________________
चेइय
"
येन कारणेन, नो नैष भाजनं पात्रं भवसि जायसे । इति गाथार्थः । जीवा० १ अधि० । हा० ।
पास्थितचैत्यं न पूज्य
सावयजणस्स धम्म-स्सा फसए के वि विंति चेइहरे । पासल्याईविडिए नो सकाराइयं कुखा ॥
"
श्रावकजनस्य धर्मस्य दानादेः "फसर त्ति " देशीभाषया त्र शकाः केऽप्यके, तेजति चै जिसने पावस्था दिविदिते श्रवसन्नादिकृते, नो नैव, सत्कारादिकं वस्त्राभरणपूजादिकं कुर्याद्विधेयादितिमाचार्थः ।
3
अन्यच्च त एव यद्वदन्ति तत्सोतरं गाथया प्राहते वि हू ताणाओं, सइ सतीए निगासविज्जाओ । नेयं पि सुविहियाणं, जुज्ज वोत्तुं जो भणियं ॥ तेऽपि पार्श्वस्थादयो, यैर्देवकुलानि कारितानीति शेषः । माशातनाकारित्वा पामित्याशयः स्तेयेव तद्स्यानात् देवकु खादे विद्यमानायां सामर्थ्य, निष्काशनी एव नमपि पूर्वो सुविहितानां साधूनां युज्यते घटते. कुं प्रणितुं यतो गणितं तदनन्तरगाथायां प्रणिष्यतीति गाथार्थः । तदेव गाथापञ्चकेनादवनहारतेयये, ओमविहारिणी बीए कारवियं चेश्हरं, तत्थ य तप्पेरियजणेहिं । सिकारम्मी मदिए वतयम्मि पत्ते व । विहरती तत्य पत्रि-त्तिणी उ पत्ता तहिं सा न ॥ २ ॥ पुज्जमित भणिया, अत्थि नवा कोइ एड़ चेहरे | मुस्सूसयरो जंप, नत्थि च्चिय जाइ गुरुणी उ ||३||
मनोज विजमाणम्पितम्पि तु भदे ! | होइ अनी जम्हा, इय करणे पेयार्थ ति ॥ ४ ॥
पुण विजमाणे, सुस्सयरे न उज्जमा विंति । तो जिशियं परं ववहारगंयस्मि ॥ ५ ॥
सुगमाः । तथा च व्यवहारे भणितम्
अणुस उज्जमंती, विज्जंते वेश्याण सारखए । पमिवज्जंते गरुया, अणवठप्पा जत्तीप
(१२७७) अभिधानराजेन्द्रः ।
"
ननु तेषां तारण भवति ना "होउ ध मा होउ व तिऍ, पुनं तक्कारयाण सम्बन्नू । जागृति ते ववहारच, ओजस्साएं इमं वयणं " ॥ सुबोधा ।
64
"
तदेव गाथाना 5
1
'समयपवित्ती सव्वा, श्राणावज्जत्ति भवफला चेव तिथयसे मितवा तसा " ॥ तथा दन्ये भणितम्"चिमावि, तगुरय्पेसहाणिया । पाठवावा, चिट्ठति नह
39
सुगमा ।
Jain Education International
अवकाणां पुनस्तत्र किमित्याहसाय पुणो चेय-दरं तु न तद व होत निष्फलं ।
३२०
पूर्व राष्फलयं पयमेयं आगमन्नृणं ॥ धावानां पुनचैत्य नितुः पूरणे पथा थापादितम आयकादिकृतं था, भवतु निष्पन्नं तनिष्ठां गतं पूज्यमानमर्च्यमानं, फलद मीप्सितकारि, मतमेतत् सम्मतमिदम् आगमानां सिकान्तविदामिति गाथार्थः ॥ इति विदिलेत्मनः शिक्षामाद
रे जीव ! जीववच्छ-लकार तंसि जइ फुमंता मा । वारेसु सावयजणे, इय पूर्यते उ चेहरे |
रे जीव ! जो श्रात्मन्! जीववात्सव्यकार को भव्यप्राण्युपकारकर्त्ता त्वमसि भवसि यदि स्फुटं प्रकटं, ततो मा वारय निषेधय, श्राचकजनान् भ्राकाद इत्येवं पूजयतोऽर्चयमानान् तु पूर्वक्य चैत्यगृहान् जिनमन्दिरामिति गाथार्थः । जीवा ३ अधि० । उक्ता प्रतिष्ठा, तदनन्तरं च यात्रा वक्तव्या भवति " जिणभचयविषायण जसा या सुवि दिणा " इति द्रव्यस्तवक्रमायातत्वाजिनयात्राऽत्र वक्तव्या । ( सा च ' अणुजाण शब्दे प्रथमन्नागे ३६७ पृष्ठे उक्ता, यात्राविषयं दानद्वारं च प्र० ना० अणुकंपा' शब्दे ३६० पृष्ठे च गतम् )
(२७) अथ जिनपूजा प्रोच्यते
चेय
3
नमिष महावीरें, जिणपूजाए विहिं पक्खामि । संखेव महत्वं गुरुसारेणं ॥ १ ॥ मरा प्रणम्य महावीरं वर्कमानजिनस जिनपूजाया नस्य विधि विधानम प्रयामि निष्यामि संक्षेपतः समास सविस्तरतस्तु पूर्वनिरेव तस्योत्य एवं तन्पार्थविष्यतीत्याशङ्कपाद-महान योजनं वा स्वयमुत्प्रेकितमेतदित्याशङ्कयाऽनादेयमिदं मा भूदित्याह-गुरुपदेशानुसारेणाऽऽचार्य शिक्षा ऽनुवर्त्तनेनेति याथार्थः ॥ १ ॥
अथ पूजाविधिज्ञणने किं प्रयोजनमित्याहविहिणा उकीरमाणा, सव्व चिप फलवती भवति चेडा । इसोइया चि किं पुण, जिपूया उभयोगहिया ॥२॥ विधिनैव यथोचितविधानेनैव तुशब्द एवकारार्थः क्रियमाणा विधीयमाना, संवैव समस्ताऽपि फलवती साध्यसा धिका भवति जायते चेष्टा किया पेहलीकिक्यपी लोकप्र योजनाऽपि कृष्यादिकापीत्यर्यन किं पुनरिति विशेषद्योतनार्थः, सुतरामित्यर्थः जिनपूजन किं उजयलोकहिता इहलोक परलोक पोकिरीति । उभयलोकहितत्वाद्विशेषतो जि पूजा विधिनेन विधीयमानापती भवति ततस्तद्विधिः प्ररू पणीयो भवतीति गाथार्थः ॥ २ ॥
"
3
1
For Private & Personal Use Only
7
अथ विधिमाहकाले सुनू, विसिपुप्फाइ एहि बिहिणा उ । सारोच गरुई, जिणपूजा होइ कायव्या ।। ३ ।। काले समये, वक्ष्यमाणस्वरूपे । कर्त्तव्येति संबन्धः । तथा शुविभूतेन सुशब्दस्य प्रकृतिमात्रार्थत्वात् चिना अथवा भावप्रत्ययस्य सुप्तस्य दर्शनाद् भृतशब्दस्य प्राप्त्यर्थत्वाश्च शुचितां प्राप्तेन । अथवा शुत्रिश्वासौ भूतश्च संवृतः प्राणी वा शुचि
,
www.jainelibrary.org