________________
चेश्य
(१२०३) चेय
अभिधानराजेन्सः । स्मुक्कानैव , प्रातिहार्येषु परिकरोपरितनकशोजयपार्श्वघटितैः द्विषदां यत्प्रतीकारकृते, या कृतमत्सरम। पत्रैः कोलिः १, मालाधारैः पुष्पवृष्टिः २, वीणावंशकरैः प्रति. रद्धाशयं विधीयेत, साक्तिस्तामसी मता ॥६॥ मोजयपार्श्ववर्तिनिर्दिव्यो ध्वनिः ३, शेषाणि स्फुटान्येव । ति रजस्तमोमयी भक्तिः, सुप्रापा सर्बदेहिनाम् । भावपूजा । अन्यरीत्याऽपि पूजात्रयं वृहद्भायाधुक्तं यथा- दुर्लभा सात्विकी भाक्तः, शिवाबधिसुखावहा" ।।७।। "पंचोवयारजुत्ता, पूना अट्ठोवयारकलिया य।
अत्र च प्रागुक्तमङ्गाग्रपूजाद्वयं चैत्यबिम्बकारणरिद्धिविसेसेणं पुण, नेत्रा सम्वोबयारा वि ॥१॥
यात्रादिश्च द्रव्यस्तवः । यदाहतत्थ य पंचुवयारा, कुसुमक्खयगंधध्वदीवहिं।
"जिणनवणबिंबठावण-जत्तापूना सुनो विहिणा । कुसुमक्खयगंधपई-बधूबनेवेज्जफलजनेहि पुणो ॥२॥
दश्चत्यो त्ति नेमो, नावस्थयकारणत्तेणं ॥१॥ अविहकम्मदलणी, अध्ववारा हव पूना ।
निच्चं चि संपुन्ना, जह विहु एसा न तीरप का। सम्वोबयारपूया, न्हवणऽच्चणवत्यनूसणाईहिं ॥३॥ फलबलिदीवाईहिं, नट्ठगिप्रारत्तिश्राहिं ति॥"
तह वि अणुचिहिअव्वा, अक्खयदीवाश्दाणेणं ॥२॥
पगं पि उदगबिंद, जद्द पक्खित्तं महासमुद्दम्मि । शास्त्रान्तरे चानेकधाऽपि पूजाभेदा उक्ताः सन्ति ।
जायर अक्खयमेनं, पूआ वि हु वीअरागेसु ॥ ३ ॥ तद्यथा
पएणं वीएणं, दुक्खा अपाविकण भवगहणे । "सयमाणयणे पढमा , बीमा प्राणावणेण अनोखें।
अतुदारजोप, भोत्तुं सिझति सव्वाजा ॥४॥ तश्ा मणसा संपा-मणेण वरपुष्फमाईणं" ॥१॥
पूनाए मणसंती, मणसंतीए अ उत्तमं झाणं। इति कायवाश्मनोयोगितया करणकारणानुमतिनेदतया च
सुहझाणेण य मुक्खं, मुक्खे सुक्खं निरायाधं" ॥५॥ इति । पूजात्रिकम् । तथा-"पूध पि पुष्फामिसथुश्पडिवत्तिभेमओ च
पूजादिविधिसंग्राहकं प्रसिकोमास्वातिवाचककृतं उब्विहं पिजहासत्तीए कुज्जा"। ललितविस्तरादौ तु पुष्पामिष
प्रकरणं चैवम्स्तोत्रप्रतिपूजानां यथोसरं प्राधान्यमित्युक्तं, तत्राऽऽमिषमशना
" स्नानं पूर्वाऽऽमुखीय, प्रतीच्यां दन्तधावनम् । दिभोग्यवस्तुप्रतिपत्तिः, पुनरविकलाप्तोपदेशपरिपालमा श्त्या
उदीच्यां श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी ॥१॥ गमोकं पूजाभेदचतुष्कम्।
गृहे प्रविशतां वाम-भागे शल्यविवर्जिते। तथा
देवताऽवसरं कुर्यात्, सार्द्धहस्तोर्द्धनूमिके ॥२॥ "दुविहा जिणिदपूश्रा, दव्वे भावे अ तत्थ दवम्मि। नीचै मिस्थितं कुर्याद्, देवताऽवसरं यदि । दब्बेहिं जिणपूआ, जिणाणापालणं भावे" ॥१॥
नीचर्नीचैस्ततो घंशः, संतत्याऽपि सदा भवेत् ॥३॥ शति भेदद्वयेऽपि । तथा सप्तभेदा यथा
पूजकः स्याद्यथा पूर्व-उत्तरस्याश्च संमुखः । "न्हवण विलेवण अंग-म्मि चक्बुजुमलंच वासपूत्राए । दकिणस्या दिशो वय, विदिश्वर्जनमेव हि ॥४॥ पुप्फारुहणं माला-रुहणं तह बन्नयारुहणं ॥ १॥
पश्चिमाभिमुखं कुर्यात, पूजां जैनेन्जमूर्तये। चुन्नारुदणं जिणघु-गवाण आहरणारोहणं चेव ।
अन्यत्र संततिच्छेदो, दक्विणस्यां न सन्ततिः ॥५॥ पुष्फगिहपुण्फपगरो, भारत्ती मंगनपश्वो ॥२॥
आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने । दीवो धूवुक्खेबो, नेवज्जं सुहफबाण ढोअण।
बायव्यां संततिर्नेव, नैऋत्यां च कुलक्षयः ॥६॥ गीअं नहें वज्ज, पूत्रानेमा इमे सतरा"॥ ३॥
ऐशाम्यां कुर्वतां पूजा, संस्थिति व जायते । एकविंशतिदास्त्वनुपदमेव वक्ष्यमाणा झेयाः। पते सर्वेऽप्य
अंहि२ जानु २ करां ६ सेषु, मूड़िए पूजा यथाक्रमम् ॥७॥ कादिपूजात्रये सर्वव्यापकेऽन्तर्जवन्ति ।
श्रीचन्दनं विना नैव, पूजा कार्या कदाचन । अङ्गादिपूजात्रयफलं त्वेवमाहुः
जाले कर हृदम्जोजो-दरे तिलककारणम् ॥८॥
नवभिस्तिलकैः पूजा, करणीया निरन्तरम् । "विग्योवसामगेगा, अभुदयसाहणी भवे बीमा।
प्रभाते प्रथमं वास-पूजा कार्या विचक्षणः॥॥ निश्करणी तइया, फलया उ जहत्थनामोहं ॥१॥"
मध्याहे कुसुमैः पूजा, संध्यायां धूपदीपकृत। सात्विक्यादिभेदैरपि पूजाविध्यमुकं यतो
बामांशे धूपदाहः स्या-दग्रतूरं तु सन्मुखम् ॥ १० ॥ विचारामृतसंग्रहे
अहंतो दविणे जागे, दीपस्य विनिवेशनम् । "सात्विको राजसी भक्ति-स्तामसीति त्रिधाऽथवा। ध्यानं तु दक्किणे भाने, चैत्यानां वन्दनं तथा ॥११॥ अन्तोस्तत्त्वादनिप्राय-विशेषादहतो भवेत् ॥ १॥
हस्तात्प्रस्खलितं तितौ निपतितं लग्नं क्वचित्पादयोअर्हतसम्यगुणश्रेणि-परिझानेकपूर्वकम् ।
यन्मूोपगतं धृतं कुवसनै भेरधो यद् भृशम् । अमुञ्चता मनोरङ्ग-मुपसर्गेऽपि भूयसि ॥२॥
स्पृष्टं दुष्टजनैघनैरभिहतं यद् दूषितं कीटकैअईत्संबन्धिकार्याथै, सर्वस्वमपि दित्सुना।
स्याज्यं तत्कुसुमं दलं फलमथोजक्तर्जिनप्रीतये ॥ १२॥ नव्याङ्गिना महोत्साहात, क्रियते या निरन्तरम् ॥३॥ नैकपुष्प द्विधा कुर्याद्, न बिन्द्याकलिकामपि । भक्तिः शक्त्यनुसारेण, निःस्पृहाशयवृत्तिना।
चम्पकोत्पलनेदेन, नवेद्दोषो विशेषतः ॥ १३ ॥ सा सात्विकी भवेद्भक्ति-र्लोकद्वयफलावदा ॥४॥
गन्धधूपाततैः स्रग्भिः, प्रदीपैवविवारिनिः। यदैहिकफलप्राप्ति-हेतवे कृतनिश्रया।
प्रधानश्व फलः पूजा, विधेया श्रीजिनेशितुः ॥१४॥ लोकरज्जनवृत्यर्थ, राजसी भक्तिरुच्यते ॥५॥
शान्ती श्वेतं तथा पीतं, बाभे श्यामं पराजये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org