________________
चेइय
समगल तरद्रव्यवितरणम, कर्तव्यमिति प्रक्रमः । यतो दृष्टाहटफलमुपलच्य प्रयोजनम् एतदधिकप्रदानमिति गाथार्थः ॥ २१ ॥
3
दृष्टफलप्रतिपादनायाद
से तुच्छा बराया, अहिगेण दर्द उविति परितोमं । तुट्ठा य तत्थ कम्मं तत्तो अहिगं पकुब्वंति ||२२|| ते भृतकाः, तुच्छका अगम्भीराः, वराकास्तपस्विनः, यतोऽतः, अधिकेन प्रतिवेतनापेया समन इलेि म्यम् । दृढमत्यर्थम उपयान्त्युपगच्छन्ति परितोषमानन्दम् । ततः किमित्याह दशा पुनः तब वि कर्मभूतको चियापारं ततोऽधिकदानानन्तरम् अधिकदान विना वा कृतं यत्कर्म ततस्तस्मात्सकाशात् । अधिकं समर्गलं, प्रकृति विद्यति इति माथार्थः॥२२॥
Jain Education International
(१२६३ )
ग्रभिधान राजेन्रूः ।
,
एवं तावदधिकदानस्य दृष्टसाधकतां प्रतिपाद्यादृष्टफलसाकां प्रतिपादनायाऽऽढ़धम्मपायें नहा के णिबंधेति वोडियीयाई। असे उलहुयकम्मा, एतो चिय संपवुज्छंति ॥ २३ ॥ धर्मप्रशंसा जिनशासनया तत्यधिकदानसंतोष प्रभातकार तथा तकविषयाधिकादर्शनादिया, निवध्वन्युपार्जयन्ति बोधिजानि सम्यग्दर्शनकारणानि अन्येतु बोधिजयन्धपरे पुनर्भृतकाः, तद्दानदर्शिनो वा, लघुकर्माणो बोधिबीजबन्धकापक्क्या अल्पावरणाः इत एवाधिकदानात, संप्रबुद्ध्यन्ते सम्यग्बोधमुपयान्तीति गाधार्थः ॥ २३ ॥
3
,
लोगे य साहुवाओ, अतृच्छन्नावेश सोहणी पम्मो । पुरिमुत्तमण्यणतो, पभावणाचैव तित्यस्स ।। २४ ॥ लोके जिने दो गुणान्तरसमुध्वये साधुवादो धंवादो भवति । केनेत्याह-प्रतुष्वभावेनोदाराशयेन जिन अयनकायगतेन करणभूतेन किता साधुवाद इत्याद शोभनः प्रधानः, उदारत्वाज्जैनानाम् । धर्मो जिनप्रवचनरूपः, पुरुषोत्तमप्रणीत उत्तमपुरुषगदितः तथा प्रभावनोद्भावना, चः समुच्चये । एवमनेन न्यायेन, अनुस्वाराश्रवणं चेह गाथाऽनुलोम्यात् । तीर्यस्य जनस्य नयति इति गाथार्थः ||२४|| उक्तं नृतकानतिसंधानद्वारम् ।
|
,
"
अथ स्वाशयवृद्धिद्वारमाह-साननगुरुराजे जिंदगुणपरिह्याए । विठावणंत्यं, सुद्धपवितऍपियमेणं ॥ २५ ॥ स्वाशयवृद्धिरपि कुशलपरिणामवर्द्धनमपि न केवलं नृतकागतिसंधानमित्यपिशब्दार्थः । इह जिनचनविधाने यतोति गश्यम् । कथमित्याह जुवन गुरुजिनेन्द्रगुणपरिया त्रिलोकगौ[रजिनेश्वर सवंत्यसंसारकान्तारो तारण सामर्थ्यादिगुणापरिधन करणले सम्यिस्थापनार्थ जिनेन्द्रप्रतिमाप्रतिष्ठानिमित्तं या शुचिद्यकिय तस्याः शुद्धतेसा शात, नियमेन नियोगेन इति गाथार्थः ॥ २५ ॥
तथा
पेच्तिस्सं इत्थमहं वंद गणिमित्तमागए साहू |
पेइय
कयपुणे जगवंते, गुणरयणणिही महामते ।। २६ ।। प्रेष्यामि अत्र निभवने अहमि
"
निमित्तं वन्दनार्थम् आगताना याताद, स्थानान्तरेभ्यः । साद पुण्यानुपार्जित शुभकर्मण जगतः परमे गुणरत्ननिधी ज्ञानादिमाणिक्यनिधानानि महास स्वान् सत्वाधिकान् इति गाथार्थः ॥ २६ ॥
1
तथा
पति इतं दण निदिविकलंकं ।
विभता कार्डिति ततो परं धम्मं ॥ २७ ॥ प्रतिभोत्स्यन्ते बोधिलप्स्य ने, इह जिनभवने दृष्ट्वाऽवलोक्य, जिनेन्द्रविम्बं वीतरागप्रतिमाम्, अकलङ्कं शस्त्रख्यादिकलङ्करहितम्, अन्येऽप्यस्मत्तोऽपरे, श्रदं तु प्रतिबुद्ध एवेत्यपिसम्दार्थः । भयसत्त्वाः मुयिोग्यजीवः करिष्यन्ति विद्या स्यन्ति ततः परं प्रतिबोधकालात् परतः, धर्म कुशलानुष्ठानमिति गाथार्थः ॥ २७ ॥
ततः किमित्याद
ता एयं में वित्तं, जमेत्थमुव प्रोगमेति प्रणवरयं । इयताऽपतिवडिया सामयी मोक्खफला ॥२०॥ यस्मादिद जिनभवने सति तदुर्विम्बस्थापनं-साधुदर्शनं भव्यप्रतिबोधश्च प्रविष्यति, तत्तस्मातोः, एतदिदमेव, अवधारणं च अन्यत्परमार्थतः काकुपाठात् । मे मदीयम, वित्तं सव्यम्, परकीयमेव । यकविमित्याह-पदत्र जिनमदने, उपयोग विनियोगम् प्रति याति तं सततम इत्येवंप्रकारा, चिन्ता विकल्पः प्रतिपतिता अविद्धि किमित्याह-स्वाय वृद्धिः कुपरिणामवनय भवतीति गम्यम शब्द एवकारार्थः, उत्तरत्र व संबन्धोऽस्य । सा च मोहफक्षा सिकिप्रयोजनैव । इति गाथार्थः ॥ २८ ॥ उक्तं स्वाशयवृद्विद्वारम् ।
,
अथ यतनाद्वारमाह
जयणाय पयत्तेणं, कायव्वा एत्य सव्वजोगेसु । जयणा उ धम्मसारो, जं जणिया वीयरागेहिं ॥ २६ ॥ यतना व जलगालमादिजीवरक्षणोपायविशेषलक्षणा, यशस्वापेक्षा समुपार्थः प्रयात्यादरेण क स्याविशेषा, अनिचनविधी सर्वयोगेषु समस्या रेषु दानयन शोधनमिति चयनादि कस्यामित्याह तना तु यथाशक्तिजीवरचैव धर्मसारी धर्मोत्कर्ष: यद्यस्माअनिता वीतरागरङ्ग इति गाथार्थः ॥ २६ ॥
,
श्रथ यतनाया धर्मसारतामेव समर्थयन्नाह जगणा चम्पजणणी, जयथा धम्मस्व पाल
3
बुट्टकरी जया एतावा जपणा ॥ २० ॥ धर्मजननी कु· यतना तु यथाशक्ति जन्तुरक्षणोपाय एव. शलमाता तथा यतनैव धर्मस्य पालनी, जनितस्य सतः पुस्वापायेभ्यो रहिका, चन्दः समुदयार्थ ऽवधारणार्थः, तस्य व संबन्धः प्रागेव दर्शितः । तद्वृद्धिकरो धर्मोपकरणशीला पतना मातेव पुत्रस्य किंबहुन कालेन सर्वदापिका एकसुखाव
For Private & Personal Use Only
www.jainelibrary.org