________________
चेइय
(१२७७) अनिधानराजेन्द्रः।
चेइय गिहचेश्पसु न घम, इअरेसु वि ज वि कारणवसेणं ।।
उक्तमपितह वि न मुयर मश्मं, सया वि तकरणपरिणामं ॥४॥"
"उचिअत्तं पूनाप, विसेसकरणं तु मूत्रबिंबस्स । प्रदक्षिणादाने च समवसरणस्थचतूरूपं श्रीजिनं ध्यायन ग.
जं पम तत्य पढम, जणस्स दिछी सह मणेण ॥१॥" प्रागारदक्विणपृष्ठवामदिकत्रयस्थबिम्बत्रयं वन्दते; अत एव सवस्थापि चैत्यस्य समयसृतिस्थानीयतया गर्भगृहबाहि गदि
शिष्यःत्रये मूल बिम्बनाम्ना बिम्बानि कुर्वन्ति । एवं च-"वर्जयेदर्हतः
"पूआवंदणमाई, काऊणेगस्स सेप्तकरणम्मि । पृष्ठम्" इत्युक्तोऽहत्पृष्ठनिवासदोषोऽपि चतुर्दिक निवर्तते,ततश्चै
नायगसेवगभावो, होइ को लोगनाहाणं ॥२॥ त्यप्रमार्जनपोतकलेख्यकादिवक्ष्यमाणयथोचितचिन्तापूर्व वि
एगस्सायरसारा, कीर पूआऽवरेसिं थोषयरी । हितसकलपूजासामग्रीको जिनगृहव्यापारनिषेधरूपां द्वितीयां
पसा वि महावन्ना, लक्खिज्जइ निउणवुझीहिं ॥३॥ नैपेधिकी मुखमएकपादौ कृत्वा मुलबिम्बस्य प्रणामत्रयपूर्वकं
आचार्य:-- पूर्वोक्तविधिना पूजां कुरुते।
नायगसेवगबुडी, न होरे एएसु जाणगजणस्स। यद्भाष्यम्
पिच्छंतस्स समाणं, परिवार पामिहोराई॥४॥ "तत्तो निसीहिआए, पविसित्ता मंडवम्मि जिणपुरो । ववहारो पुण पढम, पट्टिनो मूलनायगो एसो। महिनिहिअजाणुपाणी, करे विहिणा पणामतिगं ॥१॥ अवणिज्ज सेसाणं, नायगभावो न उ णतेणं ॥५॥ तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिदपडिमाणं । वंदणपूश्राबलिढो-अणेसु पगस्त कीरमाणेसु । अबणेश रयणिवसिअं; निम्मलं लोमहत्येणं ॥२॥
प्रासायणा न दिट्ठा, उचिअपवित्तस्स पुरिसस्स ॥६॥ जिणगिहपमजणतो, करेइ कोरेइ वा वि अनेणं ।
जह मिम्मयपडिमाणं, पूमा पुप्फाइपहिं खलु उचित्रा। जिणबिंबाण पुरंतो, विहिणा कुणई जहाजोग"॥ ३ ॥ कणगानिम्मिश्राणं, उचितमा मज्जणाई बि॥७॥ अत्र च विशेषतः शुद्धगन्धोदकप्रकालनकुङ्कमामिश्रगोशीर्ष- कद्वाणगाइ कज्जा,एगस्स विसेसपूप्रकरणा वि। चन्दनविलेपनाङ्गीरचनगोरोचनमृगमदादिपत्रभङ्गकरणनाना-- नावन्नापरिणामो, जह धम्मिजणस्स सेसेसु ॥८॥ जातीयपुष्पमालारोपणचीनांशुकवस्त्रपरिधापनकृष्णागुरुमिश्र - उचिअपवित्तं एवं, जहा कुणंतस्स होइ नावन्ना। कपूरदहनानेकदीपोद्योतनस्वच्छाखएमावताष्टमङ्गलाझेखन-- तह मूलबिंबपूत्रा, विसेसकरणे वि तं नऽस्यि ॥ ६ ॥ बिचित्रपुष्पगृहरचनादि धेयं; यदि चप्राक केनापि पूजा कृता जिणनवणबिंबपूत्रा, कीरंति जिणाण नो कप किं तु । स्यात्तदा विशिष्टान्यपूजासामग्न्यन्नावे तां नौत्सारयेत् भव्या- सुहभावणानिमित्तं, बुहाण इयराण बोहत्थं ॥१०॥ नां तदर्शनजन्यपुण्यानुबन्धिपुण्यबन्धस्यान्तरायप्रसङ्गात् , किं
चेहरण के, पसंतरूण के बिंबेणं । तु तामेव विशेषयेत् ।
पूभाएँ सया अने, अन्ने बुझंति उबएसा ॥ ११॥" यदू बृहद्भाध्यम
इति पूर्व मूल बिम्बपूजा युक्तिमत्येवेत्यलं प्रसङ्गेन । सविस्तर"अह पुष्वं चित्र केणइ, हविज पूआ कया सुविहवेण । पूजाऽवसरेच नित्यं विशेषतश्च पर्वसु त्रिपश्वसप्तकुसुमाअलिप्रतं पि सविसेससोहं, जह हो तहा तहा कुज्जा ॥१॥ केपादि पूर्व भगवतः स्नात्रं विधेयम्। निम्मलं पि न एवं, जन्नइ निम्मल्लमक्खण्णाभावा।
तत्रायं विधिः योगशास्त्रवृत्तिश्राविधिवृत्तिलिखितःभोगविणटुंदव्वं, निम्मा बिति गीअत्था ॥२॥ इत्तो चेव जिवाणं, पुणरवि प्रारोवणं कुणंति जहा ।
प्रातः पूर्व निर्माल्योत्सारणं प्रक्षालनं संक्षेपपूजा आरात्रिकं वत्थाहरणाईणं, जुगलिअकुंमलिअमाईणं ।। ३॥
मङ्गलप्रदीपश्च, ततः स्नात्रादिसविस्तरद्वितीयपूजाप्रारम्ने
देवस्य पुरः सकुङ्कुमजल कलश स्थाप्यः। कहमन्त्रह पगाए, कालाईए जिणिदपडिमाणं ।
ततःअट्ठसयं लूहंता, विजयाई वलिया समप" ॥४॥ एवं मूलबिम्बस्य विस्तरपूजानन्तरं सृष्टया सर्वापरबिम्बपूजा
"मुक्ताऽलङ्कारसारं सौम्यत्वकान्तिकमनीयम् । यथायोग कार्या, द्वारबिम्बसमवसरणविम्बपूजाऽपि मुण्यबिम्ब
सहजनिजरूपनिर्जित-जगत्त्रयं पातु जिनबिम्बम्" ॥१॥ पजाद्यनन्तरं गर्भगृहनिर्गमसमये कर्तव्या संभाव्यते, न तु प्र
इत्युक्त्वाऽलङ्कारोत्तारणम् । वेशे, प्रणाममात्र वासन्नार्चादीनां पूर्वमपि, एवमेव तृतीयोपाङ्गा
" अवणिअकुसुमाहरणं, पयइष्टुिअमणोहरच्छायं । दिसंवादिन्यां सङ्घाचारोक्तबिजयदेववक्तव्यतायामित्यमेव प्र
जिणरूवं मजणपी-उसंविधं वो सिवं दिसंब" ॥२॥ तिपादनात्।
इत्युक्त्वा निर्माल्योत्तारणम् । ततः प्रागुक्तकलशढाबनं, पूजा तथाहि
च । अथ धौतधूपितकलशेषु स्नात्राहसुगन्धिजलक्षेपः, श्रेण्या "तो गंतु सुहम्मसहं, जिणस्स कयदसणम्मि पणमित्ता।
तेषां व्यवस्थापन, सवस्त्रेणाच्छादनं च,ततः स्वचन्दनधूपादिना उग्घामित्तु समुग्गं, पमज्जए लोमहत्येणं ॥१॥
कृततिलकहस्तककणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावकाः सुरहिजलेणिगवीसं, वारा पक्खालिआऽणुलिपित्ता।
कुसुमाञ्जलिहस्ताः पागन् पठन्ति । गोसीसचंदणणं, ता कुसुमाईहिं अश्वे ॥१॥
तत्रतो दारपमिमपूत्रं, सहासुहम्माइसु वि कर३ पुवं ।
" सयपत्तकुन्दमालइ-बहुविहकुसुमारे पंचवन्नाई। दारच्चणा सेसं, तरउवंगाउ नायव्वं" ॥३॥
जिणनाहन्हवणकाले,दिति सुरा कुसुमंजलीहत्था ॥ ३॥" तस्मान्मूलनायकस्य पूजा सर्वेन्योऽपि पूर्व सविशेषा हि कार्या।। इत्युक्त्वा देवस्य मस्तकेषु पुष्पारोपणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org