________________
(१२१४ ) चेश्यदव्व अभिधानराजेन्द्रः ।
चेइयरुक्ख जिनबिम्बानि, पूजामपि सपर्यामपि, 'हुः' पूरणे, भविष्यन्ति
सूत्रसंबद्धां गाथामाहतत्परस्यन्ते, यतो यस्मात्, अमी वक्ष्यमाणाः, दोषा दूषणानि, शति गाथार्थः ॥ ६॥
अन्नं चाऽसुहतरयं,कुणंतो वि हु सुहाओं नाबाओ। तानेवा
पावर पुखं सल्लु-करो व्व वीरस्स किंतु मुहं ॥१३॥ जजन व अवणेज व, कोई तुम्हाण कम्पबंधो उ। अन्यच्चापरं चाशुभतरकमतिशयानिष्ट, कुर्वाणो विदधानो, तम्हा बुज्कह पुन, पावं वा निययपरिणामा ॥ ७ ॥
'हुः' फूरणे, शुभात्प्रशस्तात, भावादन्तःकरणात्,प्राप्नोति लभते,
पुण्यं शुभं,शल्योकारवत् श्रवणकीलिकापनेतृवत् वीरस्य घरमभञ्जयेद् विनाशयेदवाऽपमयेत् स्थानान्तरे कुर्यात; वाशन्दौसमु.
तीर्थकरस्य, किंतु पुनः, शुभं प्रशस्तम । अयमाशया-येन कीअयार्थी,उपलक्षणत्वादु मठादिकंवा तपरि विदयात,कोऽप्ये- |
लिका भगवच्छवणात निष्कासिता, तेन महती व्यथोत्पादिता, कः, ततः (तुम्हाण ति) युप्माकं जवतां, कर्मबन्ध एव ज्ञाना- |
येन तु किप्ता, तेन स्तोकतरा,परं शुभेतराशयादेकस्य स्वर्गोऽप. घरणीयाशुपश्लेषः, तुरेवकारार्थो, भवानिमित्तत्वादिति हृदयम् ।
रस्य नरक इति गाथार्थः ॥ १३ ॥ तस्माद बुध्यध्वं जानीत, पुण्यं शुजकर्म , पापं तद्विपरीतं,
इत्थमवस्थिते जीवोपदेशमाहवाशब्दः समुच्चये । निजकपरिणामात् स्वाभिप्रायादिति गाथार्थः।। ७॥
मुपसत्यवत्यकणया- इवत्युवित्थाररहिरं पडिमं । परिणाममेव व्यक्तीकुर्वन्नाह
कारावसु देसंतो, रे जिय ! जई महसि मइहें ॥ १४॥ दत्तस्स पुनमउलं, भक्खंतस्स व पुणो महापावं । सुप्रशस्तानि अतिशयरम्याणि, तानि च तानि वस्त्रकमकादिकुसलेयरजावाओ, एवं चिय जिणमहाइस वि |
वस्तूनि च सचामीकराबडारकर्पूरादिद्रव्याणि, तेषां विस्तारः ददतः प्रयच्छतः,जव्यस्य जिनाय वस्त्रादीति शेषः। पुण्यं शुनम
प्रपञ्चस्तेन"रोहिरंति"देशीभाषया शोनमानां,प्रतिमांजिनबिम्ब, तुलमनन्यसदृशं, भक्कयतश्च पुनरश्नतो,महापापं गुप्तकिल्विषम,
कारय विधापय,दिशन् धर्मकथां कुर्वन् रे जीव! भो पात्मन् ! कुश लेतरजावातू प्रधानेतरान्तःकरणात, एवमित्थम, जिनम
यदि महास वागस, मत्यर्थ चित्ताऽभिप्रेतम । अथमाशयः-जिहादिष्वपि सर्वज्ञमन्दिरप्रतिमादिकरणादिष्वपीति गाथार्थः॥८॥
नवस्त्रादिनिवारणान्तरायकर्मवश अभीष्टनावस्तव न नविव्यतिरेकमाह
ध्यति, इति गाथार्थः ॥१४॥ जीवा० २८ अधिः। जइ पुण तह कायव्वं, जह दव्वं नेव होइ चेइहरे ।
समर्थः सन् चैत्यव्यापीमामनिवारयन् विसंनोग्यःता कह सहलं वयणं, एयं सितमुपसिर्फ ॥६॥
अहुणा चेतिनिमित्तं, जे कायव्वं तगं वोच्छं । यदि पुनस्तथा कर्तव्यं यथा नैव भवति द्रव्यं चैत्यगृहे, ततः ।
जो देश चेतियाणं, खेत्तहिरले व गामगावादी॥ कथं सफलं चरितार्थ वचनम्, एतत्-उपदेशपदपवितम् । लग्गंतस्स वि जतिणो,तिकरणसोही कहं णु भवे । अर्थतः सिमान्तसुप्रसिद्धमिति गाथासंक्षेपार्थः ।। ६ ॥
मएहति इत्थ विलासा, जो एयाइँ सयं वि मग्गेज्जा ॥ तदेव गाथात्रयेणाऽऽह
तस्स ण होती सोही, अह कोति हरिज एयाई। जिणपवयणविधिकरं, पत्नावणं नाणदंसणगुणाणं । तत्थ करेंत नवेई, जा सा भणिता तु तिगरणविसोही । रक्खंतो जिणदव्वं, परित्तसंसारिओ हाई ॥१०॥ सा य ण होति अभत्ती-ऍ तस्स तम्हा णिवारेज्जा । जिपवयणविद्धिकरं, पजावणं नाणदंसणगुणाणं । सव्वत्थामेण तहिं,संघेणं होति लग्गियध्वं तु ।।पं०भा०। वळतो जिणदव्यं, वित्थरपत्ताइयं लहइ ॥ ११ ॥ चेइयपरिवाडी-चैत्यपरिपाटी-स्त्री०। जिनयात्राक्रमवर्णने,ध०२ जिणपवयणविधिकर, पजावमं नाणदंसणगुणाणं। | अधिः। कल्प। (चैत्यपरिपाटीकरणादिमहोत्सवः 'अणुजक्खंतो जिणदव्वं, अपंतसंसारिश्रो होइ ॥ १॥ जाण' शब्दे प्रथमभामे ३६७ पृष्ठे उक्तः) सुगमाः । अयमाशय-वन्मते जिनव्याभावात्कथं रक्कणव | चेयजत्ति-चैत्यभक्ति-स्त्री। चैत्यादिभक्ती, आव० ३ अ०। नभवणसंनवः । तथा तत्रैव दर्शनशुद्धिप्रथमतत्त्वे
(प्रासंबण' शब्दे द्वितीयभागे ३६२ पृष्ठे विस्तार उक्तः) चेश्यदव्वं साहा-रणं च जो हइ मोहियमईओ। धम्मं च सो न जाण, अहवा बद्धानो नरए ॥५६॥
चेडयमह-चैत्यमह-पुं० चैत्यमहोत्सवे,प्राचा०२७०१ १०२ उ०। चेश्यदबविणासे, तहचविणासणे मुथिहभेए ।
चेइयरुक्ख-चैत्यवृत-पुं० । बकपीग्वृक्केषु येषामधस्तात्तीर्थसाहू उविक्खमाणो, अणंतसंसारिश्रो जणिो ॥५७॥" | कृतां केवलान्युत्पन्नानि । स०1 ('चेश्यरुक्खं चलेजा' इत्यादि तथा पञ्चकल्पे नणितम्-"जया पुण पुचपदत्तासि खेत्तहि- 'माणुस्सलोय' शब्दे वदयते) रमाणि दुपयवनपवाई जइमं वा वेडं वा चेइयाणं लिंगत्था
___ भवनपतीनां दश चैत्यवृत्ताःवा चेयघरानो जिणदव्वोऽयं ति रायभडाई वा देजा, तया एएसिणं दसविहाणं भवणवासीयं देवाएं दस चेश्यतवनियमसंपउत्तो वि साहू जर न मोएइ, तया तस्स सुकी
रुक्खा पत्ता । तं जहा-- न हवाइ, श्रासायणा य भवई" । एतश्च कथं सार्थकं, किं च-कतकत्वाद्देवगृहभङ्गकाले तद्न्यानावात्कथं पुनरुकारः भियते
"अस्सट्ठसत्तबन्ने, सामनिउंबरसिरीसदहिवन्ने । इति ।। १२॥
बंजुलपक्षासवप्पा-यए य कमियाररुवखे य ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org