Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेय
(१९३७) चेश्य
अन्निधानराजेन्दः। (१७) अर्थदण्मत्वविचार:
शाक्यादयः। " चेन्नाई ति" अईच्चैत्यानि जिनप्रतिमाः, "नअानन्दस्य हि सप्तमाङ्गवचसा हित्वा परिव्राट्वर
सत्य अरहतहि व त्ति " न कल्पते, इह योऽयं नेति प्रतिषेधः,
सोऽन्यत्रादिभ्यः, अर्हतो वर्जयित्वेत्यर्थः। न हि किल परिवाआघस्य प्रथितोपपातिकगिरा चैत्यान्तरोपासनाम् ।
जकवेषधारकोऽतोऽन्ययधिकदेवतावन्दनादिनिषेधोऽईतामपि अर्हचैत्यनतिं विशिष्य विहितां श्रुत्वा न यो धुर्मति, बन्दनादिनिषेधो मा नूदितिकृत्वा " नन्नत्थ" इत्यधीतम्, इति । स्वान्तान्मुञ्चति नाश्रितप्रियतया कर्माणि मुश्चान्त तम्॥६॥ अाईच्चैत्येऽम्बडस्य "कएउ एव विहिता" इति न्यायाधनभि
शस्यापि सुझानम् । श्यं च सम्यक्त्वालापक पवाहच्चैत्यानां (श्रामन्दामिति) हि निश्चितम, अामन्दस्य आनन्दधमणोपास
वन्दननमस्करणयोविहितत्वात्पूजाद्यप्यधिकारिणां सिकामिति कस्थ, सप्तमाङ्गवचसा उपासकदशाङ्गवचनेन, तथा परिवाट
सिकान्ते स्फुटमईचत्यपूजाविधानं न पश्यामः। सम्यक्त्वपराबरः प्रधानोयः श्राफः अम्बद्धः श्रमणापासका,तस्य, प्रथिता प्र.
माध्ययने स्फुटं फलानभिधानादिति बुम्पकमतं निरस्तमान सिवानीपपातिकगिरीपपातिकोपागवाक,तया,चैत्यान्तरोपास
पश्याम इत्यस्य स्वापराधत्वात्। न ह्ययं स्थाणोरपराधः, पदेननाम-प्रम्यतीर्थिकचैत्यतत्परिगृहीतार्थ चैत्योपासना, हित्वा स्य
मन्धान पश्यतीति । सम्यक्त्वालापक एव सूक्ष्मदृष्टया दर्शना. क्त्वा, स्थितस्येति शेषः, “मत्प्रसूतिमनाराध्य" इत्यनेध, अन्यथा
सम्यक्त्वपराक्रमाध्ययनेपि गुरुसाधर्मिकदाश्रूषाफलाभिधानिनकर्तृकक्त्वाप्रत्ययानुपपत्तेः। अथवाऽन्तर्भूतण्यर्थत्वादू हित्वेत्यस्य हापयित्वेत्यर्थः। एवं झभिमतानभिमतविधानहापनयोरे
नेनैव पूजाफलाभिधानादिति भावनाय सूरिभिः ॥६३ ॥ ककर्तृत्वेमक्त्वाप्रत्ययानुपपत्तिः अर्हचैत्यानामहत्प्रतिमानां,नति
सुवर्णगुलिका । श्राह चविशिष्म नामग्राहंविहितां कर्तव्यत्वेनोक्तां श्रुत्वा यो ऽमंतिं प्रति. प्रश्नव्याकरणे सुवर्णगुलिकासंबन्धनिर्धारणे, माऽनाराध्यति दुष्टमति नत्यजति, तम, प्राधितस्यातिप्रियतमा- शस्ते कर्मणि दिग्द्वयग्रहरहाख्यातौ तृतीयाङ्गतः। उत्यतानीष्टतया, श्वेत्यस्य गम्यमानत्वादुपमोत्प्रेके । आश्रिताः
सम्यग्नावितचैत्यसाविकमपि स्वालोचनाझाश्रुतौ, प्रिया वस्य तत्तयेतिन्याख्याने गुणप्रिय इत्यादाविव विशेषणपरनिपातः। कर्माणि ज्ञानावरणीयादीनि न मुञ्चन्ति । तत्र सप्तमा
सूत्राच व्यवहारतो भवति नः प्रीतिर्जिनेन्द्रे स्थिरा ॥६॥ कालापको यथा-"तते णं से आणंदे गाहावती समणस्स प्रश्नव्याकरणे सुवर्णगुत्रिकायाः संबन्धनिर्धारणे सत्यजगवो महावीरस्स अंतिए पंचागुवयस्स सत्त सिक्खावयं संबद्धस्याननिधेयत्वात्संबन्धानिधानस्यावश्यकत्वे वृत्तिस्थजुवालसविदं गिहिधम्मं पमिवजइ,समणं भगवं महावीरं वंदर, स्य तस्य सौत्रत्वादिति भावः । तथा तृतीयाङ्गतः स्थानाणमंसद, णमंसइत्ता एवं वदासी-नो खलु मे ते! कप्पर अज- ङ्गगतः, शस्ते प्रशस्ते कर्मणि दिग्दयस्य पूर्वोत्तरदिग्पप्पभिए अमनस्थिया वा अमा उत्थियदेवयाणि वा अपत्थियप. स्य, यो ग्रहः पुरस्कारः, तस्य यो रहाख्यातिस्तात्पर्यप्रतिरिग्गहिया वा अरिहंतचेइया वंदित्तए वा गमंसित्तए वा"। पात्तिः, तस्यां च पुनः; व्यवहारतः सूत्रात्सम्यग्जावितान्यप्रति०। ('सम्मस' शब्दे तद्ग्रहणप्रस्तावे व्याख्या)('आणंद' यतनारूपवर्जनया सद्भावं प्रापितानि यानि चैत्यानि तानि शब्दे द्वितीयभागे १०६ पृछे सूत्रमुक्तम) अत्राम्ययिकपरिगृही. साकीणि यत्र यस्यां क्रियायां, तथा स्वालोचना सुष्ठ समीतचैत्यनिषेधे मिश्रितार्हचैत्यवन्दनादिविधिः स्फुट एवान चात्र चीना याऽऽलोचना, तस्याः श्रुतौ विधिश्रवणे सति, नः चैत्यशब्दार्थ ज्ञानं मूोक्तं घटते। अईदज्ञानस्यान्यतीर्थिकपरिगृ- अस्माकं, प्रीतिर्जिनन्छे स्थापनाजिने स्थिराऽप्रतिपातिनी हीतत्वानुपपत्तो, नापि साधुः, श्रुतवत् तस्यान्यपरिगृहीतत्वा- | जवति, स्थापनाजिनस्य जिनेन्द्रत्वं भावजिनवत्सद्यःसमुपाससिद्धः। सिकौ वा स्वतार्थिक एव सः। अन्यागमस्याप्यन्यपरि- नाफलदानसमर्थतयाऽव्यभिचारणाध्यात्मिकभावाकेपकत्वादप्रहेणैव व्यवस्थिते भृशं स दुर्बुद्धिपरिग्रहाश्च बमः । "तदन्या
वसेयम् । तत्र तुर्याश्रवद्वारि-" सुवन्नगुलिआए ति " प्रती. गममप्रमाणम्" इति वचनाद । अथ-"अमउत्थिया वा"श्त्या
केवृत्तिा-यथा सुवर्णगुत्रिकायाः कृते संग्रामोऽतृत्। तथाहि-सिन्धुदिपदत्रयमेकार्थमेव "सपणं वा माहणं वा" इति पदद्वयवत् ।।
सौवीरषु जनपदेषु विदर्जकनगरे उदायनस्य राक्षः प्रभाव. अन्यथा "तेसिं असरपंच" इत्याद्यनुपपत्तेः। तत्पदस्थाव्यव. त्या देव्याः सकाशे देवदत्तानिधानां दास्यतृत् । सा च देवहितपूर्वोक्तपदार्थपरामर्शकत्वात् चैत्यानामेव वाच्यव्यवहितपू- निर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिराधीक्तत्वासेषां दानाद्यप्रसनेम तनिषेधानुपपत्तेरिति चेतान। - न्तर्वर्तिचैत्वजवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थ च श्रा. शक्तानां त्रयाणां नत्यादेरवश्यनिषेध्यत्वात्पदत्रयस्यैकार्थताया वकः कोऽपि देशात संचरन् समायातः, तत्र चागतोऽसौरोगेवक्तुमशक्यत्वात, तेन तदा यावयुक्तपरामर्शस्यैव युक्तत्वाञ्च णाऽपटुशरीरो जातः,तया च सम्यक् प्रतिचरितः। तुष्टेन च तेन वस्तुतोऽव्यवहितप्राकालीनशाब्दबोधानुकूलव्यापारविषयत्वं सर्वकामिकमाराधितदेवतावितीर्णगुलिकाशतमदायि । तथाऽनवाच्यम् । तथा च-पूर्वमनालपितेनेत्यत्रान्यताधिकरित्यध्याहार- या कुम्जा विरूपा,सुरूपा जयासमिति मनसि विभाव्य एका गुटिस्यावश्यकत्वात तेषामिति तत्पदेन त्वव्यवहितपूर्वोक्तान्यतीर्थिक- का भक्किता, तत्प्रभावात् सा सुवर्णवर्णी जातेति सुवर्णगुलिका परामर्श युक्त इति मदुत्प्रेक्षां प्रमाणयन्तु प्रामाणिकाः। औपपा- नाना प्रसिकिमुपगताततोऽसौचिन्तितवती-जाता मे रूपसंपद्, तिकासापको यथा-"अम्ममस्स णं णो कप्प अमउथिए वा पतया च किं भर्तृविहीनया,तत्र तावदयं राजा पितृतुल्यो न का
एतया चाक भतावहानयात अमाउत्थियदेवयाणि वा अमाउत्थियपरिम्माहिआणि य अरिहंत- मयितव्यः, शेषस्तु पुरुषमात्रमतः किंतैः?,तत उज्जयिन्याः पति चेहभाणि वा वंदित्तए वा णमंसित्तए वाजाच पाजवासित्ता चाडप्रद्योतराजं मनस्याधाय गुटिका भविता, ततोऽसी देघववाणपत्थ अरिदंतेहि वा अरिहंतचेइअाणि वा वंदित्तिए।"तदव- चनात्तां विज्ञाय तदानयनाय हस्तिरत्नमारुह्य तत्रायातः । मा. त्तियथा-"अम्म उत्थिर ति"मन्ययधिका पाहतसमयापेकया कारिता च तेन सा,तयोक्तम्-श्रागच्छामि यदि प्रतिमांनयास,ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386