Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेइय
समगल तरद्रव्यवितरणम, कर्तव्यमिति प्रक्रमः । यतो दृष्टाहटफलमुपलच्य प्रयोजनम् एतदधिकप्रदानमिति गाथार्थः ॥ २१ ॥
3
दृष्टफलप्रतिपादनायाद
से तुच्छा बराया, अहिगेण दर्द उविति परितोमं । तुट्ठा य तत्थ कम्मं तत्तो अहिगं पकुब्वंति ||२२|| ते भृतकाः, तुच्छका अगम्भीराः, वराकास्तपस्विनः, यतोऽतः, अधिकेन प्रतिवेतनापेया समन इलेि म्यम् । दृढमत्यर्थम उपयान्त्युपगच्छन्ति परितोषमानन्दम् । ततः किमित्याह दशा पुनः तब वि कर्मभूतको चियापारं ततोऽधिकदानानन्तरम् अधिकदान विना वा कृतं यत्कर्म ततस्तस्मात्सकाशात् । अधिकं समर्गलं, प्रकृति विद्यति इति माथार्थः॥२२॥
Jain Education International
(१२६३ )
ग्रभिधान राजेन्रूः ।
,
एवं तावदधिकदानस्य दृष्टसाधकतां प्रतिपाद्यादृष्टफलसाकां प्रतिपादनायाऽऽढ़धम्मपायें नहा के णिबंधेति वोडियीयाई। असे उलहुयकम्मा, एतो चिय संपवुज्छंति ॥ २३ ॥ धर्मप्रशंसा जिनशासनया तत्यधिकदानसंतोष प्रभातकार तथा तकविषयाधिकादर्शनादिया, निवध्वन्युपार्जयन्ति बोधिजानि सम्यग्दर्शनकारणानि अन्येतु बोधिजयन्धपरे पुनर्भृतकाः, तद्दानदर्शिनो वा, लघुकर्माणो बोधिबीजबन्धकापक्क्या अल्पावरणाः इत एवाधिकदानात, संप्रबुद्ध्यन्ते सम्यग्बोधमुपयान्तीति गाधार्थः ॥ २३ ॥
3
,
लोगे य साहुवाओ, अतृच्छन्नावेश सोहणी पम्मो । पुरिमुत्तमण्यणतो, पभावणाचैव तित्यस्स ।। २४ ॥ लोके जिने दो गुणान्तरसमुध्वये साधुवादो धंवादो भवति । केनेत्याह-प्रतुष्वभावेनोदाराशयेन जिन अयनकायगतेन करणभूतेन किता साधुवाद इत्याद शोभनः प्रधानः, उदारत्वाज्जैनानाम् । धर्मो जिनप्रवचनरूपः, पुरुषोत्तमप्रणीत उत्तमपुरुषगदितः तथा प्रभावनोद्भावना, चः समुच्चये । एवमनेन न्यायेन, अनुस्वाराश्रवणं चेह गाथाऽनुलोम्यात् । तीर्यस्य जनस्य नयति इति गाथार्थः ||२४|| उक्तं नृतकानतिसंधानद्वारम् ।
|
,
"
अथ स्वाशयवृद्धिद्वारमाह-साननगुरुराजे जिंदगुणपरिह्याए । विठावणंत्यं, सुद्धपवितऍपियमेणं ॥ २५ ॥ स्वाशयवृद्धिरपि कुशलपरिणामवर्द्धनमपि न केवलं नृतकागतिसंधानमित्यपिशब्दार्थः । इह जिनचनविधाने यतोति गश्यम् । कथमित्याह जुवन गुरुजिनेन्द्रगुणपरिया त्रिलोकगौ[रजिनेश्वर सवंत्यसंसारकान्तारो तारण सामर्थ्यादिगुणापरिधन करणले सम्यिस्थापनार्थ जिनेन्द्रप्रतिमाप्रतिष्ठानिमित्तं या शुचिद्यकिय तस्याः शुद्धतेसा शात, नियमेन नियोगेन इति गाथार्थः ॥ २५ ॥
तथा
पेच्तिस्सं इत्थमहं वंद गणिमित्तमागए साहू |
पेइय
कयपुणे जगवंते, गुणरयणणिही महामते ।। २६ ।। प्रेष्यामि अत्र निभवने अहमि
"
निमित्तं वन्दनार्थम् आगताना याताद, स्थानान्तरेभ्यः । साद पुण्यानुपार्जित शुभकर्मण जगतः परमे गुणरत्ननिधी ज्ञानादिमाणिक्यनिधानानि महास स्वान् सत्वाधिकान् इति गाथार्थः ॥ २६ ॥
1
तथा
पति इतं दण निदिविकलंकं ।
विभता कार्डिति ततो परं धम्मं ॥ २७ ॥ प्रतिभोत्स्यन्ते बोधिलप्स्य ने, इह जिनभवने दृष्ट्वाऽवलोक्य, जिनेन्द्रविम्बं वीतरागप्रतिमाम्, अकलङ्कं शस्त्रख्यादिकलङ्करहितम्, अन्येऽप्यस्मत्तोऽपरे, श्रदं तु प्रतिबुद्ध एवेत्यपिसम्दार्थः । भयसत्त्वाः मुयिोग्यजीवः करिष्यन्ति विद्या स्यन्ति ततः परं प्रतिबोधकालात् परतः, धर्म कुशलानुष्ठानमिति गाथार्थः ॥ २७ ॥
ततः किमित्याद
ता एयं में वित्तं, जमेत्थमुव प्रोगमेति प्रणवरयं । इयताऽपतिवडिया सामयी मोक्खफला ॥२०॥ यस्मादिद जिनभवने सति तदुर्विम्बस्थापनं-साधुदर्शनं भव्यप्रतिबोधश्च प्रविष्यति, तत्तस्मातोः, एतदिदमेव, अवधारणं च अन्यत्परमार्थतः काकुपाठात् । मे मदीयम, वित्तं सव्यम्, परकीयमेव । यकविमित्याह-पदत्र जिनमदने, उपयोग विनियोगम् प्रति याति तं सततम इत्येवंप्रकारा, चिन्ता विकल्पः प्रतिपतिता अविद्धि किमित्याह-स्वाय वृद्धिः कुपरिणामवनय भवतीति गम्यम शब्द एवकारार्थः, उत्तरत्र व संबन्धोऽस्य । सा च मोहफक्षा सिकिप्रयोजनैव । इति गाथार्थः ॥ २८ ॥ उक्तं स्वाशयवृद्विद्वारम् ।
,
अथ यतनाद्वारमाह
जयणाय पयत्तेणं, कायव्वा एत्य सव्वजोगेसु । जयणा उ धम्मसारो, जं जणिया वीयरागेहिं ॥ २६ ॥ यतना व जलगालमादिजीवरक्षणोपायविशेषलक्षणा, यशस्वापेक्षा समुपार्थः प्रयात्यादरेण क स्याविशेषा, अनिचनविधी सर्वयोगेषु समस्या रेषु दानयन शोधनमिति चयनादि कस्यामित्याह तना तु यथाशक्तिजीवरचैव धर्मसारी धर्मोत्कर्ष: यद्यस्माअनिता वीतरागरङ्ग इति गाथार्थः ॥ २६ ॥
,
श्रथ यतनाया धर्मसारतामेव समर्थयन्नाह जगणा चम्पजणणी, जयथा धम्मस्व पाल
3
बुट्टकरी जया एतावा जपणा ॥ २० ॥ धर्मजननी कु· यतना तु यथाशक्ति जन्तुरक्षणोपाय एव. शलमाता तथा यतनैव धर्मस्य पालनी, जनितस्य सतः पुस्वापायेभ्यो रहिका, चन्दः समुदयार्थ ऽवधारणार्थः, तस्य व संबन्धः प्रागेव दर्शितः । तद्वृद्धिकरो धर्मोपकरणशीला पतना मातेव पुत्रस्य किंबहुन कालेन सर्वदापिका एकसुखाव
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386