________________
चेय
पुर्व पट्टियाए, रम्मि अणुयाग्रहिगारा ||
तत्र संनिद्वारव्याख्याने, चः पुनरर्थः, प्रथमं स्थापनं प्रथमं न्यासमारोपणमिति यावद, भणन्ति जल्पन्ति समयविदः सिका ताः पूर्व प्रथमं प्रतिष्ठितायाः कम्यसन रथे जिनस्यन्दने, अनुपानाधिकारात् इतोरिति गाथार्थः । स्यान्मतं कथमिदं ज्ञायते यदुतास्यायमर्थो न पुनर्मयोक्त अत आह
पुण पइड भयो, वे तो मरण पारिंगेहेसु । मंगलपभिमाणं पिटु तुम्ह मया पाव पड यादे पुनरिति पराभिप्रायात् स्वाऽसमानार्थः प्रतिष्ठालकणो
नियोजयेत् जायेत ततो मथुरानगरीगेहेषु मधुरामि धानपतनसनेषु मप्रतिमानामपि न केवलं तच समतानामित्यपिशब्दार्थः 'हु' पूरये युध्माकं भवतां मतदा यातू, प्राप्नोति प्रतिष्ठा, न च निष्पादिता प्रवति भवत्संमता, अत्र प्रतिष्ठाशन्दस्य विद्यमानत्वादित्यभिप्रायः । मङ्गलप्रतिमाधेह ता उच्यन्ते यासामकरणे गृहस्योपद्रवादिकं भवति यथा तु देशच्या गृहद्वारस्योपरि विनायकमूर्तिः वास्तु विद्योपदेशाथ कियते । तथा मनुरायां गृहे पार्श्वना जिनप्रतिमा ब्राह्मणादिभिरपि गृहद्वारस्योपरि कार्यन्ते । यदि न कियन्ते ततो गृदाणां पतनादिकं भवति तथा तत्रेय करपे भणितं मत्त्ररूपणावसरे" मदुरा नयरीप, जिणपकिमाउ गिहे गिहे पश्ठबिजंति " प्रतिष्ठाव्यन्ते न्यस्वन्ते इति भवतोऽपि सम्मतं न हि तासां मिथ्याहभिस्तव मतमतं प्रतिष्ठाविधानं क्रियते तदाकृतम्प्रतिष्ठाशब्दस्यात्र न्यसनमेव वाच्यम् । किं च प्रथमशब्दस्य मेरक्यं प्राप्नोति महोकस्था व प्रतिमाया द्वितीया प्रतिष्ठा क्रियते येन प्रथमपादानं क्रियते स्म केतु प्रथमं रथारोप संजयत्येव पूज्यास्तु व्याच 1 रोतेर्भणनेऽपि कारापणं दृश्यम् । ततश्च साधुत्र्यः सकाशात् श्रावकः प्रतिष्ठां कारयतीत्यर्थः । यथोमा स्वातिवाचको कायामस्याम्- "जिनभवनं जिनबिम्ब, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामर शिवसुख-फलानि करपल्लवस्थानि ॥१॥" अत्र कुर्बादित्युक्त कारयेदिति द्रष्टव्यं न हि कः स्वयं जिनमन्दिरं तत्प्रतिमां वा करोति । एवमत्त्रापि प्रथमशब्द साफल्यं त्वेवं क थयन्ति तेन श्रावकेण प्रथममेव प्रतिमा कारिता निष्पाद्यमाना लापायं तेषां दूषयं स्थाने स्थाने प्रतिपादितमेवेति मायार्थः ।
(१२७६) निधान राजेन्द्रः ।
-
Jain Education International
विप्रतिपद्यमान सापाय दूषणमाहतह काम सिरिनिमालस चटरविंदमाईनं । अपमाणयं कुणते-हिँ तेहिँ अप्पा भवे खित्तो ॥ तथेति दूषणान्तरसमुच्चयार्थः काशब्द श्रीमाल सत्यपुरथि कान्हदं नगरमा सापचिपतनादूरसि बीमा समिति कदम सत्यपुरम् उपस्थराज भञ्जनलब्धमादात्म्यश्रीमहावीरजिन सदनममितम्, तत एषां तेषु सर्वप्रतिमाः। श्रादिशब्दाच्च गिरिमहा ताोधमदातीर्थमोटेरपुरमथुराऽर्बुद गिरिस्था दिपरिग्रहः, तासाम् । तदिह हृदयस्-एताः साधुभिः प्रतिमाः प्रतिडिता तथा कालोपतेनमिचिमि
,
चेइय
लाम्बविभिर्विद्याधरनाथ कानिका थायें कान
तिष्ठित जयति निवृषभः ॥१४॥ शेषास्तु सर्वजिनप्रतिमा स पमानताम्- आचार्य प्रतिष्ठितत्वेनाविधिप्रतिमा पता इति प्ररूपतो मुम्वनैभवसारीणां कुर्वद्भिः श्रावकप्रतिमाप्रतिपादनपरैरात्मा जीवो भवे संसारे तिरुः प्रणुन्नः । इति गाथार्थः ।
ननु किमेतावता एतावान् दण्डो भवति भवत्येवेत्यस्यार्थस्य साधनाय सिकान्तोक्तमाहकप्तमेवमाई, अनि पमिमासु वितिज्ञोयथाहाणं । पभिरूक्मथ्यतो पावड़ पारंचियं ठाणं ॥
कल्पस्य बेदग्रन्थस्योकं संपादकवचनम् परमेतावान विशेष 'स्त'' इत्यादी गाथायां पठ्यते तीर्थकानाधिकारे। पवमादि पूर्वोकार, अपीति संभावने प्रति मास्वपि जिन मूर्त्तिष्वपि न केवलं साकाद्भावतीर्थंकृता मित्यपि - शब्दार्थः प्रतिरूपं यथोक्ताशातनादिवज्र्जनम कुर्वविद्धानः प्राप्नोति लभते पारा प्रायधि (गणमिति) विस्मि प्रिति कम्मणि प्रायश्चित्तानावरणत इति स्थानं कर्मधारः कर्मभिश्च भवः। श्रतः सिद्धमिदम "तेर्हि अप्पा भवे खित्तोत्ति" किमाचारा नियुक्त्यां दर्शविशुद्ध वर्णयता केवलिना भणितम चिरन्तनचैत्यन्दने दर्शनशुद्धिर्भवति दम्
" तित्थगराण भयवओ, पवयणपावणिअइसहीणं । मभिगमननमणरिक्षण कित्तणसंपूणावणा ॥ १ ॥ जम्माऽभिसेनिक्तम-णचरणमा पुष्पवास पिवा । दिमंद-मंदीरनोमणगरसु ॥ २ ॥ अठावयमुजते, गयग्गपयधम्मचक्के य । पासरावतं चिष, चमरुप्पायं च वंदामि ॥ ३ ॥ गणियनिमित्ता ती संदि भवित येयं
1
पुण पच्चइगा इमे अत्था ॥ ४ ॥ गुणमाह सिना-मकित सुरनदिया । पोराणचेश्याण य, श्य एसा दंसणे होइ " ॥ ५ ॥ नित्यानि च पूजतो दर्शनकर्तयति न केवलं पू गायकं कुर्वतः अतः स्थितमिद विरतनचैत्यानामव वादादि न कार्यम | नतु किमेवंभूतवचन सन्दर्भश्रव येऽपि से प्रतिपादयन्ति विकृत्याद्यर्थाः । तथा चोक्तं व्यवहारे यथाच्छन्दलक्षणं कथयता- ' " सच्छंमहविगायिका पद्मवे, तो तरल गुणं विगईयो लहर सा य पडिच्छंदा सुहं इच्कुश । तेण य सच्छन्दकष्पिण पविश्यं समाहिमो समायो पूर्व जाति इत्थमाझ्गारयेदि सदर इत्यादि एतचायतनेष्वप्यधिकारेषु य थासंभव योज्यमिति गाथार्थः ।
33
दानी पूर्वकार्यनिगमन जीयोपदेशमाहजह समय पनि मुसु वह जीव समयवपाई। पुयुतदोस नाल-एस जेण नो भाषणं होसि ॥
7
"
यथा येन प्रकारेण, समयज्ञाः सिद्धान्तविदः, जल्पन्ति वदन्ति ( मुगसु ) जानीहि तथा तेन प्रकारण, न स्वमत्यनाबाधेन, जीव ! श्रात्मन् !, समयवचनानि सिकाम्याक्यानि यैः पूर्वोषिजालस्य भगपातादिदूषणातस्य
For Private & Personal Use Only
www.jainelibrary.org