________________
( १२६३ )
अभिधानराजेन्द्रः ।
चेयम
मंगलगा बहु किन्दचामरज्ऊया पष्ाचा उत्तातिच्छता । तेसि णं चेतियजाणं चउदिसिं पत्तेयं पत्तेयं चत्तारि मलिपेटिया पणत्ताओ । ताओ णं मणिपेढियाच जोयणं आयामभिणं अजोवणं बाहल्लेणं सन्यमणिमया० जात्र तासि णं मणिपेढियाणं उपि पत्तेयं पचेयं चत्तारि जिपामा जिस्सेपमाण मित्ताओ पलियंकलिसाप्रजाभिमुद्दी सन्निक्खिताओ चिति । तं जहा उ सजवद्धमाण चंदालणवारिसेला । तेसिं चेतियथूभाणं पुरो विदिमिं पत्तेयं पत्तेयं मणिपेढिया पात्ताओ । ( जी० ) जेणेव चेइयथूने तेणेव उवागच्छंति, जवागच्छंतिचा लोमहत्यगं गेएढंति, गेएहंतित्ता चेइयथूनं लोमहत्थरणं पमज्जंति, पमज्जतित्ता दिव्वाए उदगरसेणं पुप्फारुह सतोमत्त जात्र धूवं दलयंति । जी० ३ प्रति०। चेइयदन्व - चैत्यव्य - न० । जिनव्ये, जिनार्थ सङ्गृद्दी ते द्रव्ये, दर्श ।
अधुना जिनद्रव्यप्रणादिद्वारं प्रतिपादयन् गाथाचतुष्टयमाहनक्खेड़ जो उवेक्खे, जिणदव्वं तु सावभो । पन्नाड़ीणो भवे जो उ, लिप्पई पात्रकम्मुला ॥ २४ ॥ आयाणं जो जड़, पमिवनं णं ण देइ देवस्स | नस्तं समुबेक्खर, सो वि हु परिजम संसारे || ५५ ॥ चेयद साहा - रणं च जो दुइ मोहियमईओ । धम्मं व सोन जाण, श्रहवा बकाउ नरए || ६ || चेदविणासे, तदव्वविणास दुविहभेए ।
साहू उक्खमालो, अनंतसंसारियो जलियो || ५७ ॥ भक्तयति यः स्वयमात्मसात्करोति, उपेक्षते अन्येन विलुप्यमानं, जिनद्रव्यम्, तुशब्दः समुच्चयार्थः । ततः श्रावको ऽन्यो वा यथा भद्रप्रत्यनीकादिः, प्रज्ञाहीनो नवेद् यः, तुशब्दोऽपिशब्दार्थः । ततः प्रज्ञाहीनतया जिनभवनादौ प्रवर्तमानो यदि द्रव्यं प्रणश्यति, तदा सोऽपि क्षिप्यते श्लिष्यते पापकर्म्मणा, पात केनेत्यर्थः । ततः स. म्यगागमविधि विज्ञाय सर्वत्र प्रवर्त्तितव्यम्। तथाऽऽदानं राजाऽमात्यादिना विहितमाभाव्यं, यो भनक्ति विलुम्पति, प्रतिपन्नं यन्नियमेनोपेतम, इतरथा वा पूजादिनिमित्तम-यथाऽहमेतद् दास्यामि, धनं द्रव्यं तस्य वा दीयमाने सति सामर्थ्य, समुपेक्षते - किमेभिः स्वजनादिभिः प्रकोपितैरित्याशयवानुपक्कां विधत्ते, सोऽपि, न केवलं पूर्वोक्ताः, हुशब्दस्यैव कारार्थत्वादखादन्नपि, जिनाशाकरणात, परिभ्रमति पर्यटति संसारे, तथा चैत्यद्रव्यं, साधारणं व सर्वसामान्यं ह्यति मोहितमतिकः, धर्मे वा स न जानाति, वायुको वा नरके, चैत्यद्रव्यविनाशे प्रतिमा निष्पत्तिनिमितं यत् तदुपचाराचैत्यद्रव्यं तद्विनश्यति । तद्व्यविनाशने द्विभेद इति, तस्य चैत्यसंबन्धित्वेन द्रव्यं तद्रव्यं पूजादिकसकल प्रयोजन योग्यं परितनिर्मास्यस्रव्यं च तस्मिन् द्विभेदेऽपि विनश्यति सति साधुरपि सर्वसम्बररतः सामर्थ्यवानुपेक्कां कर्वनन्त संसारिको जणितः प्रतिपादित आगमे । यत उक्तम"सचरित्तचरितीणं, एयं सव्वेसि कज्जं ति । " इति गाथाच३२४
Jain Education International
For Private
इयदव्य तुष्कसंत्तेपार्थः ॥ ५७ ॥ व्यासार्थं कथानकादयसेयम् । दर्श० १ तत्व द्वा० ( तच्च कथानकं ' जिणध्व ' शब्दे वक्ष्यते ) जिनरुण्योत्पाद वर्णनम
निययंतरायमगणिय- मेमे जंपति कुगहगहगड़िया । जिणपमिमाणं पूया, पुप्फाईएहिँ कापव्वा ॥ १ ॥ पत्याईए नो पुण, जेणं तद्दन्वभक्खणे को बि । पमिही जबंधक, अम्हनिमित्तं इयमईए || २ || निजकान्तरायम गणित्वाऽविभाव्य, एके केचन, सकारो ऽलाकणिकः, जल्पन्ति वदन्ति । अयमाशयः एवं भणन्तं महदन्तरायो भवति । किंविशिष्टाः ?, कुग्रहग्रहग्रहीता प्रबोधिपिशाच स्वीकृताः, जनप्रतिमानां सर्वप्रतिकृतीनां पुष्पादिनिः कुसुमवासादिभिः, पूजा, कर्त्तव्या विधेया, वस्त्रादिचैव सनालङ्कारादिभिः, नो मैव पुनः, येन तद्व्यनवणे वस्त्रादिवित्तादने, कोऽप्यनिर्दिष्टनामा, पतिष्यति भवान्धकूपे संसारविषमावटे, अस्मनिमित्तमस्मत्कारणम्, इतिमस्था अनेन बोधेनेति गाथायार्थः ॥ १-२ ॥
एतन्निराकरणार्थ गाथाद्वयमाह
गममग्गुत्तिन्नो, इय बोहा जेरण सुविहियजयो वि । बहु मन्न सकयं वत्थाई पूयणं बहुदा || ३ || सक्कारबत्तियाई-वयणेणं सो उ वत्थमाईदि ।
ओ तो तकरणं, तहा य ववहारउतं च ॥ ४ ॥ आगममा गौत्तीर्णः सिद्धः तपोऽविष्ट इत्येवं बोधात् येन सुविहितजनोऽपि सुसाधुलोकोऽपि न केवलमन्य इत्यपेरर्थः । बहु मनुतेऽनुमोदते, भाष्कृतं श्रावकविहितं वस्त्रादि पूजनं वसनानङ्काराद्यभ्यर्चनं, बहुधाऽनेकधा ॥ ३ ॥ सत्कारप्रत्ययमित्यादिवचने. न स पुनः सरकारो, वस्त्रादिभिः, मकारः पूर्ववद, भणित उक्तः । तथा चोक्तम्- "मलाइपहिं पूया, लक्कारो पवरवत्थमाह ।
विवज्जओ इह, उहा वि दव्वत्थभो एसो" ॥ १ ॥ ततस्तत्करणं सत्कारविधानं, तथाच परं व्यवहारोकं च वेदग्रन्थभणितमिति गाथाद्वयायः ॥ ४ ॥
तदेवाह - लक्खणजुत्तापडिया, पासाईया समलंकारा | पहाया जह य मणो, तह निज्जरमो विद्यालाहि ॥ ५ ॥ लक्षणयुक्ता परिपूर्णाङ्गादिसहिता, प्रासादिका रुष्टृणामतिप्रमोदजनिका, समस्तालङ्कारा निःशेषभूषणा, प्रह्लादयति सुखयति, यथा येन प्रकारेण ममः, तथा तेन प्रकारण, नि. जेरा कन्हासलक्षणा, श्र इति निपातः पादपूरणार्थी, विजानीहि बुद्ध्वस्व, समस्तानङ्कारभणनाद्भवन्मतव्यवछेद इति गाथार्थः ॥ ५ ॥
सूत्रेणैव विहितपातनां गाथामाह
किं च जइ एव जीरू, तुम्हे ता मा करेह चेइहरं । परिमापूर्य पहु, होड़िति जो इमे दोसा ॥ ६॥ किञ्चाभ्युच्चये, यद्येवमित्थमस्मन्निमितं कर्म्मबन्धो मा भवत्विति भीरवः, ( तुम्हे चि ) यूयं ततो, मेति निषे धे, कुरुत विधत, चैत्यगृहं जिनमन्दिरस्, प्रतिमाः
Personal Use Only
www.jainelibrary.org