Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२७९) चेइय अन्निधानराजेन्पः।
चेइय कालितदेहेन, देशतः सर्वतो वा । तत्र देशतो विहितकरचर- चेऽपि, देवपूजां तनोति यः । पुष्पैपतियश्च, जवतः श्वपचाणमुखादिशौचेन, सर्वतस्तु जल कालितसर्वशरीरेणेति । तथा विमौ ॥१॥” इति । तत्र स्नानानन्तरं पचित्रमृगन्धकापायिकाशुरुवस्त्रेण च शुचिनिवसनोत्तरीयवाससाच सित्तवस्त्रेण,भावे घंशुकेनाहरूकणं तथा पोत्तिकमोचनपवित्रवम्यान्तरपरिधातु भावशौचे पुनर्विषयनूते, अवस्थोचिता देशकालविशिष्टाव- नादियुक्त्या क्लिन्नांदिहत्यां भूमिमस्पृशन पवित्रस्थानमागत्योस्थापेक्षया स्वभूमिकायोग्या, विशुद्धा निरवद्यप्राया, वृत्ति - त्तरामुखः संध्ययते दिव्यं नव्यमकीलितं श्वेतांशकद्वयम् । यतःविका, तया प्रधानः शोभनो यः, सावा प्रधाना यस्य, स तथा, "विशुद्धं वपुषः कृत्वा, यथायोगं जलादिभिः । तेन न्यायोपात्तवित्तयुक्तेनेति भावः। न्याय एव हि भावतः शौचं, धौतवस्खे वसीत द्वे, विशुद्धे धूपधूमिते" ॥१॥ कर्ममलपटलकाल नजमकल्पत्वात्तस्य । इति गाथार्थः ।।।
लोकेऽप्युक्तम्प्रश्चा०४ विव० । (श्रावकस्य स्नानविघिरन्यत्र विस्तृतः) न कुर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप!। " कृत्वेदं यो विधानेन , देवताऽतिथिपूजनम् ।
नदग्धं न तु वै चित्रं, परस्य तु न धारयेत् ॥२॥ करोति मलिनारम्नी, तस्यैतदपि शोभनम् ॥"॥१॥ कटिस्पृष्ट तु यद्वस्त्रं, पुरीषं येन कारितम् । विधानेन विधिना, अतिथिः साधुः, मलिनारम्भी गृहस्थः। समूत्रमैयुनं वाऽपि, तद्वस्त्रं परिवर्जयेत् ॥ ३॥ व्यस्नानस्य शोभनत्वे हेसुमाद
पकवस्त्रो न भुञ्जीत, न कुर्याद्देवताऽचनम। "नावशुद्धेनिमित्तत्वा-त्तथाऽनुभवसिहितः।
न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु" ॥ ४ ॥ कथञ्चिद्दोपभावेऽपि, तदन्यगुणजावतः" ॥२॥ युग्मम् ।।
एवं हि पुंसां वस्त्रवयं, स्त्रीणां च वस्त्रत्रयं विना देवपूजनादिन दोषोऽकायविराधनादि, तस्माद्दोपादन्यो गुणः मदर्शनशुसिल
कल्पते, वखं च मुख्यवृत्याऽतिविशिष्टं क्षीरोद कादिकं श्वे.
तमेव कायम् । उदायननृपराझीप्रभावतीप्रभृतीनामपि धौकणः। यमुक्तं-"पूत्राए कायवहो, पमिकुट्ठो सो उ किंतु जिण
तांशुकं श्वेतं मिशीयादावुक्तं दिनकृत्यादापपि-"सेवत्यनिपूआ । सम्मत्तमुखिहेउ,त्ति भावणी या उणिरवज्जा ॥१॥" अन्यत्राप्युक्तम-व्यस्नानादिके यद्यपि पट्कायोपमर्दादिका
अंसणोति" कीरोदकाद्यशक्तावपि दुकृलादिधौतिक विशिष्टकाचिहिराधना स्यात, तथापि कूपोदाहरणेन श्रावकस्य अत्र्य.
मेव कार्यम् । यमुक्तं पूजाषोडशके-"सिताभवस्त्रेण"इति। तदा स्तवः कर्तुमुचितः । यदाहुः-" अकसिणवत्तयाणं, विरया.
वृत्तियथा-सितवस्त्रेण च शुनवस्त्रेण च, शुभमिह शुभ्रादन्यदपि बिरयाण एस खलु जुत्तो । संसारपयाएकरणे, दम्वत्थएँ कूव
पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यते इति, "एगसामिअं उत्तदिटुंतो॥१॥" इदमुक्तं भवति-यथा कृपखननं श्रमतृष्णा
रासंगं करे” इत्यागमप्रामाण्यादुत्तरीयमखएकमेव कार्यम,न तु कर्दमोपलेपादिदोषमुटमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य
खएमद्वयादिरूपं,तच वस्त्रद्वयं भोजनादिकायें म व्यापार्य,प्रस्बे स्वोपकाराय परोपकाराय च किल नवतीत्येवं स्नानादिक
दादिनाऽशुचित्वापत्तः, व्यापारचैलमेव व्यापार्य, परसत्कमपि मायारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुनक
च प्रायो वय, विशिष्य च बालवृद्धरूयादिसत्कं, न च तामनिर्जरणपुण्यबन्धकारणं भवति । इद केचिन्मन्यन्ते पूजार्थ
ज्यां प्रस्वेदश्लेष्मादि स्फेटनीयं, व्यापारितवस्त्रान्तरेज्यश्च पृथम् स्नानादिकरणकासेऽपि निर्मलजल कल्पशुभाध्यवसायस्य वि.
मोच्यमिति सम्यग् स्नास्वेत्यंशः प्रदर्शितः । अथ जिनं संस्ना. द्यमानत्वेन कर्दमलेपादिकल्पपापाभावाहिषममिदमित्थमुदाह
प्येत्यशः प्रदर्शनीयः, तत्र जिनस्नपनादिविधिश्च समस्तपूजा रणम, ततः किदमित्थं योजनीयम-"यथा कूपखननं स्वपरो
सामग्रीमेलनपूर्वकः । सा चेयम् । तथाहि-शुभस्थानात्स्वयमापकाराय नवति एवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वप.
रामिकादिकं सुमूल्यार्पणादिना संतोष्य पवित्रभाजनाच्छादरयोः पुण्यकारणं स्यादिति, न चैतदागमानुपाति, यतो धर्मा
नहृदयाग्रस्थकरसंपुटधारणादिविधिना पुष्पाद्यानयेत, वैदवायंत्रवृत्तावप्यारम्भजनितस्यापपापस्येष्टत्वात,कथमन्यथा नग
सिकपुरुषेण वाऽऽनाययेत्, जलमपि च तथा, तथोष्टपुटो. बत्यामुक्तम्-"तहारूपं वा समणं वा मादणं वा पमिहयपञ्च.
तरीयप्रान्तेन मुखकोशं विदध्यात् । यतो दिनकृत्ये-" काऊण क्खायपावकम्मं अफासुपणं अणेसणिज्जेणं असणं पाणं खा
विहिणा एहाणं, सेअक्थनिअंसणो । मुहकोसं तु काऊणं, गि इमं साश्म पमिलानेमाणे भंते ! किं कज्जा ?। गोयमा! अप्पे
हबिबाणि पमजए"॥१॥ तितमपि च यथासमाधि कुर्यानासापाये कम्मे बहुअरिया से णिज्जरा कज्ज" तथा ग्लानप्र.
बाधे तु नापि। यतः पूजापश्चाशके-“वत्थेणं बंधिऊ णासं अहवा तिचरणानन्तरं पञ्चकल्याणकं प्रायश्चित्तप्रतिपत्तिरपि कथं जहासमाही" पंतवृत्तिर्यथा-वस्त्रेण वसनेन,बद्धा आवृत्य, स्यादिति पञ्चाशकवृत्तौ तत्सूत्रमपि-" रहाणा वि ज
नासां नासिकाम् । अथवेति विकल्पार्थो यथासमाधि समायणाय , आरंभवओ गुणा य नियमेणं । सुहभावहे उश्रो
धानानतिक्रमेण,यदि हि नासाबन्धे असमाधानं स्यात्तदा ता. खनु, विम्मेअं कृवणापण ॥१॥" इत्यलं प्रसङ्गेन । एवं च
मबध्वापीन्यर्थः । सर्व यत्नेन कार्यमित्यनुवर्तते इति, युक्तिमश्च देवपूजाद्यर्थमेव गृहस्थस्य व्यस्नानमनुमतं, तेन व्यस्नानं
मुखे वस्त्रबन्धन, भृत्या अपि स्वामिनोऽङ्गमदनश्मश्रुरचनादिक पुण्यायेति यत्प्रोच्यते तन्निरस्तं मन्तव्यम् । जावस्नानं च
कुर्वन्ति । यमुक्तम्-"बंधित्ता कासवयो बयणं अगुमाप शुभध्यानरूपम, यतः-" ध्यानाम्भसा तु बीजस्य, सदा य-|
पोत्तीए । पत्धिवमुवासए खलु, वित्तिनिमित्तं सया चेव" ॥१॥ बुद्धिकारणम् । मस्र कर्म समाश्रित्य , नावस्नानं तदुच्यते
त्ति। ध.२ अधि। ॥१॥" इति । कस्यचित्स्नाने कृतेऽपि यदि गएमूकतादि सवति,
स्नानादौ यतना-यतनया विहितस्य स्नानादेः शुभभाव. तदा तेनाङ्गपूजां स्वपूष्पचन्दनादिभिः परेज्यः कारयित्वाऽन
हेतुत्वं प्रागुक्तम, अथ यतनां स्नानगतां शुभावहे. पूजा भावपूजा च स्वयं कार्या,बपुरपायिध्ये प्रत्युताशातनासंभ
तुतां च यतनाकृतां स्नानस्य दर्शयन्नाहबेन स्वयमङ्गपूजाया निपिनत्वात् । उक्तं च-"निःशकत्वादशौ. भूमीपेडणजलग-एणा जपणा उ होइ एहाणाओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386