________________
(१२ ) चेश्य अभिधानराजेन्डः।
चेश्य पायडिपामिहेरं, देवागमसोहिअंचेव ॥१॥
प्रदीपैः शाल्यादितन्दुसाक्षतैर्बीजपूरादिनानाफबैः सर्वनैवेद्यैर्निदसणनाणचरित्ता-राहणकजे जिणत्तिअं को।
मोदकनृतशलादिपात्रैश्च पूजयेत् । तत्र प्रदीपो जिनस्य दक्किपरमिहिनमोक्कार, उज्जमिउं को पंच जिणा ॥२॥
णपार्वे स्थायः, अक्तैश्चास्त्र एमै रौप्यसौवणः शालेयैर्वा जिनस्य कहाणतवमहत्था, उज्जमिनरहवासनावि ति।
पुरतो दर्पण १ भासन २ वर्षमान ३ श्रीवत्स ४ मत्स्ययुग्म ५ बहुमाणविसेसाओ, कोई कारिंति चउवीसं ॥३॥
स्वस्तिक ६ कुम्भ ७ नन्द्यावर्त 0 रूपाष्टमङ्गलानाले खयत् । उक्कोसं सतरिसयं, नरसोए विहरहत्ति प्रत्तीए ।
अन्यथा वा ज्ञानदर्शनचारित्राराधननिमित्तं सृष्टया पुअत्रयेण सत्तरिसयं पि कोई, बिवाणं कार धणहो॥४॥
पहादी विशिष्टाक्षतान पूगादिफलंच टौक्येत । नवीनफलागमे तस्मानितीर्थीपञ्चतीर्थीचतुर्विंशतिपट्टादिकारणं न्याय्यमेव तु पूर्व जिनस्य पुरतः सर्वथा दौक्यं, नैवेद्यमपि सति सामर्थ्य रश्यते, तथा सति तत्प्रकालनाद्यपि निर्दोषमेव, अङ्गरूकणं ह- कूराद्यशनशर्करागुडादि पानफलादिस्वाद्यताम्बूलादिखाद्यान् दौस्तादि च पृथक् नाजनस्थशुद्धजलेन काल्यं,न तु प्रतिमाक्वाल
कयेत् । नैवेद्यपूजा च प्रत्यहमपि सुकरा, महाफला च नजलेन, चन्दनादिवताति जिनस्नपनविधिः।
धान्यस्य च विशिष्य, आगमेऽपि राधान्यस्यैव प्रतिपादनात; अथ पूजाविधिः
यत आवश्यकनियुक्तौ समवसरणाधिकारे "कीर बलीति," पृजा चालाग्रभावभेदात् त्रिधा । तत्र नपनमङ्गपूजैव,ततः "अंहि
निशीथेऽपि-"तो पभावईए देवीए सव्वं बलिमाई काउं २ जानु२ करां६सेषु, मूर्द्धि पूजां यथाक्रमम" इत्युक्तर्वक्ष्यमा
भणि-देवाहिदेवो वकमाणसामी तस्स पमिमा कीरो त्ति णत्वात्सृष्टया नवाजेषु कर्पूरकुमादिमिश्रगोशीर्षचन्दनान्यर्चये
वाहिनो कुहामो दुहा जाय पिच्छा सव्वालंकारविभूसिअंभत्। केऽप्याहुः-पूर्व भाले तिलकं कृत्वा नवाङ्गपूजा कार्या।श्रीजि
गवश्रो पडिम" निशिथपीठेऽपि-[बलि ति]"असिधोवसमनिमिनप्रभसूरिकृतपूजाविधौ तु-"सरससुरहिचंदणेणं देवस्स दाहि
संकुरो किज्जा"। महनिशीथेऽपि तृतीयाध्ययने-"अरिहंताणं णजाणुदाहिणखंधनिमालवामखंधवामजाणुलक्षणेसु पंचसु
भगवंतापं गंधमनुपश्वसंमज्जणोवलेषणविच्छित्तिवनिवत्थधूहिअपहिं सहत्येसु वा अंगेसु पूभं काऊण पच्चमाकुसुमेहि
वाईपहिं पूनासकारोहिं पदिणमन्नवणं पकुब्बाणा तित्थुत्थप्पगंधवासेहिं च पृएर " इत्युक्तम् । ततः सद्वर्णैः सुगन्धिभिः
ण करामोति"। ततो गोशीर्षचन्दनरसेन पञ्चाङ्गलितम एमालासरसैरभूपतितैर्विकाशिभिरशटितदः प्रत्यप्रैश्च प्राणैर्ना
लेखनादि पुष्पप्रकराऽऽरात्रिकादिगीतनृत्यादि च कुर्यात् । सर्वमनाप्रकारप्रथितर्वा पुष्पैः पूजयेत् । पुष्पाणि च यथोक्तान्येव
प्येतदमपूजैव यद्भाध्यम-"गंधवनवाश्श्र-सवणजमारत्तिा ग्राह्याणि । यतः
दीवाई। किश्तं सन्वं,पि ओपरइ अग्गपूनाए"।। इत्यग्रपूजा।
भावपूजा तु जिनपूजाव्यापारनिषेधरूपतृतीयनैषोधकीकरणपू. "न शुष्कैः पूजयेद्देवं, कुसुमैन महीगतैः।
बै जिनादक्किणदिशि पुमान् , स्त्री तु वामदिशिं, पाशातनापरिन विशीर्णदलैः स्पृष्टै-नागुजैनोऽविकाशिनिः॥१॥ कीटकोशापविद्धानि, शीर्ण पर्युषितानि च ।
हारार्थ जघन्यतोऽपि संजवे नवहस्तमानादसंभवे तु हस्त
हस्तार्कमानाद्रुत्कृष्टतस्तु षष्टिहस्तमानादवग्रहाद् बहिः स्थित्वा वर्जयेदृर्णनालेन, वासितं यदशोनितम् ॥२॥
चैत्यवन्दनां विशिष्टस्तुत्यादिभिः कुर्यात् । श्राह च-"तश्राउ पूतिगन्धोन्यगन्धानि, अम्लगन्धीनि वर्जयेत् ।
भावपूआ , गउं चिवंदणोचिए देसे । जहसात्त वित्तथुह मलमूत्रादिनिर्माणा-इच्छिष्टानि कृतानि च" ॥३॥
थु-त्तमाइणा देवबंदणयं ॥१॥" निशीथेऽपि-"सो उगंधारसासति च सामर्थ्य रत्नसुवर्णमुक्तानरण रौप्यसौवर्णपुष्पादिभि
वो थयथुइहिं थुणतो तत्थ गिरिगुहाए अहोर निवसिओ"। श्चन्द्रोदयादिविचित्रदुकूलादिवस्त्र श्वाप्यसकुर्यात् । एवं चान्ये
तथा वसुदेवहिएडौ-" वसुदेवो पच्चूसे कयसमत्तसावय. षामपि भाववृध्वादि स्यात् । यतः “ पवरेहि साहहिं, पायं
सामाश्ानियमो गहिपश्चक्वाणो कयकानस्सम्गथुरभावो वि जायप पवरो। न य अन्नो उवोगो, एएसि सयाण
वंदणोत्ति" । एवमनेकत्र श्रावकादिजिरपि कायोत्सर्गस्तुत्यादिसध्यरो"॥१॥त्ति। श्राद्धविधिवृत्ती-"प्रन्थिमवेष्टिम २ पूरिम३
भिश्चैत्यवन्दना कृतेत्युक्तम् । (१०) (स्तुतिन्नेदनिरूपणम् 'थुर संघातिम रूपचतुर्विधप्रधानाम्लानविध्यानातशतपत्रसदनपत्रजातीकेतकचम्पकादिविशिष्टपुष्पैर्माला १ मुकुट २ शिर
शब्दे वक्ष्यते)गीतनृत्याद्यग्रपूजामामुक्तं नावपूजायामप्यवतरति; स्कं ३ पुष्पगृहादि विरचयेदिति विशेषः । चन्दनपुष्पा
तश्च महाफनत्वाम्मुख्यवृत्त्या स्वयं करोत्युदायननृपराझी प्रनाव
ती यथा । यन्निशीथचूर्णिः-"पजावईण्हाया कयबलिकम्मा कय. दिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्गद
कोउअमंगल्ला सुक्किद्ववासपरिहिया जाव अट्ठमी चउहसी सु. नादि न स्यात, सश्रीकताऽतिरकेश्च स्यात्, तथैव बटणां प्रमोदवृथ्वादिसंभवात् । अन्योऽप्यपूजाप्रकार: कुसुमाञ्जलि
अभात्तिरागण य सयमेव राओ नहोवयारं करेह, राया वि मोचनपञ्चामृतप्रवासनशुकोदकधाराप्रदानं कुडूमकपूरादिमि
तयाणुवित्तीए मुरयं वाएर" इति। पूजाकरणावसरे चाईत. श्रचन्दनविलेपनाङ्गीविधानगोरोचनमृगमदादिमयतिलकपत्र--
श्छन्नस्यकवक्षिस्थसिद्धयावस्थात्रयं नावयेत् । यद्भाष्यम्-" एह
पणच्चगेदि छनम-स्थवत्थपमिहारगेहि केवलिअं । पलिअंकुभङ्गपादिकरणप्रमुखो भक्तिचैत्यप्रतिमापूजाधिकारे वक्ष्यमा
सम्मोह अ, जिणस्स भाविज्ज सिद्धत्तं ॥१॥" स्नापकैः पणो यथास्थं शेयः । तथा जिनस्य हस्ते सौवर्णबीजपूरनालिकेरपूगीफनागबबीदलनाणकमुनिकादिमोचनं कृष्णागुर्वादि
रिकरोपरिघटितगजारूढकरकलितकलशैरमरैरर्चकैश्च तत्रैव धूपोत्केपसुगन्धवासप्रपाद्यपि सर्वमङ्गपूजायामन्तर्भवति ।
घटितमालाधारैः कृत्वा जिनस्य छमस्थावस्थां जावयेत् । ३. तथोक्तं वृहद्भाष्ये-" एहवणविलेवणआदर-णवस्थफसगंधधूवः।
प्रस्थावस्था त्रिधा-जन्मावस्था १, राज्यावस्था २, श्रामण्यापुफहि । कीर जिगपूत्रा, तत्थ बिहीएस नायव्यो"॥१॥
वस्था च ३। तत्र स्नपनकारैर्जन्मावस्था १, मालाधार राज्यात्ति। तत्र धूपोजिनस्य वामयाबें कार्य प्रत्यापजातितोपतपी. वस्था २,श्रामण्यावस्था जगवतोऽपगतकेशशीर्षमुखदर्शना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org