Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1298
________________ चेश्य वेइय (१२७५ ) अनिधानराजेन्द्रः। शास्त्रमेव महानिशीथादिलक्षणम्, अपिशब्द एवकारार्थः. चेश्यपूया रायानिमंतणं च दो वि दारे पगट्टे । स च दर्शित एव; बहुमतमतीवाभीष्ट, ते तव, रचितं कृतं, यत् वखाणेइ पविसंते श्मे गुणा भवंतियस्मात् , पूर्वसूरिप्रवरैश्चिरन्तनाचार्यप्रधानैः, तेषामाचायवृन्दार "सहावुही रन्नो, पृयाएँ थिरत्तणं पभावणया। काणाम्, आचरणं चेष्टितं,नन्वित्यकमायां मूढ!मन्दमते!, भवति पमिघाश्रो य अणत्थे, अत्था य कथा हवा तित्थे" ॥१॥ जायते, ग्राह्यं स्वीकर्तव्यं, विशेषेणाऽऽदरेण । श्दमत्र तत्वम् रनो सद्धा वढिया नवर, चेश्यप्रया थिरीकया हव, तीर्थ यदि तव पूर्वाचार्यवचनं शास्त्रस्थित प्रमाणं, ततस्तच्चेष्टितं वि प्रभावितं भवति, ये चाऽर्हच्छाशनप्रत्यनीका बहुजने दोषान् शेषतः कर्तुं युज्यते, न हि ते अनुचितं कुर्वन्ति, अत्र बहुवचन ख्यापयन्ति, एवंविधानामनर्थानां प्रतिघातः कृतो भवति । प्रास्था प्रक्रमेऽपि यदेकवचनेन निगमनं कृतं, तद् "बह्वादेशेऽपि एकादे नाम-स्वपक्कासामर्हत्कृते तीर्थ बहुमानत्वमुत्पादितं भवति । शः" इति वचनाद् अदुष्ट मन्तव्यम्, एवमन्यत्रापीति गाथार्थः। निमंतणं सन्नि त्ति सावगा वाई, एए दो वि अत्र यदि परो ब्रूयात-न मम तदाचरितं प्रमाणम दारे पगिछे वक्खाणेतस्तत्साधनाय गाथाऽर्द्धमाह " पमेव य सन्नीण वि, जिणाण पडिमासु पढमपध्यणे । असढेहि समाइन्न, इच्चावयणओ तयं सिर्फ । मा परवाई विग्धं , करज वाई तओ वि सई" ॥१॥ अशरमायिभिः, समाचीर्णमासेवितम्, इत्यादिवचनत एवं- कंग । सावो कोई पढम जिणपडिमाए पश्वर्ण करदे प्रभूतिभणनात,सकं तत् पूर्वाचार्यानुष्ठित,सिकं प्रतिष्ठितम्।आदि- णाश्पगिद्धेण । श्मे गुणा परवाइनिग्गहं दटुंग्रहणादेवं दृश्यम-"जं कत्थइ केणवा, असावजमणुठिअं तेण । "तवधम्माण थिरतं, पभावणा सासणे य बहुमाणो । अनिवारियमन्नेहि,वहुमणुमयमेवमायरियं"।१।सुगमं च । एतश्च अभिगच्छति य विग्घा, पूयाएँ सपक्षसेयाए" ॥१॥ पराजिप्रायमभ्युपगम्यास्माभिरुक्तम्, वस्तुतस्तु व्यस्तव एवेयं कंठा । (सेयाए त्ति) अविग्घेण पूत्राए,कयाए सपक्खस्स ह. बिम्बप्रतिष्ठान भवति, निरवद्याचार्यमन्त्रधनुष्टानपूर्वकाजनगु लोए एयं सेयं-इहलोप असिवाई नवद्दवा न हवंति, परनोए णाध्यारोपणेन जावस्तववादस्याः। किंच-आचार्यप्रतिष्ठाकरणे तित्यगरपूयाए दरिसणविसुद्धी तब्वत्तिया भव। श्रीमदुमास्वातिवाचकसमुषसूरिहरिजद्राचार्यादिरचिताः प्रति खवग त्ति दारमियाणिप्ठाकल्पा दृश्यन्ते, श्रावकप्रतिष्ठाकरणविधौ तु न किमपि दृश्यते "श्रायाविति तवस्सी, ओनावणया परप्पवाईणं । विधानस, ततः कथं ते तां कुर्वन्तु ?,मा वा भवतु, यदि श्रावके जे परिसा वि महिमं , ज्वेति कारिति सहा य" ॥१॥ ण कुत्रचित कदापि च कृता नवति भवद्वचनात्पूर्वप्रतिष्ठा, (कारिति सहायं ति) जड परिसा तवस्सिणो वेति, तो ततो युज्यतेदमपि वक्तुम् । यदप्युच्यते-अष्टापदजैनालये कृता सावगा महिमं करिति, कारर्विति य । भविष्यति, तदपि युक्तं स्यात् यदि साधुव्युच्चित्तौ निष्पन्न श्याणि धम्मकहिं ति दारंतत्स्यात्।किश्वावश्यकचूया तत्करणविधिः सर्वःप्रतिपादितो, "बायपरसमुत्तारो, तित्थविवह य होइ कहयंतो। न तु साधुना श्रावकेण वा प्रतिष्ठा कृतेत्युक्तम्। यश्च संप्रतिराजनि अन्मोन्नाभिगमेण य, पूयाथिरया सबहुमाणों"||१|| राजनिओपितानार्यदेशचैत्येषु साध्वजावात्कृता भविष्यति, तत्रा श्याणि संकियं ति दारंपि पश्चातैः साधुभिः प्रतिष्ठा कृता भविष्यतीत्ये , तदपि वक्तुं "निस्संकियं च काहिश, उभए ज संकियं सुयहरोहिं"। शक्यते, तस्मात्किमेभिः कुशकाशावलम्बनैरिति ?। पत्तदारमियाणिद्वितीयविकल्पशोधनायोत्तरार्द्धमाह "अब्बोधित्तिकरं वा, लजइ पत्तं दुपक्वात्रो" ॥१॥ कप्पम्मि विजं नणियं, तं अणुजाणाहिगारम्मि । पभावणदारमियाणि-- कल्पेऽपि न केवलं प्रथमविकल्पेन तब न किञ्चित्समीहितं जाइकुशवधणबल-संपमा शहिमंत निस्संका। जातं, द्वितीयेनापि नेत्यपिशब्दार्थः, यद् वचनं भणितं तद्वचन जयणाजुत्ता य जई-णमेव तित्थं पभासिति" ॥१॥ मनुयानाधिकारे रथस्य पृष्ठतोऽनुवजनेन प्रतिष्ठाधिकार इति उक्तं च-- गाथार्थः। "प्रावचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च । अस्यैवार्थस्य सुखावगमार्थ संबन्धपूर्वकमिदानी कल्पोक्तं नद जिनवचनरतश्च कविः, प्रवचनमुद्भावयन्त्येते" ॥१॥ क्षरैलिख्यते। तत्र रथयात्रादौ प्रनूतजनसम्मत कुलेषु साधु "जो जेण गुणा गहियो, जेण गुणा वा न सिज्झए जंतु। जिन प्रवेष्टव्यम् नत्सर्गतः, किं कारणम ? , गच्छतां मार्गे र्याशुनि भवति, जतादिशुद्धिश्च न जवति, प्राप्तानां च ततस्थाने सो तेण धम्मकजे, सम्वत्थामं न दावे" ॥२॥ इयाणि पवित्तिदारंश्रावकादियोकैरवरुकानि गृहाणि जवन्ति ततो देवगृहेऽपि स्थातव्यं स्यात , तथा च्यादिसंघट्टनतो रागद्वेषौ स्यातामे "साहम्मियागयाणं, खेमासिवाणं व लज्जा पवित्तिं । धमाद्यर्थप्रतिपादिका विस्तरेण द्वारगाथा प्रतिपादिता, सा गच्छति हिताई वा, होहिंति न वा वि अस्थर वा" ॥१॥ चाऽत्र ग्रन्थविस्तरभयान्न लिखिता।। इयाणि कज्जदार-उड्डाहदारेअपवादमाह "कुलमाईणं कज्जर, इमाहिं सालगिणो य सस्सिस्सा। इमेहि पुण कारणेहिं पविसियवं, जण पविस, तो जं मोगविरुद्धाई, करिति लोगुत्तराई वा" ॥१॥ चउगुरुयं पच्चित्तं । काणि य कारणाणि? समाप्ता द्वारगाथा। " चेइयपूया राया-णिमंतणं सन्निवाइखवगधम्मकही। अत्र संझिद्वारेणैव प्रयोजनं तदर्थ व्याख्यानायाऽऽहसंकियपत्तपत्रावण-पवित्तिकज्जा य नहाहो" ॥१॥ तत्थ य पढम उवणं, पढमं पसणं जणंति समयविऊ ! Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386