Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेश्य
चेइय
(१२०१)
अन्निधानराजेन्डः। चः समुच्चये, अन्यो जिनपतिपूजातोऽपरः, उपयोगो विनियो। यत्नपूर्व प्रविश्यान्त-दकिणेनाहिणा ततः ॥ २ ॥ गस्थानम, पतेषां प्रवरसाधनानाम, सतां विद्यमानानाम | सुगन्धिमधुरैव्यैः, प्राङ्मुखो वाऽप्युदङ्मुखः । लष्टतरः प्रधानतरो भवति । यदाह-"देहः पुत्रः कसत्रं चा, वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत्” ॥३॥ संसारायैव सत्कृतः । वीतरागस्तु भव्यानां, संसारोच्छित्तये इत्याद्युक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन च भवेत् ॥१॥" इत्यतः प्रवरपुष्पादिभिः पूजा विधेया, ति विधिना देवताऽवसरप्रमार्जनपूर्व शुचिपट्टकादौ पद्मासनासीन गाथार्थः ॥ १६॥
पूर्वोत्सारितद्वितीयपात्रस्थचन्दनेन देवपूजासत्कचन्दनभाजअमुमेवार्थ भावयन्नाह
नाद्वा पात्रान्तरे हस्ततले वा गृहीतचन्दनेन कृतजानकएउहपु. इहलोयपारलोइय-कजाणं पारलोइअं अहिगं । दरतिनको रचितकर्णिकाङ्गदहस्तकणादिभूषणः चन्दनचर्चितं पि हु जावपहाणं, सो वि य इय कजगम्मो त्ति॥१७॥ तभूपिन जुजो लोमहस्तकेन श्रीजिनाङ्गानिर्मात्यमपनयेत् । नि
सल्यं च-"जोगविणटुं दवं,निम्मलं विंति गीअत्या"। इति वृद. ऐहौकिकपारलौकिककार्ययोर्वर्तमानभवपरभवप्रयोजनयोः
द्भाष्यवचनात् यजिनबिम्बायोपितं सद्विच्चायाभूतं विगन्धं जातं साध्ययोर्मध्ये, पारलौकिकं पारभविकम, अधिकं प्रधानतरं,
दृश्यमानं च निःश्रीकं न नव्यजनमनःप्रमोद हेतुस्तन्निर्माल्यं घूविशेषतस्तस्य साधनीयत्वात, तदसाधने बहुतमानर्थसंत्र
वन्ति बहुधुता इति सङ्घाचारवृत्त्युक्तेश्च भोगविनएमेव,न तु वि. वात् । पारलौकिककृत्यं च जिनपूजेत्यतो नान्यदुपयोगस्थान
चारसारप्रकरणोक्तप्रकारेण ढौकितावतादोर्निर्माल्यत्वमुचितम, लष्टतरं प्रवरसाधनानामिति । तत्र च यत्प्रधान तद्दर्शयितुमाह
शास्त्रान्तरे तथा दृश्यमानत्वादकादक्तमत्वाच, तत्वं पुनः केव(तं पि हुति)तत्पुनः पारलौकिक कार्यम् । भाव प्रात्मपरिणामः
लिगम्यम् । वर्षादौ च निर्माल्य विशेषतः कुन्थ्वादिसंसक्ते पृथग् प्रधानः साधकतयोत्तमो यस्मिँस्तद्भावप्रधानं, शुभनावसाध्य
पृथग् जनानाक्रम्य शुचिस्थाने त्यज्यते, एवमाशातनाऽपि न म् । अतोऽसौ भावविशेषो विशिष्टपारलौकिककार्यार्थिना स
स्यात् । स्नात्रजलमपि तथैव, ततः सम्यक् श्रीजिनप्रतिमाः प्रमामाश्रयणीय इति हृदयम । यदि नावप्रधानं ततः किमित्याह
ज्य उचः स्थाने जोजनादावव्यापार्यपवित्रपात्रे संस्थाप्य च (सो वि यत्ति) स पुनः पारलौकिककार्य हेतुतूतो भावः। इति
करयुगधूत गुचिकाशादिनाऽभिपिश्चेजनं च पूर्व घुसणाधुन्मिकार्यगम्य इत्येवंविधमनन्तरोक्तं यत्कार्य नावस्य कृत्यं पूजा
थं कार्य, यतो दिनकृत्ये-"घुसिणकप्पूरमीसं, काउं गंधोदगं थै प्रवरपुष्पायुपादानरूपं, तेन यो गम्यो निश्चेतव्यः स इति |
बरं । तो तुवणनाहस्स, पहावेई भत्तिसंजुओ" ॥२॥ घुशृणं कार्यगम्यः, इतिशब्दः समाप्तौ । इदमुक्तं भवति-परलोकसाध. नहेतुभूतशुभनाबकार्यत्वात्प्रवरसाधनोपादानस्य शुभभावं स
कुडूम, कर्पूरो घनसारस्ताभ्यां मिथ, तुशब्दास वैषिधिचन्दनाफलयद्भिस्तद्विधेयं जवति, इति गाथार्थः ॥ १७ ॥
दिपरिग्रह इति तदृत्तिः। स्नपनकाले च-"बालत्तणम्मि सामि.
श्र, ! सुमेरुसिहरम्मि कणयकलसोहं । तिप्रसासुरेहि एहवि. अथाधिकृतद्वारं निगमयन्नाह
ओ, ते धना जेहिं दिट्रो सि" ॥१॥ इत्यादि विचित्य पूजाक्षणे ता नियविहवऽणुरूवं, विसिट्टपुप्फाइएहि जिण पूजा । च मुण्यवृत्या मौनमेव कार्य, तदसक्तौ साधा त्याज्यमेव,अन्यकायव्वा बुद्धिमया, तम्मी बहुमाणसारा य ॥ १७ ॥ । था नैषेधिकीकरणनैरर्थक्यापत्तेः,कण्डूयनाद्यपि हेयमेव । यतः. ( ता इति ) यस्मात्प्रवरसाधनैः प्रवरो नाचो भवतीत्याशु-1
"कायकंडूअणं वजे, तहा खेल विगिचणं । इयुत्तजणणं च, कं, तत्तस्माद्धतोर्निजविभवस्य स्वकीयविभूतेरनुकूलं स्वभा
पूनंतो जगबंधुणो ॥१॥" ततः सुयत्नेन बालककूर्चिको व्यापायो यस्य पूजाकरणस्य तनिजविभवानुरूपम् । कर्तव्येति कि
पैकेनाहरूक्षणेन सर्वतो निर्जलीकृत्य द्वितीयेन च धूपितमृदू
ज्ज्वलेन तेन मुहुः सर्वतः स्पृशेत, एवमङ्गरूकणद्वयन सर्वयाया विशेषणमिदम् । विशिष्टपुष्पादिनिरुक्तस्वरूपैः, जिनपू.
प्रतिमा निर्जलीकार्या । यत्र स्वल्पोऽपि जबफ्लेदस्तिष्ठति, तत्र जाऽहंदर्चनम, कर्तव्या विधेया, बुद्धिमता धीमता। बुद्धि-1 मानेव हचुपादेयोपादानक्षमो जवतीति बुद्धिमतेत्युक्तम। तथा
२ श्यामिका स्यादिति सा सर्वथा व्यपास्येत, न च पश्चतीतस्मिन् जिने बहुमानसारा प्रीतिप्रधाना । तद्यथा--"अनुपकृ.
याचतुर्विशतिपट्टकादौ मिथः
......................... सरिआभदेवस्स । तपरहितरतः, शिवदस्त्रिदशेशपूजितो जगवान् । पूज्यो हितका
जीवानिगमे विजया-पुरी' विजयाश्देवाणं ॥१॥ मानां, जिननाथो नाथताहेतुः" ॥१॥ चशब्दः पूर्वोक्तविशेषणा
निंगाश्लोमहत्थय-लूहणया धूवदहणमाईअं । पेक्कया समुश्चपार्थः, इति गाथार्थः॥ १७ ॥ पश्चा०४ विव०।।
परिमाणं सकदाणय-पूमाए इक्यं भणि मं ॥२॥ अथ विधिद्वारनिरूपणायाऽऽह-प्रमार्जितपवित्रावघर्षेऽसं
निवुअजिणंदसकहा-सग्गसमुग्गेलु तिसु वि लोएसु । सक्तशोधितजात्यकेसरकर्पूरादिमिश्रश्रीखण्डं संघर्ध्य भाजनद.
अन्नोन्नं संलग्गा, न्हवणजलाईहिं संपुछा ॥३॥ ये पृथगुच्चारयेत् । तथा संशोधितजात्यधूपघृतपूर्णप्रदीपा
पुब्बधरकालविहिपा , पमिमाई संति केसु वि पुरेसु । ऽखण्डचोकादिविशेषाक्षतपूगफवविशिष्टानुच्छिष्टनैवेद्यहृद्यफल
वत्तक्खा १ खेत्तक्खा २ महक्खया, ३ गथें दिघा य॥४॥" निर्मलोदकनृतपात्रादिसामग्री संयोजयेदेवं व्यतः शुचिता।
(गंथें दिछत्ति) ग्रन्थे प्रतिष्ठायोमशकादौ दृष्टा । (ध.) भावतः शुचिताऽनुरागद्वेषकषायैरैहिकामुध्मिकस्पृहाकौतुक
"मालायाधराण वि, धुवणजाई फुसेश जिणबिद । व्याक्तपादित्यागेनैकाग्रचित्तता । नक्तंच
पुत्थयपत्ताईण वि, उवरुवार करिसणाई अं ॥ ५ ॥ " मनोवाक्कायवस्त्रो:-पूजोपकरणस्थितेः।
ता नज्जा नो दोसो. करणे च उवीसवट्टयाईणं । शुभिः सप्तविधा कार्या , श्रीअर्हत्पूजनकणे" ॥१॥
आयरणाजुत्तीश्रो, गंथेसु अदिस्समाणत्ता ॥६॥" एवं व्यत्रावाभ्यां शुचिः सन् गृहचैत्ये
बृहद्भाध्ये ऽप्युक्तम्"प्राथयन् दक्विणां शाखां, पुमान् योषित्वदक्विणाम् । "जिणरिदिसणत्थं, एग कारे कोइ भत्तिजुनो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386