Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1306
________________ चेश्य (१२०३) चेय अभिधानराजेन्सः । स्मुक्कानैव , प्रातिहार्येषु परिकरोपरितनकशोजयपार्श्वघटितैः द्विषदां यत्प्रतीकारकृते, या कृतमत्सरम। पत्रैः कोलिः १, मालाधारैः पुष्पवृष्टिः २, वीणावंशकरैः प्रति. रद्धाशयं विधीयेत, साक्तिस्तामसी मता ॥६॥ मोजयपार्श्ववर्तिनिर्दिव्यो ध्वनिः ३, शेषाणि स्फुटान्येव । ति रजस्तमोमयी भक्तिः, सुप्रापा सर्बदेहिनाम् । भावपूजा । अन्यरीत्याऽपि पूजात्रयं वृहद्भायाधुक्तं यथा- दुर्लभा सात्विकी भाक्तः, शिवाबधिसुखावहा" ।।७।। "पंचोवयारजुत्ता, पूना अट्ठोवयारकलिया य। अत्र च प्रागुक्तमङ्गाग्रपूजाद्वयं चैत्यबिम्बकारणरिद्धिविसेसेणं पुण, नेत्रा सम्वोबयारा वि ॥१॥ यात्रादिश्च द्रव्यस्तवः । यदाहतत्थ य पंचुवयारा, कुसुमक्खयगंधध्वदीवहिं। "जिणनवणबिंबठावण-जत्तापूना सुनो विहिणा । कुसुमक्खयगंधपई-बधूबनेवेज्जफलजनेहि पुणो ॥२॥ दश्चत्यो त्ति नेमो, नावस्थयकारणत्तेणं ॥१॥ अविहकम्मदलणी, अध्ववारा हव पूना । निच्चं चि संपुन्ना, जह विहु एसा न तीरप का। सम्वोबयारपूया, न्हवणऽच्चणवत्यनूसणाईहिं ॥३॥ फलबलिदीवाईहिं, नट्ठगिप्रारत्तिश्राहिं ति॥" तह वि अणुचिहिअव्वा, अक्खयदीवाश्दाणेणं ॥२॥ पगं पि उदगबिंद, जद्द पक्खित्तं महासमुद्दम्मि । शास्त्रान्तरे चानेकधाऽपि पूजाभेदा उक्ताः सन्ति । जायर अक्खयमेनं, पूआ वि हु वीअरागेसु ॥ ३ ॥ तद्यथा पएणं वीएणं, दुक्खा अपाविकण भवगहणे । "सयमाणयणे पढमा , बीमा प्राणावणेण अनोखें। अतुदारजोप, भोत्तुं सिझति सव्वाजा ॥४॥ तश्ा मणसा संपा-मणेण वरपुष्फमाईणं" ॥१॥ पूनाए मणसंती, मणसंतीए अ उत्तमं झाणं। इति कायवाश्मनोयोगितया करणकारणानुमतिनेदतया च सुहझाणेण य मुक्खं, मुक्खे सुक्खं निरायाधं" ॥५॥ इति । पूजात्रिकम् । तथा-"पूध पि पुष्फामिसथुश्पडिवत्तिभेमओ च पूजादिविधिसंग्राहकं प्रसिकोमास्वातिवाचककृतं उब्विहं पिजहासत्तीए कुज्जा"। ललितविस्तरादौ तु पुष्पामिष प्रकरणं चैवम्स्तोत्रप्रतिपूजानां यथोसरं प्राधान्यमित्युक्तं, तत्राऽऽमिषमशना " स्नानं पूर्वाऽऽमुखीय, प्रतीच्यां दन्तधावनम् । दिभोग्यवस्तुप्रतिपत्तिः, पुनरविकलाप्तोपदेशपरिपालमा श्त्या उदीच्यां श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी ॥१॥ गमोकं पूजाभेदचतुष्कम्। गृहे प्रविशतां वाम-भागे शल्यविवर्जिते। तथा देवताऽवसरं कुर्यात्, सार्द्धहस्तोर्द्धनूमिके ॥२॥ "दुविहा जिणिदपूश्रा, दव्वे भावे अ तत्थ दवम्मि। नीचै मिस्थितं कुर्याद्, देवताऽवसरं यदि । दब्बेहिं जिणपूआ, जिणाणापालणं भावे" ॥१॥ नीचर्नीचैस्ततो घंशः, संतत्याऽपि सदा भवेत् ॥३॥ शति भेदद्वयेऽपि । तथा सप्तभेदा यथा पूजकः स्याद्यथा पूर्व-उत्तरस्याश्च संमुखः । "न्हवण विलेवण अंग-म्मि चक्बुजुमलंच वासपूत्राए । दकिणस्या दिशो वय, विदिश्वर्जनमेव हि ॥४॥ पुप्फारुहणं माला-रुहणं तह बन्नयारुहणं ॥ १॥ पश्चिमाभिमुखं कुर्यात, पूजां जैनेन्जमूर्तये। चुन्नारुदणं जिणघु-गवाण आहरणारोहणं चेव । अन्यत्र संततिच्छेदो, दक्विणस्यां न सन्ततिः ॥५॥ पुष्फगिहपुण्फपगरो, भारत्ती मंगनपश्वो ॥२॥ आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने । दीवो धूवुक्खेबो, नेवज्जं सुहफबाण ढोअण। बायव्यां संततिर्नेव, नैऋत्यां च कुलक्षयः ॥६॥ गीअं नहें वज्ज, पूत्रानेमा इमे सतरा"॥ ३॥ ऐशाम्यां कुर्वतां पूजा, संस्थिति व जायते । एकविंशतिदास्त्वनुपदमेव वक्ष्यमाणा झेयाः। पते सर्वेऽप्य अंहि२ जानु २ करां ६ सेषु, मूड़िए पूजा यथाक्रमम् ॥७॥ कादिपूजात्रये सर्वव्यापकेऽन्तर्जवन्ति । श्रीचन्दनं विना नैव, पूजा कार्या कदाचन । अङ्गादिपूजात्रयफलं त्वेवमाहुः जाले कर हृदम्जोजो-दरे तिलककारणम् ॥८॥ नवभिस्तिलकैः पूजा, करणीया निरन्तरम् । "विग्योवसामगेगा, अभुदयसाहणी भवे बीमा। प्रभाते प्रथमं वास-पूजा कार्या विचक्षणः॥॥ निश्करणी तइया, फलया उ जहत्थनामोहं ॥१॥" मध्याहे कुसुमैः पूजा, संध्यायां धूपदीपकृत। सात्विक्यादिभेदैरपि पूजाविध्यमुकं यतो बामांशे धूपदाहः स्या-दग्रतूरं तु सन्मुखम् ॥ १० ॥ विचारामृतसंग्रहे अहंतो दविणे जागे, दीपस्य विनिवेशनम् । "सात्विको राजसी भक्ति-स्तामसीति त्रिधाऽथवा। ध्यानं तु दक्किणे भाने, चैत्यानां वन्दनं तथा ॥११॥ अन्तोस्तत्त्वादनिप्राय-विशेषादहतो भवेत् ॥ १॥ हस्तात्प्रस्खलितं तितौ निपतितं लग्नं क्वचित्पादयोअर्हतसम्यगुणश्रेणि-परिझानेकपूर्वकम् । यन्मूोपगतं धृतं कुवसनै भेरधो यद् भृशम् । अमुञ्चता मनोरङ्ग-मुपसर्गेऽपि भूयसि ॥२॥ स्पृष्टं दुष्टजनैघनैरभिहतं यद् दूषितं कीटकैअईत्संबन्धिकार्याथै, सर्वस्वमपि दित्सुना। स्याज्यं तत्कुसुमं दलं फलमथोजक्तर्जिनप्रीतये ॥ १२॥ नव्याङ्गिना महोत्साहात, क्रियते या निरन्तरम् ॥३॥ नैकपुष्प द्विधा कुर्याद्, न बिन्द्याकलिकामपि । भक्तिः शक्त्यनुसारेण, निःस्पृहाशयवृत्तिना। चम्पकोत्पलनेदेन, नवेद्दोषो विशेषतः ॥ १३ ॥ सा सात्विकी भवेद्भक्ति-र्लोकद्वयफलावदा ॥४॥ गन्धधूपाततैः स्रग्भिः, प्रदीपैवविवारिनिः। यदैहिकफलप्राप्ति-हेतवे कृतनिश्रया। प्रधानश्व फलः पूजा, विधेया श्रीजिनेशितुः ॥१४॥ लोकरज्जनवृत्यर्थ, राजसी भक्तिरुच्यते ॥५॥ शान्ती श्वेतं तथा पीतं, बाभे श्यामं पराजये। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386