________________
चेश्य
(१९७४) अभिधानराजन्द्रः।
चेइय ज्ञातव्यम्, परमं प्रधानम्, निर्वाणमेव निवृत्तिरेव, नियमेनाव- सार्चनकरणेन, तथा तथा तेन तेन प्रकारेण, विचित्ररूपइयन्तया, सुरनरसुखानि प्रतीतानि, प्रानुषङ्गिकाणि प्रासङ्गि- तयेत्यर्थः । इह जिनबिम्बे प्रतिष्ठिते सति, कर्तव्यं विधेय. कानि, न परमाणीत्यर्थः । इह सङ्घपूजायां, फलविचारे वा, किं- म, विहितानुष्ठानं पूजावन्दनयात्रास्नानादि, खलुरवधारणे, वदित्याह-कृषी कर्षणे पन्नालं वुसं कृषिपलाझं तदिव तदिति । स चोत्तरत्र संजन्स्यते । भवविरहफलमेव संसारवियोगसा. गाथात्रयार्थः॥ ४५ ॥
धकमेव, यथेति तथाशब्दस्य वीण्सायां प्रयुक्तत्वाद्यथाशसङ्घपूजाप्रकरणमुपसंहरन्नाह
ब्दोऽपि चीप्सायामेव अष्टव्यः, तेन यथा यथा येन येन प्र.
कारेण भवति जायत इत्युपदेशः, इति गाथार्थः ॥५०॥ कयमेत्य पसंगणं, उत्तरकालोचियं हऽ पि ।
पञ्चा०८ विव० । इति प्रतिष्ठाविधिः । ध० । षो० । अणुरूवं कायव्वं, तित्थुमतिकारगं णियमा ॥४६॥
श्रावककृतबिम्बप्रतिष्ठाविधिःकृतमझम, अत्र प्रतिष्ठाऽधिकारे,प्रसङ्गेन प्रसङ्गभणितेन,पूजाविषयेण । नत्तरकालोचितं प्रतिष्ठोत्तरसमयानुरूपम् , इह प्रति
दव्वत्थोत्ति केई, विंबपइटु जणंति सहस्स । ष्ठापर्वणि, अन्यदप्युक्तातिरिक्तमपि, अमारिघोसणादि । अनुरूप
तह कप्पे जणियमिणं, सम्म पश्ट्ठवणवयणाओ ।। मुचितम, कर्तव्यं विधेयम्, तीर्थोन्नतिकारकं प्रवचनप्रभाव- कन्यं वासकुसुमधूपकायमृत्तिकातैलोन्मीलनकारि लक्षणम्, नाकारि, नियमादवश्यतया । इति गाथार्थः ॥ ४६॥ सत्प्रधान:स्तबो व्यस्तवो,भावप्रधानत्वानिर्देशस्य,ततोऽव्यजचियो जणोवयारो, विसेसओएवरि सयणवग्गम्मि ।
स्तवत्वात् कारणात्,इतिहेतौ,सचदर्शित एव। केचनैके,बिम्बप्र.
तिष्ठां सर्वकप्रतिनिधेस्तद्गुणाध्यारोपलकणां, भणन्ति जल्पन्ति, साहम्मियवग्गम्मि य, एयं खलु परमवच्छल्लं ।। १७ ॥
श्रारूस्य श्रावकस्य । अयं तेषामाशयः-यतिधर्मों हिनावस्तउचितो योग्यः, जनोपचारो लोकपूजा सामान्यतो विधेयः,
पप्रधानः,स च प्रतिष्ठायां क्रियमाणायां पूर्वोक्तज्यव्यापारणतो विशेषतो विशेषेण, नवरं केवलम् , स्वजनवर्गे स्वकीयलोके,
नसम्यग्जाघटीति,तथा प्रकारण,कल्पे वेदग्रन्थविशेषे, भणितं प्रत्यासन्नतरत्वात,साधम्मिकवर्गे च स्वजनातिरिक्तसमानधा- प्रतिपादितम, इदं प्रतिष्ठाविधान, सम्यक् प्रतिष्ठापनवचनात्मिकजने च,धर्मबहुमानात विशेषत शति प्रकृतम् । कस्मादेव
"सावओ को पढमं जिणपमिमाए पइवणं करे"त्ति जणनामित्याह-पतत्खलु एतदेव, पाठान्तरेणैवं स्खलु, इथमेवेत्यर्थः । तू । धावकः कश्चित्प्रथमम् आद्यं, जिनप्रतिमाया जिनमः,प्रतिप्रतिष्ठोद्देशकृतोपचाररूपम् । परमवात्सल्यं प्रधानगौरवं च, स्व. ष्ठापनं प्रतिष्ठां, करोति विदधाति । गाथायां च प्रथमकरोजनसाधर्मिकाणाम्, ति गाथार्यः ॥ ४७ ॥
त्यादिशब्दानुपादान बन्दोवशात् न कृतं, सूचनाच सूत्रस्येति ।
अतः स्थितमेतत्-कारणद्वयाऽक्तलकणात् श्रावक पव प्रतिअट्ठाहिया य महिमा, सम्मं अणुबंधसाहिता केइ ।
ष्ठां करोति, न साधुरिति । अन्ने उ तिमि दियहे, णियोगयो चेव कायया ॥४॥ साम्प्रतं पूर्वपकार्थी प्रथमपकस्य परिहारं दातुकाअधाद्विका अष्टदेवसिकी, चशब्दः समुच्चये, महिमा महो- मस्तदनुष्ठानेनैव चोत्तरं गाथाऽर्द्धनाऽऽहसवः, महिमाशब्दश्च स्त्रीलिङ्गोऽपि रश्यते। सम्यम्भावतः,सा ह्यनुबन्धसाधिका पूजाविच्छेदगमिका भवतीति केचिदाचार्या
सयमामिलाए दाम, खिवंति सहीण खंधदेसम्मि ।। वदन्ति । अन्ये त्वपरे पुनराचार्याः, त्रीन् दिवसान् यावत्
स्वयमारमना, अम्लानां साओ, दाम माला, विपन्त्यकापयन्ति, महिमा । नियोगत एव नियमनैव, चैवशब्दोऽवधारणार्थः।
श्राद्धीनां श्राविकाणां, स्कन्धदेशे ग्रीवायाम् । अयमनिप्रायःकर्तव्या विधेया इति गाथार्थः ॥ ४ ॥
यदि व्यस्तवमीतैनवद्भिः प्रतिष्ठा न क्रियते, किमिन्युपधानतत्तो विसेसपूया-पुव्वं विहिणा पमिस्मरोम्मुयणं ।
विधौ मालाऽऽरोपणं विधीयते ?, अम्लानादित्वेनास्यापि सा
ध्वनुचितव्यस्तवत्वात, दमपि कर्तुं न युज्यत इति । नूयबलिदीणदाणं, एत्थं पि ससत्तिो किं वि॥णा
एवमुक्तः परः स्वमतस्थित्यर्थ यद्वदिष्यति, तत् ततो महिमाऽनन्तरम्, विशेषपूजापूर्व प्राक्तनदिनापेकया वि
तृतीयपादनाहशिष्टतरार्चनपुरःसरम्, विधिना शास्त्रोक्तेन, साम्प्रदायिकेन वा । प्रतिसरोन्मोचनं कङ्कणमोचन विधेयम् । तथा भूतबलिः
अह सत्थे जणियमिणं, ति प्रेतोपहारः पत्रपुष्पफलावताद्यः सुरनिमन्धोदकोन्मिश्रः सि
अथेत्याचार्यवचनानन्तर्यार्थम्, शास्त्रे महानिशीथाख्ये, भकाम्नप्रक्केपरूपः, दोनदानं कृपणेभ्योऽनुकम्पावितरणं, ततः प
णितमुक्तम, इदं मालारोपणविधानम् , इतिर्हेतावतो विधीदद्वयस्य समाहारचन्द्वः । अत्रापि कङ्कणमोचने, न केवलं प्र. यत इति । तिष्ठानम्तरमेवेत्यपिशब्दार्थः । स्वशक्तितः स्वकीयं चित्तवित्त
अस्यापि न्यायत उत्तरं चरमपादेनाऽऽहसामर्थ्यमाश्रित्य, किमपि प्रतिष्ठाऽवसरापेकया स्तोकम् , इति
तस्थिमा जुत्ति वत्तव्वा ॥ गाथार्थः ॥ ४॥
तत्र शास्त्रनणने, ( श्म त्ति) श्यं वक्ष्यमाणा, युक्तिरवितथभअथ प्रकरणार्थोपसंहारार्थमाह
णितिः, वक्तव्या वाच्येति गाथार्थः । तत्तो पमिदिणप्या-विहाणो तह तह कायव्यं ।
तामेवाहविहिताणुट्ठाणं खबु, नवविरहफलं जहाहोति ॥५०॥ सत्यं पि बहुमयं ते, रइयं जं पुव्वसूरिपवरोहिं। ततः कङ्कणोन्मोचनानन्तरम् , प्रतिदिनपूजाविधानतोऽनुदिव- ताणाऽऽयरणं नणु मू-ढ ! होइ गझं विसेसेण ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org