________________
चेइय
(१२६४)
अनिघानराजेन्द्रः। हा, एकान्तसुखं वा सिब्सुिखं, तदावहाायतनोक्तलकणा, वह केवलम,अकुशमनिवृत्तिरूपा सपापारम्भोपरमणस्वभावा। ननु च यतनाशब्दस्य पुनः पुनरुपादानं न दुष्टम, प्रादरकृतत्वात्। पतनायामपि स्पीयसां पृथिव्याघारम्भाणां विद्यमानत्वात्कआहब-"वक्ता हर्षजयादिभि-राक्षिप्तमनास्तुषस्तथा निन्द- थमकुशलारम्भनिवृत्तिरूपाऽसावित्याह-( अप्पमविसेसभा. न् । यत्पदमसकृत ब्रूया-सत्पुनरुक्तं न दोषाय॥१॥" इति वणं ति) इह भावप्रत्ययस्य लुप्तस्य दर्शनादस्पत्वबाहुबलकगाथार्थः ॥ ३०॥
णौ यो विशेषी परस्परजेदी जिनभवनविषयाणां यतनारम्भातथा
पां तदन्यारम्भाणां च तयोर्यो भाषः सनावः स तथा, तेनाजयणाऍ वट्टमाणो, जीवो सम्पत्तणाणचरणाणं । ल्पबहुविशेषनावेनाइदमुक्तं नवति-जिननवनारत्राणामल्पदोसमाबोहासेवण-मावणाराहगो जणितो ॥३१॥
षाणामाश्रयणेन तदन्येषां बहुदोषाणां त्यागादकुशवानिवृत्ति
रूपा यतना जवतीति गाथार्थः॥ ३४॥ यतनया करणभूतया, वर्तमानो व्याप्रियमाणो, विधियोगे
नन्वादिदेवस्य सकललोकव्यवहारप्रवर्तनमयुक्तं, सूतोपधाषु यतनायां वा वर्तमाना, जीवो जन्तुः, सम्यक्त्वज्ञानचरणा- तरूपत्वादित्येवं पूर्वपकं जिनभवनयतनाद्वारप्रनां मोक्षपथानाम, क्रमेण भद्धाबोधासेवनानां रुच्यवगमानु
सङ्गेन परिहरमाह-- ष्ठानानां, यो भावः सद्भावः स तथा, तेन यतनायाः श्रद्धाभावेन
एत्तो चिय णिहोस, सिप्पादिविहाणमो जिणिदस्स। सम्यक्त्वस्य, बोधनावेन ज्ञानस्य, आसेनत्राचेन चरणस्य, पाराधकः साधकः, भणितोऽनिहितः, जिनैरिति गम्यते। शति
लेसेण सदोस पि हु, बहुदोसणिचारणत्तेण ॥ ३५॥ गाथार्थः ॥ ३१॥
(एसो चिय ति) यतोऽल्पबहुत्वधिशेषभावेनाकुशलनिनन्यस्याः कश्चिदारम्जरूपत्वात्कथमनया वर्तमानस्य चर- वृत्तिरूपा जिनायतना भवति, अत एव कारणात् । निर्दोष
णाराधकत्वं निवृत्तिरूपत्वाच्चरणस्येत्याशङ्कयाऽऽह- निरवद्यम्, शिल्पादिविधानं शिल्पकलाराजनीतिप्रभृतिपदार्थोएसा य होइ णियमा, तदहिगदोसविणिवारणी जयणा।
पदर्शनम्, 'ओ' इति निपातः। जिनेन्द्रस्य नाभिनन्दनस्य,
किंभूतं तदित्याह-लेशेन मात्रया, सदोषमपि सावद्यमपि, तेण शिवित्तिपहाणा, विमेया बुछिमंतेहिं ॥३॥ निदोषमेवत्यापशब्दार्थः। हुशब्दोऽसकृतौ। केन कारणेनेत्याहएषा च इयं पुनर्यतना, प्रवति जायते, नियमावश्यतया, बहुदोषनिवारणत्वेनाऽन्योऽन्यहननधनहरणाचनेकविधाऽनर्थतदधिकदोपविनिवारिणी तस्माद्यतनागतारम्भदोषादधिकोष- निषेधकतया, इति नाथार्थः ॥३५॥ इतरो यो दोष आरम्नान्तररूपस्तं विनिवारयति इति तद- भगवतः शिल्पादिविधाने निदोषतामेव समर्थयवाहधिकदोषविनिवारिणी। येन यस्मात्कारणासन तस्मात्कारणातू, निवृतिप्रधाना प्रारम्भान्तरनिवर्सनमारा, विक्रया का
वरबोहिलाभनो सो, सबुत्तमपुषसंजुओ भयवं। तव्या शति । बुद्धिमद्भिः पण्मितः, एषा। ति गाथार्थः ॥३२॥
एंगतपरहियरतो, विसुद्धजोगो महासत्तो ॥ ३६॥ तामेव स्वरूपेण दर्शयत्राह
जं बहुगुणं पयाणं, तं णाकणं तहेव दंसे। साइह परिणयजलदल-विमुकिरूवा न होणायन्वा ।
ते रक्खतस्स ततो, जहोचितं कह नवे दोसो ॥ ३७॥ अमारंभणिवित्ती-ऍ अप्पणाऽहिट्टणं चेवं ॥ ३३ ॥
वरः प्रधानोऽप्रतिपातित्वाद्वोधिलानः सम्यग्दर्शनावाप्तिर्यस्य सा पुनर्यतना, इह जिननवनविधाने, अन्यत्र पुनरनीरश्यपि
स वरबोधिलाभको, वरबोधिलानाद्वा हेतोः स जिनः । परिणतं प्रासुकं यज्जलं पानीयं दतं च दार्वादि, तयोर्या विशु
किमित्याह-सर्वोत्तमपुण्यसंयुतः अत्यन्तप्रकृष्टतीर्थकरनामाद्धिरनवद्यता प्रसरहितत्वादिलकणा, सैव रूपं स्वभाषो य
दिलक्षणशुनकर्मसंयुक्तः, तथा भगवान् परमेश्वरः, तथैकास्याः सा परिणतजलदलविशुद्धिरूपा । तुशब्दः पुनरर्थः । सा
तपरहितरतः सर्वथा परोपकारनिरतः, तथा विशुद्धयोगो तु सा पुनरित्येवं संबन्धित एव, अवधारणाओं वाऽयं, तेन
निरवद्यमनोवाकायव्यापारः, तथा महासत्त्व उत्तमसत्त्व इति । एवंविधैव सामान्यरूपा, भवति वर्तते, ज्ञातव्या झेया। तथा
ततः किमित्याह-यच्छिल्पादि, बहुगुणं प्रभूतोपकारं, किञ्चिद अन्यारम्भनिवृत्त्या कृप्याद्यारम्भत्यागेर, प्रात्मना स्वयमेव,
दुष्टमपि, प्रजानां लोकानां, तल्पिादिकम, ज्ञात्वाऽवगम्य, अधिष्ठानं जिनभवनारम्भाणामध्यासनम्, एवं चैषा वतना, भ.
तथैव यथा लोकोपकारम, दर्शयति प्रकाशयति, (तेत्ति ) तान् वति ज्ञातव्येति प्रकृतम्। जिनजवनारम्नाणां हि स्वयमाधिष्ठाय
प्रजाशब्दपर्यायान् लोकान्, रकतो बहुतराऽबर्येभ्यः पालयकत्वं प्रतिपन्नो यथोचितं जीवान् रक्षयन् कर्मकराँस्तदारम्भेषु
तः, ततः शिल्पादिप्रकाशनात, यथोचितमौचित्येन, उचित प्रवर्तयति, निरधिष्ठायकास्तु ते यथाकथञ्चित्तेषु प्रवर्त्तन्ते,
चावश्यवेद्यशुनवेदनीयचारित्रमोहादिकोदये वर्तमानस्य क
लादिदर्शनत एव प्राणिसंरक्षणम, ततः बिरतिप्रतिपनी तु श्त्यात्माऽधिष्ठायकत्वं यतना । ति गाथार्थः॥ ३३ ॥
संयमः,कानोत्पत्तौ च तीर्थप्रवर्तनादेवेति । कथं केन प्रकारेण?, निवृत्तिप्रधाना यतनेति यमुक्तं, तदेव समर्थयन्नाह- जवेजायेत, दोषो दूषणम, न कथञ्चिदित्यर्थः । इति गाथाएवं च होइ एसा, पवित्तिरूवा वि जावतो एवरं ।
द्वयार्थः॥ ३६ ॥ ३७॥ अकुसलणिवित्तिरूपा, अप्पबहविसेसभावणं ॥ ३४ ॥
ननु शिल्पादिविधानेऽप्यारम्भदोषो दृष्ट परास्त्यतः एवं चानेन पुनः प्रकारेण परिणतजलाद्याश्रयणजिनभवनार.
कथं तत्र न दोष श्त्याशङ्क्याऽऽदम्नाधिष्ठायकत्वलकणेन, जवति जायते, एषा यतना, प्रवृत्ति
तत्य पहाणो अंसो, बहुदोसणिवारणा जगगुरुणो। पाऽपि सती, प्रास्तामप्रवृत्तिरूपा, जावतः परमान, नव णागादिरक्खणे जह, करुणदोसे वि मुहजागो) ३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org