________________
चेश्य
(१२०४) अनिधानराजेन्द्रः।
चेइय मानार्थे तथा रक्तं, पञ्चवर्ण च सिम्ये ॥ १५ ॥
अथ कथं स्तुत्यादिप्रधानपूजाया गुवीत्वमित्यत्रोच्यते, पञ्चामृत तथा शान्तौ , दीपः स्यात् सघृतैर्गुमैः ।
स्तुत्यादीनां कुशनपरिणामहेतुत्वादेतदेवाऽऽदवही लवणनिक्षेपः . शान्त्यै तुष्टथै प्रशस्यते ॥ १६ ॥
तेसिं अत्याहिगमे, णियमेणं होइ कुसलपरिणामो । खएिमते संधिते छिन्ने, रक्ते रौ च वाससि । दानपूजातपोहोम-संख्यादि निष्फलं भवेत ॥ १७ ॥
मुंदरभावा तेसिं, इयरम्मि वि रयणणाएण ॥ २५ ॥ पद्मासनसमासीनो, नासाऽग्रन्यस्तसोचनः।
तेषां सारस्तुत्वादीनामनिगमेऽभिधेयाऽवगमे सति, नियमौनी बस्त्रावृतस्थोऽयं, पूजां कुर्याजिनेशितुः॥ १८ ॥ मेनावश्यंभावेन, भवति जायते, कुशलपरिणामः शुभाध्यवसास्नात्रं विलेपनविभूषणपुष्पवास
यः, अर्थाधिगमस्य प्रायः कुशसपरिणामकारकत्वादिति भव्यधूपप्रदीपफलतन्मुलपत्रपूगैः ॥
स्तोतृणामिति गम्यते । एवं तीर्थाधिगमवतामेव स्तुत्यादिभिर्गुनैवेद्यवारिवसनैश्चमराऽऽतपत्र
वी पूजा स्यान्नान्येषामित्यत्रोच्यते-सुन्दरभावात् शुभन्नावत्यात, वादित्रगीतनटनस्तुतिकोशवृद्ध्या ॥ १६ ॥
तेषां स्तुत्यादीनाम, इतरस्मिन्नपि तदनवगमेऽपि,आस्तांत. इत्येकविंशतिविधा जिनराजपूजा ,
दर्थाधिगमे, कुशलः परिणामो नवतीति प्रकृतम् । अथ कथख्याता सुरासुरगणेन कृता सदैव ।
मिदमवसीयते इत्याह-रत्नहातेन माणिक्योदाहरणेन, यथा खण्डीकृता कुमतिनिः कनिकालयोगा
रत्नमझातगुणमपि सुन्दरस्वभावतया गुणकरमेवमेतान्यपीति यद्यप्रियं तदिह भाववशेन योज्यम् ॥२०॥" इति। । गाथार्थः ।। २५ ॥ एवमन्यदपि जिनबिम्बवैशिष्टयकरणचैत्यगृहप्रमार्जनसुधाध
अधिकृतमेव ज्ञातं ज्ञापनीये योजयन्नाहवमनजिनचरित्रादिविचित्रचित्ररचनसमग्रविशिष्टपूजोपकरण-1 जरसमाई रयणा, अम्पायगुणा वि ते समिति जहा । सामग्रीरवनपरिधापनिकाचन्द्रोदयतोरणप्रदानादिसर्वमङ्गादिपूजायामन्तर्भवति ; सर्वत्र जिनभक्तरेव प्राधान्यात् । गृहचैत्यो
कम्मजराई थुश्मा-इवा वि तह जावरयणाश्रो ॥ २६ ॥ परिच धोतिकाद्यपि न मोच्य, चैत्यवत्तत्रापि चतरशीत्याशा- ज्वरशमनादीनि ज्वरापहारप्रनृतीनि, प्रादिशब्दाच्चूनशमनातनाया वर्जनीयत्वात् । अत एव देवसत्कपुष्पधूपदीपजलपात्रच
दिग्रहः, रत्नानि माणिक्यानि, अज्ञातगुणान्यपि रोगिनिरविछोदयादिना गृहकार्य किश्चिदपि न कार्यमेव, नापि स्वगृहचे.
दितज्वरादिशमनसामान्यपि, न केवलं ज्ञातगुणान्येव तान त्याकितचोकपूगीफलनैवेद्यादिक्रियोत्थाव्यं व्यापार्यम् । चै.
ज्वरादिरोगान् शमयन्ति नाशयन्ति, यथा येन प्रकारेण, सुन्दत्यान्तरे तु स्फुटं तत्स्वरूपं सर्वेषां पुरतो विज्ञाप्यारोप्यम, अ.
ररूपतालक्षणेन,कर्मज्वरादीन् कर्मलकणज्वरादिरोगान् स्तुत्या. न्यथाऽर्पणे च मुधा जनप्रशंसादिदोषप्रसङ्गः। गृहचैत्यनेवेद्याद्य.
दीन्यपि स्तुतिस्त्रोत्राएयपि, न केवलं रत्नान्येव, (तह इति) अप्यारामिकस्य मुख्यवृत्त्या मासदेयस्थाने न देयं, शक्तयभावेच
त्रोत्तरस्यावधारणार्थस्य तुशब्दस्य संबन्धात्,तथैव तेनैव प्रकाआदावेव नैवेद्यार्पणेन मासदेयोक्ती तु न दोषः । इति पूजा
रेण, किंभूतानि स्तुत्यादीनि ?, भावरत्नानि पारमार्थिकमाणिविधिः। ध०२ अधि।
क्यानि, शमयन्तीति प्रकृतमिति गाथार्थः ॥ २६ ॥ प्रस्तावितद्वारमेवोपदर्शयन्नाह
सारस्तुतिस्तोत्रद्वारनिगमनम, तथा यदुक्तम्-"सारथुश्योत्तसारा पुण थुइथोचा, गंजीरपयत्थविरझ्या जे छ । सहिया, न त य चिविंदणाउंति" । पञ्चा० ४ विव०। सब्ज्यगुणक्तित्तण-रूवा खनु ते जिणाणं तु ॥ २४॥
पूजा अविच्छेदतोऽस्य कर्तव्येत्युक्तं सैव स्वरूपतोऽभिधीयते साराणि प्रधानानि, पुनःशब्दो विशेषद्योतनार्थः । तथैवम्
कारिकाद्वयेनसरिः स्तुतिस्तोत्रैर्गुर्वी पूजा कत्र्तव्या; माराणि पुनस्तानि का.
स्नानविलेपनसुसुग-न्धिपुष्पधुपादिभिः शुभैः कान्तम् । नात्युच्यते, यानि त्वित्येतस्येह दर्शनाद्यान्येव गम्भीरैरतुच्छैः, प- विजवानुसारतो यत्, काले नियतं विधानेन ।। १ ।। दानां शब्दानामथुरभिधेयैर्विरचितानि रब्धानि गम्भीरपदार्थ- अनुपकृतपरहितरतः, शिवदस्त्रिदशेशपूजितो भगवान् । विरचितानि । तद्यथा--" पमिवएणचरिमतणुणो, अश्सयलेसं पि जस्स दट्टणं । भवहुत्तमणा जायं-ति जोश्यो तं जिणं न.
पूज्यो हितकामाना-मिति जक्त्या पूजनं पूजा ।।२।। मह" ॥ १ ॥ जे उत्ति' व्याख्यातमेव । अतुच्छपदार्थयुक्तान्यपि
स्नानं गन्ध व्यसंयोजितं, स्नात्रं वा,विलेपनं चन्दनकुङ्कमादिकानिचिदसदभूतगुणकीर्तनरूपाणि स्युः । यथा
भिः,सुष्ठ सुगन्धिपुष्पाणि जात्यादिकुसुमानि! तथा सुगन्धिधूपो
गन्धयुक्तिप्रतीतः, तदादिजिरपरैरपि शुभैर्गन्धऽव्याविशेषैः, काकेमाय मर्त्यजगतस्तल एव शङ्के,
न्तं मनोहारि, विभवानुसारतो विभवानुसारेण, यत् पूजनमिति शाकम्जरीनृप! गतं न भवद्यशोभिः। गायन्ति तानि यदि तत्र तुजङ्गयोषाः,
संबन्धः! काले त्रिसंध्यं स्ववृत्त्यविरुवा, नियतं सदा,विधानेन शेषः शिरांसि धुनुयान मही स्थिरा स्यात् "॥१॥
शास्त्रोक्तेन ॥१॥ उपकृतमुपकारो, न विद्यते उपकृतं येषां ते
इमेऽनुपकृताः, अकृतोपकारा इत्यर्थः। ते च ते परे च तेभ्यो इत्येतद्व्यवच्छेदायाऽऽह-सदनूनगुणोत्कीर्तनरूपाणि विद्यमा- हितं तस्मिन् रतोऽभिरतः, प्रवृत्तोऽनुपकृतपरहिवरतो निष्कारनगुणग्रहणस्वभावान्येव, खलुरवधारणे, तानि स्तुतिस्तोत्राणि, णवत्सलः, शिवं ददातीति शिवदस्त्रिदशानामीशास्तैः पूजितो, जिनानां तु प्राप्तानामेव । तद्यथा--" आणा जस्स बिलश्या , भगवान् समग्रैश्वर्यादिसंपन्नः, पूज्यः पूजनीयो, हितकामानां सीसे सब्वेडि हरिहरेहिं पि। सो वि तुढ झाणजसणे, मयणो | हिताभिलाषिणां, सत्वानामित्येवंविधन कुशलपरिणामेन, भमयणं व पविलीणो"॥१॥ इति गाथाधः ॥ २४॥
क्या विनयसेत्रया, पूजनं पूजोच्यते ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org