________________
चेय
9
तत्र शिल्पादिविधाने, प्रधानः प्रवरः, अपेक्षणीय इत्यर्थः । अंशोऽयययः किंरूपा, दोष निवारणात ग्रन्योऽयादि कणप्रभूतदूषणनिषेधनेनैव जगङ्गुरोर्भुवननायकस्यः स्यात् आरदोषेऽपि भगवतः शुभ एव योग इति हृदयम् । एनमेवार्थे दृष्टान्तेन समर्थपति-नागादिरक्षणे सर्पादिभ्यः पुत्रादेवने यथा च पुत्रावेशकर्षणं तदेव तस्मिन् वा दोषो दूषणं शरीरधर्षणादिः कर्षणदोषः, तत्र कर्षदोऽपि खति, आस्तां दोषाभावे, शुभयोगो मात्रादेः शोजन एव व्यापारः । इति गाथार्थः ॥ ३८ ॥
मागादिरकृणज्ञातमेवाह
,
9
खड्डातमम्मि जिसमे इह पेच्छिक कीतं । तप्पच्चवापनीया तदाखण गया जणी ॥ ३०५ ॥ दिडशे य ती यागो से पति ऐतो दुतो उ खट्टाए । तो कहितो तो तह, पीमाऍ त्रिसुजावाए ॥ ४० ॥ गर्भातटे श्वन्तय्याम, किंविधे १, विषमे निम्नोन्नतादिरूपे, इष्टसुतं वलनपुत्रम, प्रेक्ष्य दृष्ट्रा श्रीमन्ते रममाणम्, सत्प्रत्यपायभीता गर्तप्रपातरूपसुतानर्थचकिता, सदानयनार्थ पुत्रानयनार्थ गता प्रस्थिता, जननी मातेति ततो दृष्टोऽवलोकितः चः समुच्चये, तया जनन्या नागो भुज• गः तं प्रति पुत्रं प्रति ( पंतो त्ति ) श्रयनागच्छन्, द्रुतस्तु शीघ्रगतिरेव (खड्डा सि ) गर्ताश्वभ्रात्, (तो चि ) ततो ना. गदर्शनान्तरम, ( कश्रिो सि) कृष्ट आकृष्टः, तकः पुत्रकः, तथा पीमायामपि आकर्षणजनितदेह समुत्थवेदनायामपि संजवन्त्याम, पीडासंभवेनाऽकर्षणीयता सूचनार्थोऽपिशब्दः । शु. सुभाषया सपकारकरणाध्यवसायोपेतया, इति गाथाद्वयार्थः । ॥ ३६ ॥ ४० ॥
,
,
शार्थस्यैव निदर्शवाद
( १२६५ ) अभिधानराजेन्द्रः ।
"
"
एयं च एत्य इराहिनदोस जावतो ऽत्यो । तप्परिहारेऽत्यो प्रत्यो थिय तसओ ओ ॥ ४१ ॥ तापीयाऽपि पुत्राकर्षणम् अत्र जननीहाले, युक्तं संगतम्, इतरथा पुत्रस्याकृष्यमाणस्य पीमा भविष्यतीस्थनाकर्षणे, अधिकदोषजावत आकर्षणजन्य स मर्गजतरस्य सर्वभजन् मानणस्य दूषणस्य सावत् अनर्थोपायः तस्यार्थस्य सुमरणलक्षणस्व परिहारो वर्जनं तत्परिहारस्तत्र बोउन घरोपीमो रपतिलकणः सोऽर्थ एव गुण एव तत्त्वतः परमार्थतो मरपलकणमहादोषरकणतः ज्ञेयो ज्ञातव्यः । अथवा दार्शन्तिकमर्थमाश्रित्यैवं गाथा व्याख्येया । तत्र ' एबं च' इति भगवतः शिल्पादिविधान, शेषं तथैव इति गाथार्थः ॥ ४९ ॥
9
Jain Education International
अथ यतनाद्वारं निगमयन्नाहएव निविचिपहाणा, विश्या नाओ से जया उ विहिणा, धूमादिनया वि एमेव ॥ ४२ ॥ एवमुक्तेन प्रकारेणानन्तरोकान्तरोग, निवृतिप्र इतरसात निवर्त्तनसारा पतो विज्ञेया, भावता परमार्थतः सखिनिवृत्तिरिति मिति
नभवनविषया प्रवृत्तिः, किं सर्वस्यैव ?, नेत्याह-यतनाबत
३१७
1
चेइय
स्तु यतनावत एव मान्यस्थ । तथा विधिना भूमिशुद्ध्यादिलक्षणेन नान्यथा अथ कि जिनमवनविषय रसवघातनिवृत्तिप्रधानत्वादहिंसोते ज्ञेया, उताऽन्यापीत्याशङ्कयाह- पूजादिगताऽपि जिनाचनयात्राप्रभृतिविषयाऽपि न केवलं नियम प्रवृतिरिति गम्यम् प्रथमेव एवं प्रकारादित्यर्थः अथवा पूर्वा भगवतः शिल्पादिषु प्रवृरसात्यमुक्तम् उत्तरातुनियनले पूजादीत्यादिग्रहणेन जिन नवनग्रहणात् इति गाथार्थः ॥ ४२ ॥ उक्तं यतनाद्वारम् । उक्तश्च जिन भवन कारणविधिः । पञ्च० ७ विव० । षो० पं० च० ।
-
T
अथ तदुत्तरविधिमाह
डिफाइऊण एवं निभव सुंदरं तर्हि ि
विकारयमह विहिणा, पडवेज्जा अहं चेत्र ||४३||
,
"
3
9
।
निष्पाद्य निर्माय एवमनन्तविधिना निवनं प्रतीतम् ततः सुशोभनम् तत्र निभने विग्यं प्रतिमां प्रक्रमस्जिनस्यैव विधिकार शास्नीतिविधापितम् । अथानन्तरम् विधिना शास्त्रानीत्या प्रतिष्ठापयेघु शीप्रमेव । यदुक्तम्- "निष्पद्यश्यैयंजनोदित प्रतिष्ठा तु । दशदिवसान्यन्तरतः सद्भवनं स्फातिमद् भवति ॥१॥" इति। - स्वयधारणार्थः । इति गाथार्थः ॥ ४३ ॥
"
अथ जिनभवनकारणाविधः फलीपदार्थमाहएयस्स फर्म नणियं इस प्राणाकारिणो न सङ्घस्स | चित्तं सुहायं णिव्यात मिणिदेहिं ॥ ४४ ॥
"
"
एतस्य समस्तस्य जिनजवन विधानस्य फलं प्रयोजनम्, न पितमुक्तम् स्पेयमुनीया आकारिणस्तु थासोपदेशयधायिन एव श्राद्धस्य श्रावतः श्रावकस्येत्यर्थः । चित्रं वि चित्रं देवमनुजजन्मसुताविधाभ्युदयरूपम शुभानुबन्धमवि च्छिनकल्याणसन्तानम् निर्वाणान्तं मुक्तिपर्यवसानम, जिनेन्द्रैः सर्वज्ञैः इति गाथार्थः ॥ ४४ ॥
"
,
।
एतदेव विभागेनादजिविषापण भावज्जियकम्मपरिणतिवसे सुगती पट्टावरण - महं सदि अप्पणी चैव ॥ ४५ ॥ जिनबिम्बप्रतिष्ठापनमईत्प्रतिमास्थापनं, तस्मिन् यो भावः स्वाशयकरूपः "विदं भुवणगुणगु परिवार बिगवणत्थं, सुरूपवित्तीऍ नियमेणं ॥ १ ॥ इति प्रागुक्तगाथाभिहितः तेन यदतिमुपाकर्मयानु
पुष्परूपं तस्य या परिणतिर्विपाकः तस्या यो वशः सामर्थ्य, स तथा तेन जिनयिम्यप्रतिष्ठापनमा बार्जित कर्मपरिणतिवशेन, किमित्याद-सुमती देवगत्यादी प्रतिज्ञापनं व्यवस्थापनम् अमन तत्कालीनदोषाऽऽगामिदोषायोचा त्सदा । कस्येत्याह श्रात्मन एव स्वजीवस्यैव । भवति, इति गाथार्थः ॥ ४५ ॥
1
तथा
तत्य विय साहुस - भावज्जियकम्मतो उ गुणरागो । काले यसादंसण महकमे गुणाकरं तु ||४६|| तत्रापि च स्वस्य सुगतिप्रतिष्ठापनेऽपि च पूर्वकाले, गुणराग
For Private & Personal Use Only
www.jainelibrary.org