टिनं सम्म" ॥१॥ इति । म्यति, षण्मासाँश्चान्यो न स्यादित्यागमेऽपि, ततः सद्गुरु- स्नात्रकरणे च सर्वप्रकारसविस्तरपूजाप्रनावनादिसंजवेन प्रे. प्रतिष्ठितः प्रौढोत्सवानीतो सुकूलादिमयो महाध्वजः प्रदक्षि- त्य प्रकृष्टफलं स्पष्टं, जिनजन्मस्नात्रकर्तृचतुःषष्टिसुरेन्झाचणात्रयादिविधिना प्रदेयः, सर्वैर्यथाशक्ति परिधापनिका च नुकारकरणादि चात्रापीति स्नाप्रविधिः । ध०२ अधि। मोच्या । अथाऽऽरात्रिकं समङ्गलदीपईतःपुरस्तायोत्यम, विवसनैः सहाभरणविषयकः शास्त्रार्थ:आसन्न च वहिपात्र स्थाप्यम् । तत्र लवणं जलंच पात- यदपि जगवत्प्रतिमाया न जूषा आभरणादिभिावधयति यिष्यते ।
स्वाग्रहावष्टब्धचेतोभिर्दिगम्बरैरुच्यते, तदप्यहत्प्रणीताS5"उवणेउ मंगलं वो, जिणाण मुहलालिजालसंवलिआ। मापरिज्ञानस्य विजृम्नितमुपलदयते, तत्करणस्य बयभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org