________________
चेश्य
चेइय
(१२०१)
अन्निधानराजेन्डः। चः समुच्चये, अन्यो जिनपतिपूजातोऽपरः, उपयोगो विनियो। यत्नपूर्व प्रविश्यान्त-दकिणेनाहिणा ततः ॥ २ ॥ गस्थानम, पतेषां प्रवरसाधनानाम, सतां विद्यमानानाम | सुगन्धिमधुरैव्यैः, प्राङ्मुखो वाऽप्युदङ्मुखः । लष्टतरः प्रधानतरो भवति । यदाह-"देहः पुत्रः कसत्रं चा, वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत्” ॥३॥ संसारायैव सत्कृतः । वीतरागस्तु भव्यानां, संसारोच्छित्तये इत्याद्युक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन च भवेत् ॥१॥" इत्यतः प्रवरपुष्पादिभिः पूजा विधेया, ति विधिना देवताऽवसरप्रमार्जनपूर्व शुचिपट्टकादौ पद्मासनासीन गाथार्थः ॥ १६॥
पूर्वोत्सारितद्वितीयपात्रस्थचन्दनेन देवपूजासत्कचन्दनभाजअमुमेवार्थ भावयन्नाह
नाद्वा पात्रान्तरे हस्ततले वा गृहीतचन्दनेन कृतजानकएउहपु. इहलोयपारलोइय-कजाणं पारलोइअं अहिगं । दरतिनको रचितकर्णिकाङ्गदहस्तकणादिभूषणः चन्दनचर्चितं पि हु जावपहाणं, सो वि य इय कजगम्मो त्ति॥१७॥ तभूपिन जुजो लोमहस्तकेन श्रीजिनाङ्गानिर्मात्यमपनयेत् । नि
सल्यं च-"जोगविणटुं दवं,निम्मलं विंति गीअत्या"। इति वृद. ऐहौकिकपारलौकिककार्ययोर्वर्तमानभवपरभवप्रयोजनयोः
द्भाष्यवचनात् यजिनबिम्बायोपितं सद्विच्चायाभूतं विगन्धं जातं साध्ययोर्मध्ये, पारलौकिकं पारभविकम, अधिकं प्रधानतरं,
दृश्यमानं च निःश्रीकं न नव्यजनमनःप्रमोद हेतुस्तन्निर्माल्यं घूविशेषतस्तस्य साधनीयत्वात, तदसाधने बहुतमानर्थसंत्र
वन्ति बहुधुता इति सङ्घाचारवृत्त्युक्तेश्च भोगविनएमेव,न तु वि. वात् । पारलौकिककृत्यं च जिनपूजेत्यतो नान्यदुपयोगस्थान
चारसारप्रकरणोक्तप्रकारेण ढौकितावतादोर्निर्माल्यत्वमुचितम, लष्टतरं प्रवरसाधनानामिति । तत्र च यत्प्रधान तद्दर्शयितुमाह
शास्त्रान्तरे तथा दृश्यमानत्वादकादक्तमत्वाच, तत्वं पुनः केव(तं पि हुति)तत्पुनः पारलौकिक कार्यम् । भाव प्रात्मपरिणामः
लिगम्यम् । वर्षादौ च निर्माल्य विशेषतः कुन्थ्वादिसंसक्ते पृथग् प्रधानः साधकतयोत्तमो यस्मिँस्तद्भावप्रधानं, शुभनावसाध्य
पृथग् जनानाक्रम्य शुचिस्थाने त्यज्यते, एवमाशातनाऽपि न म् । अतोऽसौ भावविशेषो विशिष्टपारलौकिककार्यार्थिना स
स्यात् । स्नात्रजलमपि तथैव, ततः सम्यक् श्रीजिनप्रतिमाः प्रमामाश्रयणीय इति हृदयम । यदि नावप्रधानं ततः किमित्याह
ज्य उचः स्थाने जोजनादावव्यापार्यपवित्रपात्रे संस्थाप्य च (सो वि यत्ति) स पुनः पारलौकिककार्य हेतुतूतो भावः। इति
करयुगधूत गुचिकाशादिनाऽभिपिश्चेजनं च पूर्व घुसणाधुन्मिकार्यगम्य इत्येवंविधमनन्तरोक्तं यत्कार्य नावस्य कृत्यं पूजा
थं कार्य, यतो दिनकृत्ये-"घुसिणकप्पूरमीसं, काउं गंधोदगं थै प्रवरपुष्पायुपादानरूपं, तेन यो गम्यो निश्चेतव्यः स इति |
बरं । तो तुवणनाहस्स, पहावेई भत्तिसंजुओ" ॥२॥ घुशृणं कार्यगम्यः, इतिशब्दः समाप्तौ । इदमुक्तं भवति-परलोकसाध. नहेतुभूतशुभनाबकार्यत्वात्प्रवरसाधनोपादानस्य शुभभावं स
कुडूम, कर्पूरो घनसारस्ताभ्यां मिथ, तुशब्दास वैषिधिचन्दनाफलयद्भिस्तद्विधेयं जवति, इति गाथार्थः ॥ १७ ॥
दिपरिग्रह इति तदृत्तिः। स्नपनकाले च-"बालत्तणम्मि सामि.
श्र, ! सुमेरुसिहरम्मि कणयकलसोहं । तिप्रसासुरेहि एहवि. अथाधिकृतद्वारं निगमयन्नाह
ओ, ते धना जेहिं दिट्रो सि" ॥१॥ इत्यादि विचित्य पूजाक्षणे ता नियविहवऽणुरूवं, विसिट्टपुप्फाइएहि जिण पूजा । च मुण्यवृत्या मौनमेव कार्य, तदसक्तौ साधा त्याज्यमेव,अन्यकायव्वा बुद्धिमया, तम्मी बहुमाणसारा य ॥ १७ ॥ । था नैषेधिकीकरणनैरर्थक्यापत्तेः,कण्डूयनाद्यपि हेयमेव । यतः. ( ता इति ) यस्मात्प्रवरसाधनैः प्रवरो नाचो भवतीत्याशु-1
"कायकंडूअणं वजे, तहा खेल विगिचणं । इयुत्तजणणं च, कं, तत्तस्माद्धतोर्निजविभवस्य स्वकीयविभूतेरनुकूलं स्वभा
पूनंतो जगबंधुणो ॥१॥" ततः सुयत्नेन बालककूर्चिको व्यापायो यस्य पूजाकरणस्य तनिजविभवानुरूपम् । कर्तव्येति कि
पैकेनाहरूक्षणेन सर्वतो निर्जलीकृत्य द्वितीयेन च धूपितमृदू
ज्ज्वलेन तेन मुहुः सर्वतः स्पृशेत, एवमङ्गरूकणद्वयन सर्वयाया विशेषणमिदम् । विशिष्टपुष्पादिनिरुक्तस्वरूपैः, जिनपू.
प्रतिमा निर्जलीकार्या । यत्र स्वल्पोऽपि जबफ्लेदस्तिष्ठति, तत्र जाऽहंदर्चनम, कर्तव्या विधेया, बुद्धिमता धीमता। बुद्धि-1 मानेव हचुपादेयोपादानक्षमो जवतीति बुद्धिमतेत्युक्तम। तथा
२ श्यामिका स्यादिति सा सर्वथा व्यपास्येत, न च पश्चतीतस्मिन् जिने बहुमानसारा प्रीतिप्रधाना । तद्यथा--"अनुपकृ.
याचतुर्विशतिपट्टकादौ मिथः
......................... सरिआभदेवस्स । तपरहितरतः, शिवदस्त्रिदशेशपूजितो जगवान् । पूज्यो हितका
जीवानिगमे विजया-पुरी' विजयाश्देवाणं ॥१॥ मानां, जिननाथो नाथताहेतुः" ॥१॥ चशब्दः पूर्वोक्तविशेषणा
निंगाश्लोमहत्थय-लूहणया धूवदहणमाईअं । पेक्कया समुश्चपार्थः, इति गाथार्थः॥ १७ ॥ पश्चा०४ विव०।।
परिमाणं सकदाणय-पूमाए इक्यं भणि मं ॥२॥ अथ विधिद्वारनिरूपणायाऽऽह-प्रमार्जितपवित्रावघर्षेऽसं
निवुअजिणंदसकहा-सग्गसमुग्गेलु तिसु वि लोएसु । सक्तशोधितजात्यकेसरकर्पूरादिमिश्रश्रीखण्डं संघर्ध्य भाजनद.
अन्नोन्नं संलग्गा, न्हवणजलाईहिं संपुछा ॥३॥ ये पृथगुच्चारयेत् । तथा संशोधितजात्यधूपघृतपूर्णप्रदीपा
पुब्बधरकालविहिपा , पमिमाई संति केसु वि पुरेसु । ऽखण्डचोकादिविशेषाक्षतपूगफवविशिष्टानुच्छिष्टनैवेद्यहृद्यफल
वत्तक्खा १ खेत्तक्खा २ महक्खया, ३ गथें दिघा य॥४॥" निर्मलोदकनृतपात्रादिसामग्री संयोजयेदेवं व्यतः शुचिता।
(गंथें दिछत्ति) ग्रन्थे प्रतिष्ठायोमशकादौ दृष्टा । (ध.) भावतः शुचिताऽनुरागद्वेषकषायैरैहिकामुध्मिकस्पृहाकौतुक
"मालायाधराण वि, धुवणजाई फुसेश जिणबिद । व्याक्तपादित्यागेनैकाग्रचित्तता । नक्तंच
पुत्थयपत्ताईण वि, उवरुवार करिसणाई अं ॥ ५ ॥ " मनोवाक्कायवस्त्रो:-पूजोपकरणस्थितेः।
ता नज्जा नो दोसो. करणे च उवीसवट्टयाईणं । शुभिः सप्तविधा कार्या , श्रीअर्हत्पूजनकणे" ॥१॥
आयरणाजुत्तीश्रो, गंथेसु अदिस्समाणत्ता ॥६॥" एवं व्यत्रावाभ्यां शुचिः सन् गृहचैत्ये
बृहद्भाध्ये ऽप्युक्तम्"प्राथयन् दक्विणां शाखां, पुमान् योषित्वदक्विणाम् । "जिणरिदिसणत्थं, एग कारे कोइ भत्तिजुनो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org