Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1303
________________ ( १२०० ) अभिधानराजेन्द्रः । चेइय । सो शुभाअवसिको विष बुद्धानं ॥। ११॥ भूमेः प्रेकणं च स्नानञ्चवः प्राणिरकार्थ चक्षुषा निरीक्षण, जानं पुनरकपरिहारार्थ नीराजनप्रियस्य व्यापारवृन्दस्य मिलानादिदमक कारणादिकमित्यादयता प्रयत्नविशेषः तुराब्दः पुनरर्थः । ज्ञानाचैवम-स्नानादिगुणकरं भवति वतना पुनर्भूमिराजनादिति वर्ष केल्या स्नानादादेशीच विलेपन जिना उप्रतिनि च प्राकृते श्रकाराश्रुतेरभावात् ( एक्षणाओ ) इत्येवं पठ्यत इति (पोति कृतः पुनवेतनातिस्नानादविशुद्धभावः शुभाध्यवसायो ऽनुभवसिद्ध एव स्वसंवेदन प्रतिष्ठित एव, बुधानां बुद्धिमताम्, अनेन च शुभभावहेतुत्वा दित्यस्य पूर्वोक देतोरसिद्धताशा परिता इति गाथा ॥ ११ ॥ आरम्भवतो यतनया स्नानादि गुणायेति यत् प्रागुक्तं, तत्र कचिदाद-खारम्भवानपि यद्यधिकतर पापनया धर्मार्थस्नानादि न करोति सदा न क्षुषामुत्पश्याम इत्याशङ्कङ्घाऽऽड्पत्थरंजो, धम्मेऽणारं श्रणाभोगो । लोए पयखिंसा, अबोहिवीयं ति दोसा-य ॥ १२ ॥ धन्यत्राधिकृतस्नानादेरपरत्र विविधदेहादिक धार म्भवतो नूतोपमर्दनकारिणः सतो देहिनो, धर्मे धर्म्मविषये, जिनादिनिमित्तमित्यर्थः । (श्रणारंभ त्ति) अनारम्भ एवानारम्भको, नूतोपमर्दन परिहारः । किमित्याह- अनाजोगो ज्ञानाजावो वर्त्तत नानोगकार्यत्वादारम्भस्य अथवा अनारम्भतोऽवारम्नादनाभोगो ऽपत्रीयते । नाभाव दाखजिना चनादिगत आरम्भोऽकृत्य तयाऽवभासते । तथा लोके शिष्टजंने, तन्मध्य इत्यर्थः । प्रवचनखिसा जिनशासनालाघा -"पूजाविधानाप्रतिपादनपरं जिनशासनम्, अन्यथा कथमाहूताः शौचादिव्यतिरेकेापि जिनं पूजयन्ति " इत्यादिरूपा भव ति सा बायोमी तु रबोधिबीजम् । इत्येतावनन्तरोक्तौ दोषौ दूषणे भवतः । चशब्दोऽनाजोगापेक्षया समुचयार्थः । अथवा दोषाय प्रय प्रालिकृष्णाय तद्बोधबीजं संपयते इतिशब्द समाप्ती ततो ऽव्यतः स्नातेन शुद्धवंस्त्रेण च जिनपूजा विधेयेति स्थितमिति गाथाऽर्थः ॥ १२ ॥ अथ भावशौचानाश्रयणे दोषाभिधानायाऽऽहअविमुद्रा विविची, एवं चिय होइ अहिगदोसाच । तम्हा दुहा वि सुइणा, जिलपूजा होइ कायव्वा ॥ १३ ॥ अवस्थाया औचित्येन सावद्या, अपिशब्दो मः । शब्दो वाक्यालङ्कारे, वृत्तिरपि जीविकाऽपि न केवलं स्नानाद्यभाव एव । ( एवं चिय त्ति) एवमेवानेनैव प्रकारेण, स्नानादिव्याकरणाशिवेन भवति संप कदोषः तु इम्यशौयाभावापेण प्रचुरपरीतोऽनाभोगादयो व्यशीचाजायोक्ता दोषास्तावदभम व, श्रन्ये च राजनिग्रहादयो भवन्ति, अन्यायरूपत्वात्तस्याः । अथ युचिभूतेनेत्येतद्वारोपसंहाराय ( तम्ह त्ति) यस्मात् व्यशौचावशौचानावे ते दोषा भवन्ति, तस्मादेतोः, द्विधाऽपि Jain Education International चेय द्रव्यावभेदप्रकारद्वयेनाऽपि श्रास्ताम् एकप्रकारेण शुचिना शुचिभूतेन, जिनपूजाऽर्हदचैनम, भवति वर्त्तते, कर्त्तव्या विधे येति गाथार्थः ॥ १३ ॥ उक्तं शुचिभूतेनेति द्वारम् । श्रथ विशिष्टपुष्पादिभिरित्येतत् द्वारप्रतिपादनायाऽऽहगंधरधू सन्चो - महीहिँ उदगाइएहि चित्तेहिं | सुरहिविलेयणवरकुसुमदायवालिदीप च ।। १४ ।। नित्यदद्दि अवस्य गोरोवणमाइ जलाभं । कंचमोनिरयणा-इदामहिं च विचिहिं ।। १५ ।। युग्मम । द्वारगाथायां पुष्पादिनिरित्येवं द्वारस्य निर्दिष्टत्वाद् गन्धेत्यादि न युक्तम् । अत्रोच्यते - पुष्पादिभिरित्यत्रादिशब्दस्य प्रकारार्थत्वेन पुष्पादिभिः पुष्पप्रकारैरिति व्याख्यानान्न दोषः । वरधूपः प्रधानधूप, गन्धवरो वा गन्धप्रधानो धूपः कृष्णागरुप्रतिगम्यसिद्ध सर्वोषधयो लोकरुडा, एतेषां द्वाभिर्जिनपूजा भवति द्वारा योग तथोदकादिभिर्जलप्रनृतिभिरादिशब्दादिक्षुरसघृत डुग्धादिप.. रिग्रहः । चित्रैर्विविधैः, एभिः पुनः पूजा जिनबिम्बस्य स्नपनद्वारे पुरतः स्थापनाकारेण यथारुद्धि स्था जास्वेनाविरुत्वात् य जीवाभियमादिजानादर्शिता युकं तेषामादिशब्दोपादानम् ने नम जीवानिगमाद्यपदर्शितानामपि वलिदीपगोरोचनादीनामि होकत्वेन तपदर्शितस्य पूजाविधानस्याच्यापकत्वात् । अत एव जीवानिगमे नन्दापुष्करिणीजलेन स्नानोतावपि जम्बूद्वीपप्रज्ञप्त्यां नानाविधैर्जलै मृत्तिकातुवरादिषव्यैश्च स्नपनमुक्तम् । अथ घृतादिभिः स्नपनं न युक्तं विगन्धित्वात्तेषां को वा किमा इ यतो यानि गन्धादितिः सुन्दराणि घृतादिव्याति शोभाचहानि कर्तृणां भावोल्लासकारीणि तैरेव च तद्विधेयम् । यतो तिज रेहति तहसम्मकाणचेति । तथा सुरभिविलेपनं सुरनिश्री खएमाद्यनुलेपनं, वरकुसुमदामानि प्रधानपुष्पमालाः, बलिरुपहारः, दीपकः प्रदीपकः, एतेषां इन्धोऽतस्तैः । चशब्दः समुच्चये । सिद्धार्थकाः सर्षपाः, दधिच प्रतीतम् धताथ कला, दम्यतं, गोरोचना ि एषां द्वन्द्वोऽतस्तदादिनित्यनृतिभिः खादिशन्दाच्छेषमस्वस्तुपरिग्रहः बाप का अनमीकिकर लादिदामकैश्च कनकमुकफलमाणिक्यमाखानिश्च विविधै बहुप्रकारैरिति गाथाद्वयार्थः ॥ १४-१५ ॥ अथ कस्याद्विशिपुष्पादिभिरेवं पूता विधीयते इत्याशङ्कयाद परेहिं साइडिं, पायं भावो वि जायए परो । णय असो सवओोगो, एएसि सयान लडवरो ।। १६ ।। प्रकृष्टेः साः पूजाकारण प्रायो बाहुल्येन कस्यापि क्लिष्टकर्मणः प्रवरसाधनैरपि न जायते प्रवरभाव स्तस्यान्यस्यातिशुभकर्मणः प्रवरद्रव्याणि विनैव प्रवरभावो जायते इत्येतदर्थसूचनाय प्रायोग्रहणम् । भावोऽप्यवसायोऽपि न केवलं ध्यायेव प्रवराणीत्यपरार्थः जायते संप द्यते, प्रवरः प्रधानोऽशुजकर्मक्कयहेतुः । भवति च द्रव्यविशेषाद्भावविशेषः यदाह-गुट्टे यजेस मिलो हिस णं भावे इत्यू इच्छति बहारो ॥१॥" इत्ये कं प्रयोपादाने कारणम् । अथ कारणान्तरमाह-न नैव, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386