________________
( १२०० ) अभिधानराजेन्द्रः ।
चेइय
।
सो शुभाअवसिको विष बुद्धानं ॥। ११॥ भूमेः प्रेकणं च स्नानञ्चवः प्राणिरकार्थ चक्षुषा निरीक्षण, जानं पुनरकपरिहारार्थ नीराजनप्रियस्य व्यापारवृन्दस्य मिलानादिदमक कारणादिकमित्यादयता प्रयत्नविशेषः तुराब्दः पुनरर्थः । ज्ञानाचैवम-स्नानादिगुणकरं भवति वतना पुनर्भूमिराजनादिति वर्ष केल्या स्नानादादेशीच विलेपन जिना उप्रतिनि च प्राकृते श्रकाराश्रुतेरभावात् ( एक्षणाओ ) इत्येवं पठ्यत इति (पोति कृतः पुनवेतनातिस्नानादविशुद्धभावः शुभाध्यवसायो ऽनुभवसिद्ध एव स्वसंवेदन प्रतिष्ठित एव, बुधानां बुद्धिमताम्, अनेन च शुभभावहेतुत्वा दित्यस्य पूर्वोक देतोरसिद्धताशा परिता इति गाथा ॥ ११ ॥
आरम्भवतो यतनया स्नानादि गुणायेति यत् प्रागुक्तं, तत्र कचिदाद-खारम्भवानपि यद्यधिकतर पापनया धर्मार्थस्नानादि न करोति सदा
न क्षुषामुत्पश्याम इत्याशङ्कङ्घाऽऽड्पत्थरंजो, धम्मेऽणारं श्रणाभोगो । लोए पयखिंसा, अबोहिवीयं ति दोसा-य ॥ १२ ॥ धन्यत्राधिकृतस्नानादेरपरत्र विविधदेहादिक धार म्भवतो नूतोपमर्दनकारिणः सतो देहिनो, धर्मे धर्म्मविषये, जिनादिनिमित्तमित्यर्थः । (श्रणारंभ त्ति) अनारम्भ एवानारम्भको, नूतोपमर्दन परिहारः । किमित्याह- अनाजोगो ज्ञानाजावो वर्त्तत नानोगकार्यत्वादारम्भस्य अथवा अनारम्भतोऽवारम्नादनाभोगो ऽपत्रीयते । नाभाव दाखजिना चनादिगत आरम्भोऽकृत्य तयाऽवभासते । तथा लोके शिष्टजंने, तन्मध्य इत्यर्थः । प्रवचनखिसा जिनशासनालाघा -"पूजाविधानाप्रतिपादनपरं जिनशासनम्, अन्यथा कथमाहूताः शौचादिव्यतिरेकेापि जिनं पूजयन्ति " इत्यादिरूपा भव ति सा बायोमी तु रबोधिबीजम् । इत्येतावनन्तरोक्तौ दोषौ दूषणे भवतः । चशब्दोऽनाजोगापेक्षया समुचयार्थः । अथवा दोषाय प्रय प्रालिकृष्णाय तद्बोधबीजं संपयते इतिशब्द समाप्ती ततो ऽव्यतः स्नातेन शुद्धवंस्त्रेण च जिनपूजा विधेयेति स्थितमिति गाथाऽर्थः ॥ १२ ॥
अथ भावशौचानाश्रयणे दोषाभिधानायाऽऽहअविमुद्रा विविची, एवं चिय होइ अहिगदोसाच । तम्हा दुहा वि सुइणा, जिलपूजा होइ कायव्वा ॥ १३ ॥ अवस्थाया औचित्येन सावद्या, अपिशब्दो मः । शब्दो वाक्यालङ्कारे, वृत्तिरपि जीविकाऽपि न केवलं स्नानाद्यभाव एव । ( एवं चिय त्ति) एवमेवानेनैव प्रकारेण, स्नानादिव्याकरणाशिवेन भवति संप कदोषः तु इम्यशौयाभावापेण प्रचुरपरीतोऽनाभोगादयो व्यशीचाजायोक्ता दोषास्तावदभम व, श्रन्ये च राजनिग्रहादयो भवन्ति, अन्यायरूपत्वात्तस्याः । अथ युचिभूतेनेत्येतद्वारोपसंहाराय ( तम्ह त्ति) यस्मात् व्यशौचावशौचानावे ते दोषा भवन्ति, तस्मादेतोः, द्विधाऽपि
Jain Education International
चेय
द्रव्यावभेदप्रकारद्वयेनाऽपि श्रास्ताम् एकप्रकारेण शुचिना शुचिभूतेन, जिनपूजाऽर्हदचैनम, भवति वर्त्तते, कर्त्तव्या विधे येति गाथार्थः ॥ १३ ॥ उक्तं शुचिभूतेनेति द्वारम् ।
श्रथ विशिष्टपुष्पादिभिरित्येतत् द्वारप्रतिपादनायाऽऽहगंधरधू सन्चो - महीहिँ उदगाइएहि चित्तेहिं | सुरहिविलेयणवरकुसुमदायवालिदीप च ।। १४ ।। नित्यदद्दि अवस्य गोरोवणमाइ जलाभं । कंचमोनिरयणा-इदामहिं च विचिहिं ।। १५ ।। युग्मम । द्वारगाथायां पुष्पादिनिरित्येवं द्वारस्य निर्दिष्टत्वाद् गन्धेत्यादि न युक्तम् । अत्रोच्यते - पुष्पादिभिरित्यत्रादिशब्दस्य प्रकारार्थत्वेन पुष्पादिभिः पुष्पप्रकारैरिति व्याख्यानान्न दोषः । वरधूपः प्रधानधूप, गन्धवरो वा गन्धप्रधानो धूपः कृष्णागरुप्रतिगम्यसिद्ध सर्वोषधयो लोकरुडा, एतेषां द्वाभिर्जिनपूजा भवति द्वारा योग तथोदकादिभिर्जलप्रनृतिभिरादिशब्दादिक्षुरसघृत डुग्धादिप.. रिग्रहः । चित्रैर्विविधैः, एभिः पुनः पूजा जिनबिम्बस्य स्नपनद्वारे पुरतः स्थापनाकारेण यथारुद्धि स्था जास्वेनाविरुत्वात् य जीवाभियमादिजानादर्शिता युकं तेषामादिशब्दोपादानम् ने नम जीवानिगमाद्यपदर्शितानामपि वलिदीपगोरोचनादीनामि होकत्वेन तपदर्शितस्य पूजाविधानस्याच्यापकत्वात् । अत एव जीवानिगमे नन्दापुष्करिणीजलेन स्नानोतावपि जम्बूद्वीपप्रज्ञप्त्यां नानाविधैर्जलै मृत्तिकातुवरादिषव्यैश्च स्नपनमुक्तम् । अथ घृतादिभिः स्नपनं न युक्तं विगन्धित्वात्तेषां को वा किमा इ यतो यानि गन्धादितिः सुन्दराणि घृतादिव्याति शोभाचहानि कर्तृणां भावोल्लासकारीणि तैरेव च तद्विधेयम् । यतो तिज रेहति तहसम्मकाणचेति । तथा सुरभिविलेपनं सुरनिश्री खएमाद्यनुलेपनं, वरकुसुमदामानि प्रधानपुष्पमालाः, बलिरुपहारः, दीपकः प्रदीपकः, एतेषां इन्धोऽतस्तैः । चशब्दः समुच्चये । सिद्धार्थकाः सर्षपाः, दधिच प्रतीतम् धताथ कला, दम्यतं, गोरोचना ि एषां द्वन्द्वोऽतस्तदादिनित्यनृतिभिः खादिशन्दाच्छेषमस्वस्तुपरिग्रहः बाप का अनमीकिकर लादिदामकैश्च कनकमुकफलमाणिक्यमाखानिश्च विविधै बहुप्रकारैरिति गाथाद्वयार्थः ॥ १४-१५ ॥
अथ कस्याद्विशिपुष्पादिभिरेवं पूता विधीयते इत्याशङ्कयाद परेहिं साइडिं, पायं भावो वि जायए परो । णय असो सवओोगो, एएसि सयान लडवरो ।। १६ ।। प्रकृष्टेः साः पूजाकारण प्रायो बाहुल्येन कस्यापि क्लिष्टकर्मणः प्रवरसाधनैरपि न जायते प्रवरभाव स्तस्यान्यस्यातिशुभकर्मणः प्रवरद्रव्याणि विनैव प्रवरभावो जायते इत्येतदर्थसूचनाय प्रायोग्रहणम् । भावोऽप्यवसायोऽपि न केवलं ध्यायेव प्रवराणीत्यपरार्थः जायते संप द्यते, प्रवरः प्रधानोऽशुजकर्मक्कयहेतुः । भवति च द्रव्यविशेषाद्भावविशेषः यदाह-गुट्टे यजेस मिलो हिस णं भावे इत्यू इच्छति बहारो ॥१॥" इत्ये कं प्रयोपादाने कारणम् । अथ कारणान्तरमाह-न नैव,
For Private & Personal Use Only
www.jainelibrary.org