________________
चेंइय
सम्म पिरुविऊणं, गाढगिलाणस्स वाऽपत्थं ॥ १० ॥ यदनुष्ठान जायते संपद्यते, परिणामे आयस्याम् सुखम श्रसुखहेतुत्वात् कासैाख्यमशुनं था, सर्वस्य समस्तस्याऽऽत्मनः परस्य वा न पुनरात्मन एव । सतां परोपकारकरणप्रवणान्तःकरणत्वात् । आद च-"जयन्तु ते सदा सन्तः, सवीयाः सहुकृतार्थाः स्वयं सन्तः परायें
साहित्यानम् न कर्तव्यं न विधेयम्, सम्पराविपरीततया निरूप्याय सम्यनिरूपणाभावे हि परिणामस्व यत्वं स्यादिति । श्रत्रार्थे दृष्टान्तमाह-गाढग्लानस्य सन्निपाताद्यभिभूततया तीव्रातुरस्य वाशब्द श्वशब्दार्थः, भपथ्यमयोग्यनोजनम्, अपथ्यदानेन हि गाढग्लानो विनाशितो जवति । इति गाथार्थः ॥ १० ॥
(१२३०) अभिधानराजेन्द्रः ।
ननु यद्यनवकारुकस्याविशेषेण मूल्यार्पणे सदोपस्यामितिः स्पाचदा का वार्तेत्याशङ्कयाऽऽहआणागारी आरा-हमेश तीए दोसवं होति । उमत्यो मुद्धपरिणामो ॥। ११ ॥ श्राज्ञाकार आप्तोपदेशवर्ती, यथेोक्तजिनबिम्ब मूल्यविधिविधा त्यर्थः किमित्याह द्वाराधनेन विम्वमूल्यनियमनाद्वारेण पालनया, तत्या श्राज्ञायाः, न नैव, दोषघाविपाकदारुणदेवस्वपरिगप्रर्वतक लक्षणदूषणयुक्तः, भवति जायते, वस्तुनो यययविधानेन देवस्य विपर्यासः समायवेपत्यं वस्तुविपर्यासस्तस्मिन्नपि देवद्रव्यस्य का केण लक्षणेऽपीत्यर्थः, श्रविपर्यासे निर्दोष एवेत्यपिशब्दार्थः ।
योनिरतिशयानः अनेन वस्तुविपयासस्य बीजमुकं, तस्यैष मोहनात्प्रय कथमखावाहाकारी न दोषानि स्याह यतः शुद्धपरिणामो निरवद्याध्यवसायः कर्ती । इति गाथार्थः ॥ ११ ॥
अथ कथं वस्तुविपर्यासेऽप्याज्ञाकारिणः शुरूपरिणामो भवतीत्यत आहश्राविचिभिप, सुको एसो अथड़ा दियमा । तित्यगरे बहुमाणा, तदजावाओ य पायव्वो । १२ ॥ आज्ञामवृत्तित एवाऽऽतोपदेशपरतन्त्रप्रवर्त्तनादेव, शुद्धो वि शुरू, पत्र परिणामो विश्वविद्यायको वा हेय इति योगः । न नैय, श्रन्यथा अपरवा, आज्ञाया अपारतन्त्र्यप्रवृत्तेरित्यर्थः नियमादवश्यंतया, शुद्धो ज्ञेयो नवतीति प्रकृतमेव । श्रथ कुत
तदपि द्वयमित्याह तीर्थंकरे जिने बहुमानात्पक्षपातात् आछात्रवृतिकः शुद्धः सनायासीकरे बहुमानाभावात् बना शाप्रवृत्ति कस्त्वयुद्धः चशब्दः समुच्चयार्थः ज्ञातव्यो केव इति तमेव इति गाथार्थः ॥ १२ ॥
·
Jain Education International
9
अथ किमेवमाहायाः प्रायमु
समतिपवित्ती सव्वा, आणावज्झ चि जवफला चैव । तित्यगरुदेसेण वि तचओ सा तदुद्देसा ॥ १३ ॥ स्वमतिप्रवृतिः श्रात्मबुद्धिपूर्विका बेहा सपी समस्ता यस्वभावस्तयविषया, काबा आप्तोपदेशा इति हेतोः प्रयफय संसारविधमेव माहावा एव प्रयोशारहेतुषु प्रमाणत्वादिति । ननु या कीर्थकरानुदेवी
"
चेय
सा भवफला युक्ता, न त्वितरा, जिनपक्षपातस्य महाफलत्वादित्याशयाह तीर्थकरोद्देशेनाऽपि जिनालम्बनेनापि, आस्तां ततोऽयत्र स्वमतिप्रवृत्तिफलेदेति प्रकृतम् कृत पदो न ततो न परमार्थेन साधकती स्वमतिप्रति तस्मिंस्तीर्थकरे उद्देशः प्रणिधानं यस्यां सा तदुद्देशा, य एक या प्रवर्तते स एव हि जिनमुद्दिश्य प्रवर्तत निधीयते मापर इति गाथार्थः ॥ १३ ॥
-
श्राझोलुङ्घनेन जिनमुद्दिश्य जिनभवनविम्बतस्पूजादिप्रवखान् पहुनुपलज्योपालम्भयन्नाह मृदा प्रणादिमोहा, वहा वहा एस्य संपयर्द्धता । तं चेत्र य मांता अत्रमता ण याति ॥ १४ ॥ सूदा सूर्खा, कुत इत्याह-धनादिमोहाय आदिरहिताना अनादि मोहो येषां ते तथा । तथा तथा तेन तेन प्रकारेणाssतालिका तीर्थकर
ना व्याप्रियमाणाः, (तं चैव यत्ति ) तमेव च तीर्थकरं मन्यमानास्तत्पूजादिकरणत आराध्यतयाऽज्युपगच्छन्तः, अवमन्यमा वास्तमेव परिभवन्त प्रायनेन न जानन्ति नागति, श्रनादिमोहमूदत्वादिति हृदयम् । इति गाथार्थः ॥ १४ ॥ प्रस्तुतमेवार्थ निगमयन्नादमोक्स्वत्थिया ओइ, आणाए चैव सव्वमचेयं । सदस्य विजय, संयंति कथं पसंगेण ॥ १५ ॥ मोहार्थिना सिद्धिकामेन (तो ति यतः स्वमतिप्रवृतिः
फला तो तो इह प्रथमे मायैवासोपदेशेनैव सर्वयत्ने न सर्वादरण, सर्वत्रापि समस्तेऽपि परलोकसाधनविधौ, आ स्तामेकत्र यतितव्यं चेष्टितव्यं, सम्यग् भावशुद्ध्या, रतिशब्दः परिसमाप्तौ कृतमय प्रसङ्गेन प्रसान्नमणितेन इति गाथार्थः । । १५ ॥ पञ्चा० ८ त्रिव० ।
जिनजवने तद्विम्बं कारयितव्यं कुतं तु बुद्धिमता । साधिष्ठानं होतं, सजवनं वृद्धिमद्भवति ।। १ ।। जिनभवने जिनायतने विजिनबिम्बं कारयितम्यं कारण तु शघ्रमेव बुद्धिमता बुद्धिसंपन्न, किमिति तं फारविसम्यमित्याह-दि वात्सधिष्ठानं साधिष्ठातृमेव, जिनबिम्बेनैव तद्भवनं प्रस्तुतं वृद्धिमद्भवति वृद्धिभाग भवति ॥ १ ॥
तबिम्बकारणविधिमाहजिनबिम्बकारणविधिः काले पूजापुरस्सरं कर्तुः । निवोचितम्पार्पण-मनपस्य शुभेन भावेन ॥ २ ॥ जिनयिकारणविधिः निधीयते इति वाक्यशेषः काले अवसरे, पूजापुरस्सरं भोजनपत्रपुष्पफलपूजापूर्वक कर्तुः शिल्पिनः विज्ञानिकस्य विभवोचितस्य मूल्यस्य धनस्थाप समर्पणमनघस्याव्यसनस्य शुभेन प्रशस्तेन भावेनान्तःकर जेन ॥ २ ॥
•
अनघस्येत्युक्तं तद्व्यतिरेकेणा
नार्पण मितरस्य तथा युक्त्या वक्तव्यमेव मुख्यमिति । काले च दानमुचितं भावेनैव विधिपूर्वम् ।। ३ ।।
For Private & Personal Use Only
www.jainelibrary.org