________________
वेडय
जिनबिम्बस्थाकारित प्रतिष्ठा न भवतीतिधिमभिधित्सुस्तत्प्रस्तावनायाऽऽद
जिविस पाडा, पार्थ काराचियस्स जं तेण । तकारणम्म चिहिं, पदमं चिप वधिमो ताव ॥ २ ॥ जिनबिम्बस्य जिनप्रतिमायाः, प्रतिष्ठा प्रतिष्ठापना, प्रायः प्रायेण, प्रायोग्रहणं चाकारितस्याऽपि स्वयंकृतस्य क्रीतस्य च प्रतिष्ठा भवतीति प्रतिपादनार्थम् । यदिति यस्माद्धेतोः तेन मात्र) जनवविधापने, विधि कल्पम, प्रथममेव पूर्वमेव प्रतिष्ठानिधानात् वषामो भणामः ताबदिति प्रक्रमार्थः । इति गाथार्थः ॥ २ ॥
( १२६७) अभिधानराजेन्द्रः ।
अथ बिम्बकारणविधिमेवाभिधित्सुस्तत्प्रवर्तकशुद्धबुद्धिरूपं तापाचायतुष्केाऽऽद
सोडं पाऊण गुणे, निलाल जायाएँ सुकचुकीए । किच्चमि मणुयाणं, जम्मफलं एत्तियं चैव ॥ ३ ॥ गुणपरिसोनिया खलु तेसि विस्स दंसणं पिसुई। कारावयेण तस्स उ अग्गो असणो परमो ॥ ४ ॥ मोक्खप सामियाणं, मोक्खत्थं उज्जएण कुसलेणं । गुणवमाणादि, जयव्वं सव्वजत्तेणं ॥ ५ ॥ सगुणवााओ, वह सुनावेण वञ्चती लिपमा । कम्पं मुद्दा तस्युदया सम्नसिकि थि ।। ६ ॥
त्या गुरुणानिधीयमानाना तथा कात्यायगम्य का नू ?, गुणान् रागादिवैरिवार विदारणप्रवचनप्रवर्तनादीन् पाम है, जिनानामई ताम, जातायां प्राप्तायां सत्यां तायामित्यत्र पुनर्व्याख्याने एककर्तृकत्वाभावात् क्त्वाप्रत्ययस्याउपपत्तिः स्वादिति प्राप्तायामिति व्यायाम अथवा गुण गुथिनोबुद्धिजीययोरमेदात् श्रवणानक्रियापेक्षया बुद्धिज मनाकियाया एक कर्तृत्वमेवेति ततो जातायामुत्पनायाम्
आत्मनः
बुको निर्मलयो किमित्याह-कृविधेयम इदं जिन बिम्बम, मनुजानां नृणाम्, तथा जन्मफलं जननसाध्यम्, पतावदेव नाधिकम् अत्र मनुष्यभवे ॥ ३ ॥ तथा-गुणप्रकर्षो गुणातिशयः, जिना एवार्हन्त एव धर्मधर्मिणोर भेदाच्च गुणप्रकर्षो जिना इत्युक्तम् । अन्यथा गुणप्रकर्षो जिनानामिति यकव्यं स्यादिति । खरवधारये । अत एव तेषां जनानां विम्यस्य प्रतिमाया दर्शनमप्यवलोकनमपि, आस्तां द्वन्दनादि सुखं वा वर्तते केतुत्वाद । ततः किमित्याह - कारणेन विधापनेन, तस्य विम्बस्य, तुशब्दः पुनरर्थः, अनुग्रह उपकारो भवति, स्वकीयस्य, परम उत्कृष्टः ॥ ४ ॥ ततश्च मोक्षपयथामिकानां सिदिजिनान मोक्षार्थ सिद्धिनिमित्तम् उद्यतेन प्रयत्नपरेण कुशलेन नि णेन स पत्र मोक्षो गुणः फलं येषां बहुमानादीनां ते तदुणाः, ते च ते बहुमानादयश्च । अथवा ते ख ते असाधारणा गुणाश्च तदुपास्तेषु बहुमानादयः प्रीतिपूजाप्रभृतयः सद्गुणबहुमानादयः अथवा ते ते गुणा बहुमानादयति समासो उतस्तेषु तेषां मोक्षपदस्वामिकानां गुणयमानादय इति तु न व्याख्यातम्, तच्छब्दस्य गतार्थत्वात्तत्संस्पर्शनीयस्य साक्षात्पथा तदिति तेन
,
च
Jain Education International
"
-
"
चेइय
तेषां जिनानामिति व्याख्येयमिति । यतितव्यं प्रवृत्तिविधेया, सर्वयत्नेन समस्तादरेय ॥ ५ ॥ अथ कस्मादेव मित्याहतद्गुणबहुमानात्मोपपस्वामिगुणपरुपाताद, तथाकारण मोकपथस्वामिगुणवमानोद्भवेन, शुभभावेन शोभ नपरिणामेन, वध्यते उपादीयते, नियमादवश्यंतया, कर्मादृएं, भानुबन्धं कुशलानुबन्धि । ततंश्च तस्य शुभानुबन्धिकर्मण उपात्सर्वसिद्धिः समस्तेप्सितकार्यनिष्पतिर्भवति इतिशब्दः शुद्धबुद्धिस्वरूपाकिसमालिस पनार्थः इति गायाचतुष्कार्थः ॥ ६ ॥ चतुर्भिः कलापकम् ।
अथ जिनबिम्वकारणविधिमाह
इय सुबुकिजोगा, काझे संपूण कत्तारं । विजवोचियमप्पेज्जा, मोक्षं श्रणहस्स सुहभावो || ७ ॥
इति शुद्धबुद्धियोगादेवमनन्त रगाथा चतुष्को कनिर्मलबोध संवकासरे, संपूज्य मानतो नबिम्बविधायकं सूत्रधारक मित्यर्थः विभवोचितं स्यसमृद्धानु रूप, र्पयेत् समर्पयेत् मूल्यं वेतनम् अस्य निर्दोषस्य, अ नौचित्येन प्रव्यविनाशकत्वात् । शुजन्नाव उदारतया प्रवर्द्धमानप्रशस्ताध्यवसायः, कारयिता । इति गाथार्थः ॥ ७ ॥ घशिल्पिनोऽसद्भावे यद्विधेयं तदाहवारिसयस्साजावे, तस्सेव हि तत्व मुजुधो खवरं । नियमे मो नं उचिये कालमासज्ज | ॥ तारकस्थानमस्येत्यर्थः कर्तुरिति प्रक्रमः बनाये प्राप्ती तस्यैव कर्तुरेव, हितार्थे श्रेयोनिमित्तम्, विम्बार्थकल्पितद्रव्यभहणतो यत्तस्प संसारगर्तपनं तदक्षराद्वारेण उद्यतः प्रय सः नवरं केवल नियमन्त्रियेत् विम्य प्रतिमा वेतनम्, यथेयता अव्येण यद् विम्बं विधातव्यं भवता यथाबहुशो मूल्यं च दास्यामीति यदिति मूल्य उचितं बो ग्यं प्रतिमाऽपेक्षया, कालमवसरम् श्राश्रित्य प्रतीत्य यतः क. चिकालावपि विम्बे मूल्यं प्रचुरं स्यात्कदाचिदन्यम इति गाथार्थः ॥ ८ ॥
,
यदि पुनरनधस्यैतरस्यापि यमर्पयति, तः को दोषः स्यादित्य
देवस्सपरीजोगो, अणेगजम्मेदार विभागो । सम्म सहोड़ खिउचो पावो जो कारुओ इहरा | ए | देवस्वस्य जिनबिम्बनिर्मापणार्थे कल्पितत्वेन जिनदेव द्रव्यस्य, पर नोगो जक्षणं, देवस्वपरी भोगः । उपचारासहेतुकं कर्म देवस्वपरीभोग उक्तः । स चानेकजन्मस्वनन्तभवेषु, दारुणविपाको नरकादिदुःखकारणत्वेन घोरोदयो भवति तस्मिन् देवस्वपरी भोगे, स इति कारुकः, भवति स्यात् नियुक्तो व्यापारितः पापः सदोषो, यः कारुकः शिल्पी, इतरथाऽन्यथा, विम्वमुज्यनियमन जावे इत्यर्थ न परोपकारकरणतः करणानां सतां दायविपाके कर्मणि परव्यापारथं युक्तम्। इति गायार्थः ॥ १ ॥
,
"
अथ देवस्वपरीभोगो दारुणविकको यदि कारकस्य प्रविष्यति ततः किमस्माकमित्यभिप्राययन्तं
3
शिक्कयितुमाहजाय परिणामे अमुई सदस्य तं न फायणं ।
For Private & Personal Use Only
www.jainelibrary.org