________________
चेश्य
वेइय
(१२७५ )
अनिधानराजेन्द्रः। शास्त्रमेव महानिशीथादिलक्षणम्, अपिशब्द एवकारार्थः. चेश्यपूया रायानिमंतणं च दो वि दारे पगट्टे । स च दर्शित एव; बहुमतमतीवाभीष्ट, ते तव, रचितं कृतं, यत् वखाणेइ पविसंते श्मे गुणा भवंतियस्मात् , पूर्वसूरिप्रवरैश्चिरन्तनाचार्यप्रधानैः, तेषामाचायवृन्दार
"सहावुही रन्नो, पृयाएँ थिरत्तणं पभावणया। काणाम्, आचरणं चेष्टितं,नन्वित्यकमायां मूढ!मन्दमते!, भवति
पमिघाश्रो य अणत्थे, अत्था य कथा हवा तित्थे" ॥१॥ जायते, ग्राह्यं स्वीकर्तव्यं, विशेषेणाऽऽदरेण । श्दमत्र तत्वम्
रनो सद्धा वढिया नवर, चेश्यप्रया थिरीकया हव, तीर्थ यदि तव पूर्वाचार्यवचनं शास्त्रस्थित प्रमाणं, ततस्तच्चेष्टितं वि
प्रभावितं भवति, ये चाऽर्हच्छाशनप्रत्यनीका बहुजने दोषान् शेषतः कर्तुं युज्यते, न हि ते अनुचितं कुर्वन्ति, अत्र बहुवचन
ख्यापयन्ति, एवंविधानामनर्थानां प्रतिघातः कृतो भवति । प्रास्था प्रक्रमेऽपि यदेकवचनेन निगमनं कृतं, तद् "बह्वादेशेऽपि एकादे
नाम-स्वपक्कासामर्हत्कृते तीर्थ बहुमानत्वमुत्पादितं भवति । शः" इति वचनाद् अदुष्ट मन्तव्यम्, एवमन्यत्रापीति गाथार्थः।
निमंतणं सन्नि त्ति सावगा वाई, एए दो वि अत्र यदि परो ब्रूयात-न मम तदाचरितं प्रमाणम
दारे पगिछे वक्खाणेतस्तत्साधनाय गाथाऽर्द्धमाह
" पमेव य सन्नीण वि, जिणाण पडिमासु पढमपध्यणे । असढेहि समाइन्न, इच्चावयणओ तयं सिर्फ ।
मा परवाई विग्धं , करज वाई तओ वि सई" ॥१॥ अशरमायिभिः, समाचीर्णमासेवितम्, इत्यादिवचनत एवं- कंग । सावो कोई पढम जिणपडिमाए पश्वर्ण करदे प्रभूतिभणनात,सकं तत् पूर्वाचार्यानुष्ठित,सिकं प्रतिष्ठितम्।आदि- णाश्पगिद्धेण । श्मे गुणा परवाइनिग्गहं दटुंग्रहणादेवं दृश्यम-"जं कत्थइ केणवा, असावजमणुठिअं तेण । "तवधम्माण थिरतं, पभावणा सासणे य बहुमाणो । अनिवारियमन्नेहि,वहुमणुमयमेवमायरियं"।१।सुगमं च । एतश्च
अभिगच्छति य विग्घा, पूयाएँ सपक्षसेयाए" ॥१॥ पराजिप्रायमभ्युपगम्यास्माभिरुक्तम्, वस्तुतस्तु व्यस्तव एवेयं
कंठा । (सेयाए त्ति) अविग्घेण पूत्राए,कयाए सपक्खस्स ह. बिम्बप्रतिष्ठान भवति, निरवद्याचार्यमन्त्रधनुष्टानपूर्वकाजनगु
लोए एयं सेयं-इहलोप असिवाई नवद्दवा न हवंति, परनोए णाध्यारोपणेन जावस्तववादस्याः। किंच-आचार्यप्रतिष्ठाकरणे
तित्यगरपूयाए दरिसणविसुद्धी तब्वत्तिया भव। श्रीमदुमास्वातिवाचकसमुषसूरिहरिजद्राचार्यादिरचिताः प्रति
खवग त्ति दारमियाणिप्ठाकल्पा दृश्यन्ते, श्रावकप्रतिष्ठाकरणविधौ तु न किमपि दृश्यते
"श्रायाविति तवस्सी, ओनावणया परप्पवाईणं । विधानस, ततः कथं ते तां कुर्वन्तु ?,मा वा भवतु, यदि श्रावके
जे परिसा वि महिमं , ज्वेति कारिति सहा य" ॥१॥ ण कुत्रचित कदापि च कृता नवति भवद्वचनात्पूर्वप्रतिष्ठा,
(कारिति सहायं ति) जड परिसा तवस्सिणो वेति, तो ततो युज्यतेदमपि वक्तुम् । यदप्युच्यते-अष्टापदजैनालये कृता
सावगा महिमं करिति, कारर्विति य । भविष्यति, तदपि युक्तं स्यात् यदि साधुव्युच्चित्तौ निष्पन्न
श्याणि धम्मकहिं ति दारंतत्स्यात्।किश्वावश्यकचूया तत्करणविधिः सर्वःप्रतिपादितो,
"बायपरसमुत्तारो, तित्थविवह य होइ कहयंतो। न तु साधुना श्रावकेण वा प्रतिष्ठा कृतेत्युक्तम्। यश्च संप्रतिराजनि
अन्मोन्नाभिगमेण य, पूयाथिरया सबहुमाणों"||१|| राजनिओपितानार्यदेशचैत्येषु साध्वजावात्कृता भविष्यति, तत्रा
श्याणि संकियं ति दारंपि पश्चातैः साधुभिः प्रतिष्ठा कृता भविष्यतीत्ये , तदपि वक्तुं
"निस्संकियं च काहिश, उभए ज संकियं सुयहरोहिं"। शक्यते, तस्मात्किमेभिः कुशकाशावलम्बनैरिति ?।
पत्तदारमियाणिद्वितीयविकल्पशोधनायोत्तरार्द्धमाह
"अब्बोधित्तिकरं वा, लजइ पत्तं दुपक्वात्रो" ॥१॥ कप्पम्मि विजं नणियं, तं अणुजाणाहिगारम्मि ।
पभावणदारमियाणि-- कल्पेऽपि न केवलं प्रथमविकल्पेन तब न किञ्चित्समीहितं
जाइकुशवधणबल-संपमा शहिमंत निस्संका। जातं, द्वितीयेनापि नेत्यपिशब्दार्थः, यद् वचनं भणितं तद्वचन
जयणाजुत्ता य जई-णमेव तित्थं पभासिति" ॥१॥ मनुयानाधिकारे रथस्य पृष्ठतोऽनुवजनेन प्रतिष्ठाधिकार इति
उक्तं च-- गाथार्थः।
"प्रावचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च । अस्यैवार्थस्य सुखावगमार्थ संबन्धपूर्वकमिदानी कल्पोक्तं नद
जिनवचनरतश्च कविः, प्रवचनमुद्भावयन्त्येते" ॥१॥ क्षरैलिख्यते। तत्र रथयात्रादौ प्रनूतजनसम्मत कुलेषु साधु
"जो जेण गुणा गहियो, जेण गुणा वा न सिज्झए जंतु। जिन प्रवेष्टव्यम् नत्सर्गतः, किं कारणम ? , गच्छतां मार्गे र्याशुनि भवति, जतादिशुद्धिश्च न जवति, प्राप्तानां च ततस्थाने
सो तेण धम्मकजे, सम्वत्थामं न दावे" ॥२॥
इयाणि पवित्तिदारंश्रावकादियोकैरवरुकानि गृहाणि जवन्ति ततो देवगृहेऽपि स्थातव्यं स्यात , तथा च्यादिसंघट्टनतो रागद्वेषौ स्यातामे
"साहम्मियागयाणं, खेमासिवाणं व लज्जा पवित्तिं । धमाद्यर्थप्रतिपादिका विस्तरेण द्वारगाथा प्रतिपादिता, सा
गच्छति हिताई वा, होहिंति न वा वि अस्थर वा" ॥१॥ चाऽत्र ग्रन्थविस्तरभयान्न लिखिता।।
इयाणि कज्जदार-उड्डाहदारेअपवादमाह
"कुलमाईणं कज्जर, इमाहिं सालगिणो य सस्सिस्सा। इमेहि पुण कारणेहिं पविसियवं, जण पविस, तो जं मोगविरुद्धाई, करिति लोगुत्तराई वा" ॥१॥ चउगुरुयं पच्चित्तं । काणि य कारणाणि?
समाप्ता द्वारगाथा। " चेइयपूया राया-णिमंतणं सन्निवाइखवगधम्मकही।
अत्र संझिद्वारेणैव प्रयोजनं तदर्थ व्याख्यानायाऽऽहसंकियपत्तपत्रावण-पवित्तिकज्जा य नहाहो" ॥१॥
तत्थ य पढम उवणं, पढमं पसणं जणंति समयविऊ !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org