Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1307
________________ चेश्य (१२०४) अनिधानराजेन्द्रः। चेइय मानार्थे तथा रक्तं, पञ्चवर्ण च सिम्ये ॥ १५ ॥ अथ कथं स्तुत्यादिप्रधानपूजाया गुवीत्वमित्यत्रोच्यते, पञ्चामृत तथा शान्तौ , दीपः स्यात् सघृतैर्गुमैः । स्तुत्यादीनां कुशनपरिणामहेतुत्वादेतदेवाऽऽदवही लवणनिक्षेपः . शान्त्यै तुष्टथै प्रशस्यते ॥ १६ ॥ तेसिं अत्याहिगमे, णियमेणं होइ कुसलपरिणामो । खएिमते संधिते छिन्ने, रक्ते रौ च वाससि । दानपूजातपोहोम-संख्यादि निष्फलं भवेत ॥ १७ ॥ मुंदरभावा तेसिं, इयरम्मि वि रयणणाएण ॥ २५ ॥ पद्मासनसमासीनो, नासाऽग्रन्यस्तसोचनः। तेषां सारस्तुत्वादीनामनिगमेऽभिधेयाऽवगमे सति, नियमौनी बस्त्रावृतस्थोऽयं, पूजां कुर्याजिनेशितुः॥ १८ ॥ मेनावश्यंभावेन, भवति जायते, कुशलपरिणामः शुभाध्यवसास्नात्रं विलेपनविभूषणपुष्पवास यः, अर्थाधिगमस्य प्रायः कुशसपरिणामकारकत्वादिति भव्यधूपप्रदीपफलतन्मुलपत्रपूगैः ॥ स्तोतृणामिति गम्यते । एवं तीर्थाधिगमवतामेव स्तुत्यादिभिर्गुनैवेद्यवारिवसनैश्चमराऽऽतपत्र वी पूजा स्यान्नान्येषामित्यत्रोच्यते-सुन्दरभावात् शुभन्नावत्यात, वादित्रगीतनटनस्तुतिकोशवृद्ध्या ॥ १६ ॥ तेषां स्तुत्यादीनाम, इतरस्मिन्नपि तदनवगमेऽपि,आस्तांत. इत्येकविंशतिविधा जिनराजपूजा , दर्थाधिगमे, कुशलः परिणामो नवतीति प्रकृतम् । अथ कथख्याता सुरासुरगणेन कृता सदैव । मिदमवसीयते इत्याह-रत्नहातेन माणिक्योदाहरणेन, यथा खण्डीकृता कुमतिनिः कनिकालयोगा रत्नमझातगुणमपि सुन्दरस्वभावतया गुणकरमेवमेतान्यपीति यद्यप्रियं तदिह भाववशेन योज्यम् ॥२०॥" इति। । गाथार्थः ।। २५ ॥ एवमन्यदपि जिनबिम्बवैशिष्टयकरणचैत्यगृहप्रमार्जनसुधाध अधिकृतमेव ज्ञातं ज्ञापनीये योजयन्नाहवमनजिनचरित्रादिविचित्रचित्ररचनसमग्रविशिष्टपूजोपकरण-1 जरसमाई रयणा, अम्पायगुणा वि ते समिति जहा । सामग्रीरवनपरिधापनिकाचन्द्रोदयतोरणप्रदानादिसर्वमङ्गादिपूजायामन्तर्भवति ; सर्वत्र जिनभक्तरेव प्राधान्यात् । गृहचैत्यो कम्मजराई थुश्मा-इवा वि तह जावरयणाश्रो ॥ २६ ॥ परिच धोतिकाद्यपि न मोच्य, चैत्यवत्तत्रापि चतरशीत्याशा- ज्वरशमनादीनि ज्वरापहारप्रनृतीनि, प्रादिशब्दाच्चूनशमनातनाया वर्जनीयत्वात् । अत एव देवसत्कपुष्पधूपदीपजलपात्रच दिग्रहः, रत्नानि माणिक्यानि, अज्ञातगुणान्यपि रोगिनिरविछोदयादिना गृहकार्य किश्चिदपि न कार्यमेव, नापि स्वगृहचे. दितज्वरादिशमनसामान्यपि, न केवलं ज्ञातगुणान्येव तान त्याकितचोकपूगीफलनैवेद्यादिक्रियोत्थाव्यं व्यापार्यम् । चै. ज्वरादिरोगान् शमयन्ति नाशयन्ति, यथा येन प्रकारेण, सुन्दत्यान्तरे तु स्फुटं तत्स्वरूपं सर्वेषां पुरतो विज्ञाप्यारोप्यम, अ. ररूपतालक्षणेन,कर्मज्वरादीन् कर्मलकणज्वरादिरोगान् स्तुत्या. न्यथाऽर्पणे च मुधा जनप्रशंसादिदोषप्रसङ्गः। गृहचैत्यनेवेद्याद्य. दीन्यपि स्तुतिस्त्रोत्राएयपि, न केवलं रत्नान्येव, (तह इति) अप्यारामिकस्य मुख्यवृत्त्या मासदेयस्थाने न देयं, शक्तयभावेच त्रोत्तरस्यावधारणार्थस्य तुशब्दस्य संबन्धात्,तथैव तेनैव प्रकाआदावेव नैवेद्यार्पणेन मासदेयोक्ती तु न दोषः । इति पूजा रेण, किंभूतानि स्तुत्यादीनि ?, भावरत्नानि पारमार्थिकमाणिविधिः। ध०२ अधि। क्यानि, शमयन्तीति प्रकृतमिति गाथार्थः ॥ २६ ॥ प्रस्तावितद्वारमेवोपदर्शयन्नाह सारस्तुतिस्तोत्रद्वारनिगमनम, तथा यदुक्तम्-"सारथुश्योत्तसारा पुण थुइथोचा, गंजीरपयत्थविरझ्या जे छ । सहिया, न त य चिविंदणाउंति" । पञ्चा० ४ विव०। सब्ज्यगुणक्तित्तण-रूवा खनु ते जिणाणं तु ॥ २४॥ पूजा अविच्छेदतोऽस्य कर्तव्येत्युक्तं सैव स्वरूपतोऽभिधीयते साराणि प्रधानानि, पुनःशब्दो विशेषद्योतनार्थः । तथैवम् कारिकाद्वयेनसरिः स्तुतिस्तोत्रैर्गुर्वी पूजा कत्र्तव्या; माराणि पुनस्तानि का. स्नानविलेपनसुसुग-न्धिपुष्पधुपादिभिः शुभैः कान्तम् । नात्युच्यते, यानि त्वित्येतस्येह दर्शनाद्यान्येव गम्भीरैरतुच्छैः, प- विजवानुसारतो यत्, काले नियतं विधानेन ।। १ ।। दानां शब्दानामथुरभिधेयैर्विरचितानि रब्धानि गम्भीरपदार्थ- अनुपकृतपरहितरतः, शिवदस्त्रिदशेशपूजितो भगवान् । विरचितानि । तद्यथा--" पमिवएणचरिमतणुणो, अश्सयलेसं पि जस्स दट्टणं । भवहुत्तमणा जायं-ति जोश्यो तं जिणं न. पूज्यो हितकामाना-मिति जक्त्या पूजनं पूजा ।।२।। मह" ॥ १ ॥ जे उत्ति' व्याख्यातमेव । अतुच्छपदार्थयुक्तान्यपि स्नानं गन्ध व्यसंयोजितं, स्नात्रं वा,विलेपनं चन्दनकुङ्कमादिकानिचिदसदभूतगुणकीर्तनरूपाणि स्युः । यथा भिः,सुष्ठ सुगन्धिपुष्पाणि जात्यादिकुसुमानि! तथा सुगन्धिधूपो गन्धयुक्तिप्रतीतः, तदादिजिरपरैरपि शुभैर्गन्धऽव्याविशेषैः, काकेमाय मर्त्यजगतस्तल एव शङ्के, न्तं मनोहारि, विभवानुसारतो विभवानुसारेण, यत् पूजनमिति शाकम्जरीनृप! गतं न भवद्यशोभिः। गायन्ति तानि यदि तत्र तुजङ्गयोषाः, संबन्धः! काले त्रिसंध्यं स्ववृत्त्यविरुवा, नियतं सदा,विधानेन शेषः शिरांसि धुनुयान मही स्थिरा स्यात् "॥१॥ शास्त्रोक्तेन ॥१॥ उपकृतमुपकारो, न विद्यते उपकृतं येषां ते इमेऽनुपकृताः, अकृतोपकारा इत्यर्थः। ते च ते परे च तेभ्यो इत्येतद्व्यवच्छेदायाऽऽह-सदनूनगुणोत्कीर्तनरूपाणि विद्यमा- हितं तस्मिन् रतोऽभिरतः, प्रवृत्तोऽनुपकृतपरहिवरतो निष्कारनगुणग्रहणस्वभावान्येव, खलुरवधारणे, तानि स्तुतिस्तोत्राणि, णवत्सलः, शिवं ददातीति शिवदस्त्रिदशानामीशास्तैः पूजितो, जिनानां तु प्राप्तानामेव । तद्यथा--" आणा जस्स बिलश्या , भगवान् समग्रैश्वर्यादिसंपन्नः, पूज्यः पूजनीयो, हितकामानां सीसे सब्वेडि हरिहरेहिं पि। सो वि तुढ झाणजसणे, मयणो | हिताभिलाषिणां, सत्वानामित्येवंविधन कुशलपरिणामेन, भमयणं व पविलीणो"॥१॥ इति गाथाधः ॥ २४॥ क्या विनयसेत्रया, पूजनं पूजोच्यते ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386