Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२००) चेश्य अनिधानराजन्द्रः।
चेश्य "गंधाइक्विप्रमहुअर-मणहरझंकारसहसंगीश्रा।
तित्यपवत्तपसमए, तिप्रसविमुक्का कुसुमवुट्ठी" ॥१॥ जिणचनणोवरि मुक्का, हरठ तुह कुसुमंजली दुरिमं" ॥१॥ इत्युक्त्वा प्रथमं कुसुमवृष्टिः । श्त्यादिपावैः प्रतिगाथादिपाठं जिनचरणोपरि श्रावकेण
ततःकुसुमाञ्जलिपुष्पाणि केप्याणि, सर्वेषु कुसुमाञ्जलिपाठेषु
" उप्रहपमिनग्गपसरं, पयाहिणं मुणिव करेकणं । तिलकपुष्पपत्रधूपादिविस्तरो केयः । अथोदारमधुरस्वरेणा
पडा सहोणतणल-जिअं च लोणं हुअवहम्मि" ॥१॥ धिकृतजिनजन्माभिषेककलशपाठः, ततो घृतेरसपुग्धदाधि
इत्यादिपाठविधिना जिनस्य त्रिः पुष्पलवणजलोत्तारणादि सुगन्धिजलपञ्चामृतैः स्नात्राणि, स्नात्रान्तरालेषु च धूपो देया,
कार्य, ततः सृष्टषा पूजयित्वा आसक्किसधूपोरकेप उभयत स्त्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्यम् ।
उच्चैः सजलधारं परितः श्राकैः प्रकीर्यमाणपुष्पप्रकरयदाहु,दिवेतालाः श्रीशान्तिसूरयः
"मरगयमणिघमिप्रविसा-लयालमाणिकममित्रपईयो। "प्रास्नात्रपरिसमाप्ते-रश्न्यमुष्णीषदेशमीशस्य ।
न्हवणपरकरुक्खित्तो, नमउ जिणारत्तिअं तुम्हं" ॥४४॥ सान्तानाद् धारा-पातं पुष्पोत्तमैः कुर्यात्" ॥१॥
श्त्यादिपाठपूर्व प्रधानन्जाजनस्थं सोत्सवमुत्तार्यते त्रिवारम् । स्नात्रे च क्रियमाणे निरन्तरं चामरसंगीततूर्याधामम्बरः
यदुक्तं त्रिषष्टीयादिचरित्रेसर्वशक्त्या कार्यः, सर्वैः स्नात्रे कृते पुनरकरणाय शुद्धजलेन
" कृतकृत्य श्वाथाऽप-सृत्य किञ्चित्पुरन्दरः । धारा देया।
पुरोभूय जगद्भर्तु-रारात्रिकमुपाददे ॥१॥
ज्वलहीपत्विषा तेन, चकासामास कौशिकः। तस्पास्वायम्
प्रास्वदोषधिचक्रेण, ऋङ्गेणैव महागिरिः ॥ २॥ " अभिषेकतोयधारा, धारेव ध्यानमएमलाग्रस्य।
श्रद्धालुनिः सुरवरैः, प्रकीर्णकुसुमोत्करम् । जवभवनन्नित्तिनागान्, भूयोऽऽपि भिनत्तु नागवती ॥१॥"
भर्तुरुत्तारयामास, ततस्त्रिदशपुङ्गवः" ॥ ३ ॥ ततोऽङ्गरूकणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या,
मङ्गलप्रदीपोऽप्यारात्रिकवत्पूज्यतेसर्वप्रकारैर्धान्यपक्वान्नशाकविकृतिफलादिभिर्यसिदौकनं, काना
"कोसंबिसंचिअस्त य, पयाहिणं कुण मनिअपश्वो। दिरत्नत्रयान्यस्य लोकत्रयाधिपतेनंगवतोऽप्रे पुजत्रयेणोचतं
जिण ! सोमदंसणे दिण-यरु व्व तुह मंगलपश्चो॥१॥ स्नात्रपूजादिकं पूर्वश्रावकैवृद्धलघुव्यवस्थया, ततः श्राविकाभिः कार्य,जिनजन्ममहेऽपि पूर्वमच्युतेन्छः परिवारयुतः, ततो यथा
जामिजंतो सुरसुंदरीहिँ तुह नाह ! मंगलपश्यो। क्रममन्ये इन्द्राः स्नानादि कुर्वन्ति, स्नात्रजलस्य च शेषावत्
कणयायलस्स नजद, भाणु ब्व पयाहिणं दितो" ॥॥ शीर्षादौ केपेऽपि न दोषः संभाव्यः।
इति पाठपूर्व तथैवोत्तार्यते,देदीप्यमानो जिनचरणाने मुच्यते,
पारात्रिकं तु विध्याप्यते, तेन न दोषः, प्रदीपारात्रिकादि च यदुक्तं हैमश्रीवीरचरित्रे"अभिषेकजसं तत्तु, सुरासुरनरोरगाः।
मुख्यवृत्या घृतगुडकपूरादिभिः क्रियते, विशेषफलत्वात् । ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ॥१॥"
लोकेऽप्युक्तम्श्रीपद्मचरित्रेऽप्येकोनत्रिंशे उद्देशे आषाढशुक्माष्टम्या प्रारभ्य
"पुरः प्रज्ञातदेवस्य, कर्पूरेण तु दोपकम् । दशरथनृपकारिताष्टाहिकाचत्यस्नात्रमहाधिकारे
अश्वमेधमवाप्नोति, कुलं चैव समुकरेत्" ॥१॥ "तं राहवणसंतिसलिलं, नरवश्णा पेसि सभजाणं ।
अत्र मुक्तालङ्कारेत्यादिगाथाः श्रीहरिजमसूरिकृताः संभाव्यन्ते, तरुणवलयाहि नेऊ, बूढं चित्र उत्तमंगेसु ॥१॥
तत्कृतसमरादित्यचरित्रग्रन्धस्यादौ-"उवणेन मंगलं वो,” इति कंचुश्हत्योवगयं, जाव य गंधोदयं चिरावे।
नमस्कारदर्शनात् । एताश्च गाथा:श्रीतपापक्कादौ प्रसिका तिन ताव य वरगा महिसी, पत्ता सोगं च कोहं च ॥२॥
सर्या लिखिताः,स्नात्रादौ सामाचारीविशेषण विविधविधिदसा कंचुश्णा कुद्धा, अहिसित्ता तेण संतिसलिलेणं ।
र्शनेऽपि न व्यामोहः कार्यः,अर्हद्भक्तिफलस्यैव सर्वेषां साध्यत्वातिचविय माणसग्गी, पसन्नहिया तो जाया"॥३॥
त् । गणधरादिसामाचारीष्वपि भूयांसो नेदा नवन्ति, तेन यवृहच्चान्तिस्तवेऽपि शान्तिपानीयं मस्तके दातव्यमित्युक्तम् ।
घदू धर्माद्यविरुकमक्तिपोषक तत्तन्न केषामप्यसंमतमा एवं श्रूयतेऽपि जरासन्धमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृ.
सर्वधर्मतत्वेष्वपि शेयम् । इह लवणारात्रिकाद्युत्तारणं संप्रदाप्णेनाराधनागेन्डात्पाताल स्थश्रीपार्श्वप्रतिमां शश्वेश्वरपुरे आ
येन सर्वगच्छेषु परदर्शनेवीप च सृष्टौ च क्रियमाणं दृश्यते। नाय्य तत्स्नपनाम्बुना जिनदेशनासानि नृपाद्यैः प्रक्रिप्तं, क्रू
श्रीजिनप्रभसूरिकृतपूजाविधी त्वेवमुक्तम्ररूपं बलिमर्धपतितं देवा गृहन्ति, तदाई नृपः, शेष "लवणाणुसरणं, पलित्तयं सरिमाइपुरिसहि । तु जनाः, तत्सिक्थेनाऽपि शिरसि क्षिप्तेन व्याधिरूपशा- सिंहारेण अणुन्ना-यं समप सिट्टिनं सम्म" ॥१॥ इति । म्यति, षण्मासाँश्चान्यो न स्यादित्यागमेऽपि, ततः सद्गुरु- स्नात्रकरणे च सर्वप्रकारसविस्तरपूजाप्रनावनादिसंजवेन प्रे. प्रतिष्ठितः प्रौढोत्सवानीतो सुकूलादिमयो महाध्वजः प्रदक्षि- त्य प्रकृष्टफलं स्पष्टं, जिनजन्मस्नात्रकर्तृचतुःषष्टिसुरेन्झाचणात्रयादिविधिना प्रदेयः, सर्वैर्यथाशक्ति परिधापनिका च नुकारकरणादि चात्रापीति स्नाप्रविधिः । ध०२ अधि। मोच्या । अथाऽऽरात्रिकं समङ्गलदीपईतःपुरस्तायोत्यम, विवसनैः सहाभरणविषयकः शास्त्रार्थ:आसन्न च वहिपात्र स्थाप्यम् । तत्र लवणं जलंच पात- यदपि जगवत्प्रतिमाया न जूषा आभरणादिभिावधयति यिष्यते ।
स्वाग्रहावष्टब्धचेतोभिर्दिगम्बरैरुच्यते, तदप्यहत्प्रणीताS5"उवणेउ मंगलं वो, जिणाण मुहलालिजालसंवलिआ। मापरिज्ञानस्य विजृम्नितमुपलदयते, तत्करणस्य बयभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386