________________
चेइय
चेइय
(१२६६)
अनिधानराजेन्डः। प्रासीदेवत्यपिशब्दार्थः। साधुदर्शने मुनिजनावलोकने, यो ना. जम्मादिदोसविरहा, सासयसोक्खं तु णिवाणं ॥३०॥ वोऽध्यवसायः स्वाशयवृद्धिरूप एव, "पेच्छिस्सं पत्थ अहं,
आराधकश्च ज्ञानाचाराधनावान, चशब्दः पुनरर्थः । जीवः चंदणगनिमित्तमागए साहू । कयपुले भगवते, गुणरयणनिही
प्राणी, सप्ताप्टनवैः सप्तभिरष्टाभिर्जन्मभिरित्यर्थः । इदं च महासत्ते॥१।।" इति प्रामुक्त गाथोक्तः, तेन यदुपार्जितं कर्म पु.
जघन्याराधनामाश्रित्योक्तम्, अन्यथा तद्भव एव कश्चिसिद्धयएयरूपं तत्तथा तस्मात्साधुदर्शनभावार्जितकर्मतः, तुशब्दः
तीति । एते च सप्ताप्टौ वा भवा आराधनायुक्ता एव्याः । पुनरर्थः , गुणरागो गुणपकपातो, भधति स्वरूपेणैव । ततः
इतरथा तु सप्तव प्राप्नुवन्तीत्याराधकस्य मनुष्येष्वनुनपादादिकाले चावसरे पुनः । साधुदर्शनं मुनिपुङ्गवावलोकनम् , तत एव जायते । किंनूतम् ?, यथाक्रमेण यथापरिपाटि । अथवा
ति। प्राप्नोति लभते, नियमादचइयतया, कुतः किंविधं किमिअथाऽनन्तरं, क्रमेण परिपाट्या , गुणकरं तु गुणकरणशील
त्याह-जन्मादिदोषविरहाज्जातिजरामरणप्रतिषणवियोगामेव , इति गाथार्थः॥४६॥
त, पतच्च पदं शाश्वतसौख्यमित्यनेनं प्राप्नोतीत्यनेन वा
संबन्धनीयम् । शाश्वतसौख्यं तु नित्यसुखमेव, न तु स्वा. पमिवुज्किस्संतन्ने, जावज्जियकम्मो य पमिवत्ती।
स्थ्यमात्रम् , निर्वाणं निवृतिम् , शति गाथार्थः ॥ ५० ॥ जावचरणस्स जायति, एगंतमुहावहा णियमा ॥७॥ उक्तो जिनभवनविधिः । पञ्चा०७ विव० । प्रतिजोत्स्यन्ते बोधि लप्स्यन्ते, अन्ये जिनभवनविधायकापे
जीर्णोद्धारे त्वेवं विशिष्योपक्रम्यम् यतःकयाऽपरे , इत्यादिरूपो यो भावोऽध्यवसायः स्वाशयवृफिरूप " नवीनजिनगहस्य, विधाने यत्फलं भवेत् । एव, "पनियुजिकस्संति हं,दहण जिणिबिंबमकलंक। अन्ने वि तस्मादष्टगुणं पुण्यं, जीर्णोकारेण जायते ॥१॥ भव्वसत्ता, काहिंति तओ परं धम्मं ॥१॥" इति प्रागुक्तगाथोक्तः, जीर्णे समुद्धते यावत, तावत्पुण्यं न नृतने । तस्माद्यदर्जितं कर्म कुशमानुबन्धिपुण्यस्वरूपं तत्तथा तस्मा
उपमर्दो महास्तत्र, स्वचैत्यख्यातिधीपि"॥२॥ प्रतिभोत्स्यन्तेऽन्ये जावार्जितकर्मतः सकाशात्, चशब्दः पुन
तथारर्थः, प्रतिपत्तिरभ्युपगमः , भावचरणस्य पारमार्थिकचारि
"राया अमच सिट्टी, को९वीप वि देसणं काउं । त्रस्य , जायते जवति, एकान्तसुखावहा मोक्तशर्मावहा, अन्य- जिले पुवाययणे, जिण-कप्पी वा वि कारयः ॥ १॥ भिचारतो वा सुखावहा, नियमावश्यतया, इति गाथार्थः॥४७॥
जिणनवणाई जे उ-दरंति भत्ती समियपकिआई। अपतिवमियसुइचिंता-नावज्जियकम्मपरिणतीए उ। ते उकरंति अप्पं, भीमानो नवसमुहाओ॥२॥" गच्छति इमीइ अंतं, ततो य आराहणं लहइ ।। ४ ॥ जीर्णचैत्योहारकारणपूर्वकमेव चे नव्यचैत्यकारापणमुचितम्, श्रप्रतिपतिता स्थिरा या शुभचिन्ता प्रशस्तानुचिन्तनं स्वा
तत एव संप्रतिनृपतिना एकोननवतिसहस्रा जीर्णोकाराः कारिशयवृधिरूपा, "ता पयं मे वित्तं, जमेत्थमुवोगमेह अणवरयं ।
ताः, नवचैत्यानि तु षट्त्रिंशत्सहस्रा एव । एवं कुमारपालवस्तुपाश्य चितापरिवमिया, सासयवुहीउ मोक्खफला ॥१॥" इति प्रागु. लाधैरपि नव्यचैत्येभ्यो जीर्णोद्धारा एव बहवो व्यधाप्यन्त क्तगाथाभिहिता, तबकणो यो नावः, तेनार्जितं यत्कर्म कुश- इति। चैत्ये च कुरिमकाफलशौ रसप्रदीपादिसर्वाङ्गीणोपस्करलरूपं, तस्य या परिणतिः सा तथा, तस्या अप्रतिपतितशुज. णकारणं यथाशक्ति कोशदेवदायवाटिकादियुक्तिकरणं च, राजाचिन्ताजावार्जितकर्मपरिणतेः सकाशात, तुशब्दः पुनरर्थः। ग- देस्तु विधापयितुः प्रचुरतरकोशप्रामगोकुलादिदानं, यथाऽवि.
चति याति, अस्याश्चरणप्रतिपत्तेः , अन्तमवसानम, अप्रति- चिन्ना पूजा प्रवर्तते इति द्वारम्। इत्थं च चैत्ये निष्पन्ने शीघ्रमेव पतितां पालयतीत्यर्थः। ततश्चरणप्रतिपत्त्यन्तगमनात्पुनः , प्रा. प्रतिमा स्थापयेत्। यदाह षोडशके श्रीहरिजद्रसरिः-"जिनजव. राधनां चरणाराधकत्वम , लनते प्रामोति , विशुरुचरणारा- ने जिनयिम्बं, कारयितव्यं द्रुतं तु बुद्धिमता । साधिष्ठानं ह्येवं धको भवतीत्यर्थः । अप्रतिपतितचरणस्यैव हि चरणाराधना ज. तद्भवनं वृकिमद्भवति ॥१॥"ध०२ अधिः । चति, इति गाथार्थः ४७॥
(१५) जिनबिम्बकारणविधिः-जिनभवनं च जिनबि. पतदेव दर्शयन्नाह
म्बाध्यासितमेव भवतीति तद्विम्बप्रतिपिच्छयणया जमेसा, चरणपमिवत्तिसमयतो पभिति ।
ष्ठाविधिं प्रतिपिपादयिषुमङ्गादिआमरणंतमजस्सं, संजमपरिपालणं विहिणा ॥ ४॥
प्रतिपादनायाऽऽहनिश्चयनयानयविशेषमतेन, व्यवहारनयात्तु मरणावसरचर
नमिऊण देवदेवं, वीरं सम्मं समासओ वोच्छ । णाधनमात्रमाराधनेत्यभिप्रायेण निश्चयनयात इत्युक्तम् । यद्य- जिणविवपइटाए, विहिमागमलोयणीतीए ॥१॥ स्मात्, पषा प्रागुक्ताऽऽराधना जवति । कुतः कथं तदित्याह-चरण
नत्वा प्रणम्य , देवदेवं पुरन्दरादिदेवानामाराभ्यम् , वीरं व. प्रतिपत्तिसमयतः चारित्राभ्युपगमकामात, प्रवृति तदादितः ,
मानस्वामिनम , सम्यग्नावशुद्ध्या, बदये इत्येतक्रियाया वेदं आमरणान्तं मृत्युलकणावसानं यावत्, न पुनस्तदारात् ।
विशेषणम् । ततश्च सम्यगवैपरीत्येन, समासतः संक्केपेण, अजसमनवरतं, संयमपरिपालनमहिंसाधाराधनम् , विधि--
वक्ष्ये अभिधास्ये ,जिनबिम्बप्रतिष्ठाया:प्रतीतायाः, विधि वि. नागमोक्तन्यायेन । अतस्तदन्त आराधनां लभते ति युक्तम् ।
धानम् , आगमलोकनीत्यो जिनप्रवचनन्यायेन. लौकिकन्याइति गाथार्थः ॥ ४६॥
येन चत्यर्थः । लोकग्रहणेन चेदं दर्शयति-लोकनीतिरपि यद्याराधनां लभते ततः किं स्यादित्याह
क्वचिजिनमताविरुद्धाश्रयणीया, अत एव प्रासादादिलक्षणं अराहगो य जीनो, सत्तट्ठभवेहि पावती णियमा । तदुक्तमयाधीयते, इति गाथार्थः॥१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org