________________
( १२७३ ) अभिधानराजेन्द्रः ।
चेय
ज्ञात इति शेषः । अत्रापि प्रतिष्ठायामपि न केवलं शकुनवि पय एव तथा तद्वदिष्टसिकिः, सम्यग्यथावत, विज्ञेया ज्ञातया बुद्धिममितिमा इति गाथार्थः ॥ ३६ ॥
इटाचारमतमाह
जव
पुष्पकलसा - दिवावणे उदहिमंगलादीणि । सव्वत्थ जावतो जिणवरा चैव ॥ ३७ ॥ श्रन्ये त्वपरे पुनः सूरयः, पूर्ण कलशादिस्थापने पूर्ण कलशमङ्गलदीपानां म्यासे, उदधिमादीनि समुज्यसमप्रभृतीनि जल्पन्ति भणन्ति, पठनीयतयेति । श्रन्येऽपरे पुनः, सर्वत्र सर्वप्रयोजनेषु प्रतिष्ठागतेषु जायतः परमार्थता, ममिति गम्य । जिनवरा एव जिनेन्द्रा एब, न मङ्गलान्तरमतस्तन्नामैव सर्वत्र प्रहीतव्यम् । इति गाथार्थः ॥ ३८ ॥
प्रतिष्ठानन्तरं पद्विधेयं तदाह
सती संपूजा, विसेसपूजाल बहुगुणा एसा । जं एस सुए भणिओ, तित्थयरातरो संघो ॥ ३८ ॥ शक्त्या पचायतीत्यर्थः सहपूजा चतुर्णीम भ्यर्चनं विधेवा पूजा धर्माचार्यादितद्विशेषाच नायाः सकाशात्, बहुगुणा महाफलेत्यर्थः । एषा सवपूजा, पतदाहोद मणि सोऽभिहितः तीर्थंकरेश्यो द्वितीय तीर्थकरा मन्तरः पूज्यत्वेनेति शेषः अथवा अविद्यमानमन्तरं विशेषो यस्य सोऽनन्तर तीर्थकराणामनन्तरस्तीयेत्यर्थः । ते बामपि तस्य पूज्यत्वात् । अथवा तीर्थकरोऽनन्तरो यस्मात्स तथा सङ्गपूर्वकं हि तीर्थंकरस्य तीर्थंकरत्वम् इति संबन्धितमेव, इति गाथार्थः ॥ ३० ॥ मुमेवार्थे समर्थयन्नाद्
"
य.
गुणसमुदाओ संघो पण तित्यं ति होति एगहा । तित्ययरो वि एणं, राम गुरुभावतो चेन ॥३६॥ गुणसमुदायोsनेकप्राणिस्थानादिगुणसमूहः, ( संघोति ) सङ्घ उच्यते । तस्य च प्रवचनं तीर्थमिति चैतौ शब्दो, प्रव तो ते एकार्थाभिक्षार्थी । यद्यपि प्रकृष्टं प्रशस्तं वा वचनं नंतर भोधिमिती - दशाङ्गयेव, तथाऽव्याधाराधेययोरभेदविवणात्प्रवचनं तीर्थे च सङ्घ उच्यत इति, ततश्वानपचित पुरुषादिभावतया गुणसमुदायरूपताया एनापेक्षणात् । तीर्थकरोऽपि च जिनोऽपि च, प्रस्तामिरज नमचिन्ते धर्मचारम्भे-नमोतित्थस्स" इति प्रणनात् । कुत इत्याह-गुरुभावतः " गुरुरयं गुणात्मकत्वात" इत्येवंरूपो यो प्रावोऽध्यवसायः स गुरुभावस्तस्मात् । अथवा गुरुभावतो गुरुत्वा गौरवाईत्वात् चैवेत्यबधारणार्थः, इति गाथार्थः ॥ ३६ ॥
अथ तीर्थकरनमनीयत्वं स्यागमेन दर्शयन्नाह सप्पुचिया अरिया, पूजितपूपा व विणयकम्मं च । कयकियो विज कहं कति मते तदा तित्यं ||४०|| तत्पूर्विका तीर्थहेतुका, तीर्थे च सङ्घः, (अरिहयति ) आईता तीर्थकत्वं प्रवचनवात्सल्यादिवज्यत्वात्तस्याः । तथा पूजि तस्य सतः पूयै सङ्घस्यपूजा सा पूजितपूजा सा प्र ३१९
Jain Education International
चेय
तां, पूजित पूजकत्वाल्लोकस्य । तथा विनयकर्म्म च वैनयिककृत्यं धर्मकृतं चतु विनयसो वम्मं स्याधिक रणार्थम् इत्येवं कारणत्रयान्नमति तीर्थमिति योगः । श्रथ कृ कृत्यस्य किं ताथैनमनेनेत्याह-योनिता अपि प्रास्तामितर, यथा यद्धत, कथां धर्मदेशनास, कथयति करोति नमति प्रणमति तथा तीर्थकर नामकर्मोदयादचित्यरिति गायार्थ Vo
9
तदेव
एयम्मि पूजियम्पि, स्थि तयं नं सा पूजिये होई भुवि पूर्वाभिज्जं वा गुणद्वाणं ततो अकं ॥ ४१ ॥ एतस्मिन् सङ्खे पूजिते सति, नास्ति न विद्यते, तत्पूज्यम यत्र पूनितमर्चितं नवति, सर्वमेव पूजितं भवतीति भावः । कुत देवमित्याह यनेऽपि लोकेऽपि पूजनीयं पूयम, न नेव गुणस्यानं गुणास्पदं ततः सात अन्य परमस्ति विगाथार्थः ॥ ४१ ॥
अथ सङ्घकदेशपूजैव कर्त्तुं शक्या, न सङ्गपूजा, तस्य सफलसमक्षेत्राश्रयत्वादित्याद्दतयापरिणामो, इंदि महाविंसयमो मुणेच्यो । ससम्म वि देवयपूयादिणाण ॥ ४२ ॥ सत्पूजापरिणामः सङ्घपूजनाध्यवसायः, संघमदं पूजयामि" इत्येवंरूप हन्दीत्युपप्रदर्शने, महाविषयो कोचरः मकारः प्राकृतत्वात्, (मुणेयव्वो ति) ज्ञातव्यः, तद्देशपूजनेऽपि सङ्घैकदेशाचैनेऽपि, श्रपिशब्दः परोक्ताऽभ्युपगमसूचनार्थः । कथमेतत्किमित्याह- दैवतपूजादिज्ञातेन देवतार्चनप्रनृत्युदाहरणेन यथा हि-देवतस्य राहो वा मस्तकपादायेकदेशपूज मेऽपि तत्पूजापरिणानाद्देवतादिः पूजितो भवति एवमेकदेशपूजनेऽपि सः पूजितो भवति इति गाथार्थः ॥ ४२ ॥
For Private & Personal Use Only
66
सङ्घपूजामेव गाथाश्रयेण स्तुवन्नाहआसा सिकिपाणं, लिंगमिणं विरेपिच । संचम्मचैव पूषा, सामणं गुणनिम्मि ॥ ४३ ॥ एसा महादा, एस थिय होति भावभएको चि । सागित्वसारो, एसचिव संपयामूलं ।। ४४ ।। एची फलं यं परमं वाणमेव शियमेण । सुरणरमुहाई अयु-निपाई इह किसिपलाल व ॥४५॥ समासीन जीवानासि चिह्नम, इदमेतत्, जिनवरैः तीर्थकृङ्गिः प्रज्ञप्तमुक्तम्, यतः किमित्याह श्री महेन्दोऽवधारणार्थः । स योतर संमन्यते पूजार्थना, कथम्, सामान्येनैव नतु प रिवाजन्यादिविशेषेण विशेषापेकृपा हि गुणानामुपसर्जनभावो जयति, स्वाजन्यादिविशेषस्यैव प्रधानता स्यादिति । गुणनिधौ ज्ञानादिगुणरत्ननिधाने, गुणनिधानत्वादिति भावः, इति ॥४३॥ एषा तुइयमेवपूजा महादानमुत्तमविश्राणनम्। एषैव च भवति जायते, भावयज्ञः परमार्थयागः, इतिः समाप्तौ, पा संघपूजा गृहस्थसारो गृहिणां सार इव सारः सर्वस्वम्, ईप्सितार्थसाधकत्वात्। गृहस्थधर्मसारो वा । एत्रैव च संपम्मूश्रीकारणम् ||४४ ॥ एतस्याः सङ्घपूजायाः, फलं साम्यम्, ज्ञेयं
2
www.jainelibrary.org