________________
चेश्य
(१२६६) चेश्य
अनिधानराजेन्द्रः। (नार्पणमित्यादि ) इतरम्य स्त्रीमद्यद्यूतादिव्यसनवतो, ना- वालाद्याथैत्ता य-तत्क्रीडनकादि देयमिति ।। ए॥ पणं तथा क्रियते यथा अनघस्य, युक्त्या लोकन्यायेन, व
(अत्रेत्यादि) अत्र जिनबिम्बकारणे, अवस्थात्रयगामिनो बालक्तव्यमेव मूल्यमिति इति एवंस्वरूपं मृत्यमिदं वक्तव्यं, काले च प्रस्तावे च दानमुचितं, मूल्यस्येति गम्यते । शुभभावेनैव न
कुमारघुव लक्वणावस्थात्रयगामिनो, बुधैर्विद्भिदौहृदा मनोअशुभभावेन, विधिपूर्वमविधिपरिहारेण ॥ ३॥
रथाः, समाख्याताः कथिताः, बालाद्याःचैसा यत् चित्ते भवाधे
त्ताः शिल्पिचित्तगताः, यद्यस्मात्त वर्तन्ते तत्तस्माच्चैत्तयानाद्यसव्यसनं प्रति किमेवमुपदिश्यत इत्याह- वस्थात्रयमनोरथसंपत्तये, कीडनकादि क्रीडनकं विस्मयकारि चित्तविनाशो नैवं, प्रायः संजायते द्वयोरपि हि । भोगोपकारणजातं,देयमुपढौकनीयम,रति एवंप्रकारम। श्वमुक्तं अस्मिन व्यतिकर एष, प्रतिषिसो धर्मतच्चझैः॥ ४॥
भवति-शिल्पी बालो युवा मध्यमवया या प्रतिमानिमाणे व्याचित्तविनाशः चित्तकालुष्य, नैवम् उक्तनीत्या, प्रायो बाहुल्ये
प्रियते, तस्य तदवस्थात्रयमनादृत्य प्रतिमागताचस्धात्रयदर्शि
नश्चैत्ता ये दौईदाः समुत्पद्यन्ते, तत्परिपूर्णाय यतितव्यम् ॥६॥ न, संजायते,द्वयोरपि हि कारयितवैज्ञानिकयो.अस्मिन् प्रस्तुते, व्यतिकरे संबन्धे, एष चित्तविनाशश्चित्तन्नेदः, प्रतिषिद्धो नि
भावशु नेत्युक्तं, तदुपदर्शनायाऽऽहराकृतो, धर्मतत्वधर्मस्वरूपवेदिभिः ॥ ४॥
यद्यस्य सत्कमनुचित-मिह वित्ते तस्य तजमिह पुण्यम् । अस्मिन् व्यतिकर इत्युक्तं तमेवाश्रित्याह
भवतु शुजाशयकरणा-दित्येतनावशकं स्यात् ॥२०॥ एष द्वयोरपि महान् , विशिष्टकार्यप्रसाधकत्वेन ।
यत् स्वरूपेण यन्मात्रं, यस्य सत्कं यस्य संबन्धि, वित्तमिति संबन्धमिह कुमं, न मिथः सन्तः प्रशंसन्ति ।। ५॥ ।
गम्यते, अनुचितमयोग्यम, इह वित्ते मदीये कथञ्चिदनुप्र(एष इत्यादि । एष योगो. द्वयोरपि पूर्वोक्तयोमहान् गुरु
विष्ट,तस्य पुरुषस्य, तस्माज्जातं तज्जम, इह विम्बकरणे, पुण्यं विशिष्टकार्यप्रसाधकत्वेन जिनबिम्बनिर्वर्तकत्वेन, इह संबन्धं,
पुण्यकर्म, भवतु प्रस्तु, शुजाशयकरणात शुनपरिणामकरणाक्षुम्मं वैकल्यं, न मिथः परस्परं, सन्तः सत्पुरुषाः,प्रशंसन्ति तु, इत्येवमुक्तनीत्या, पतत् न्यायार्जितं वित्तं पूर्वोक्तं भावळ, स्तुवन्ति ॥ ५॥
स्यात् । परकीयवित्तेन स्ववित्तानुप्रविष्टेन पुण्यकारणाननिजिनबिम्बकारणे भावप्राधान्यमुररीकृत्याऽऽह- लापाद्भावेनान्तःकरणेन शुद्धं भवेत् ॥ १०॥ यावन्तः परितोषाः, कारयितुस्तत्समुद्भवाः केचित् । जिनविम्बकारणविधिरभिधीयत इत्युक्तं, तमतमेव वि. तद्विम्वकारणानी-ह तस्य तावम्ति तत्वेन ॥६॥
शेषमाह( यावन्त इत्यादि) यावन्तो यत्परिमाणाः, परितोषाः प्रीति- मन्त्रन्यासश्च तथा, प्रणवनमःपूर्वकं च तन्नाम | विशेषाः, कारयितुरधिकृतस्य, तस्य समुद्भवा बिम्बसमुजवाः, मन्त्रः परमो झयो, मननत्राणे ह्यतो नियमात् ॥ ११ ॥ केचित्केऽपि, चिच्छन्दोऽप्यर्थे, तद्विम्बकारणानि जिनबिम्ब- मन्त्रन्यासश्च तथा जिनबिम्बे कारयितव्यतयाऽनिप्रेते मन्त्रनिर्वर्तनानीह प्रक्रमे, तस्य कारयितुः, तावन्ति तत्परिमापानि, स्य न्यासो विधेयः। कः पुनः स्वरूपेण मन्त्र इत्याह-प्रणवनमःतत्त्वेन परमार्थेन ॥६॥
पूर्वकं च तमाम । मन्त्रः परमो शेयः प्रणव ओङ्कारो,नमःशब्दश्च, चित्तविनाशोऽत्र प्रतिषिद्ध इत्युक्तं, तमाश्रित्याह- तो पूर्वावादी यस्य तत्प्रणवनमःपूर्वकं, तस्य विवक्तितस्य ऋअप्रीतिरपि च तस्मिन् , जगवति परमार्थनीतितो केया। पजादाम ताम,मन्त्रः,परमः प्रधानो, यो वेदितव्यः । किमिसर्वापायनिमित्तं, ोपा पापा न कर्तव्या ॥७॥
त्याह-'मननत्राणे घतो नियमात्' हिर्यस्मादतः प्रणवनमःपूर्व( अप्रीतिरित्यादि) अप्रीतिरपि च चित्तविनाशरूपा, त
कानाम्नः सकाशात ज्ञानरकणे नियमाद्भवत इति कृत्वा मन्त्र स्मिन् शिल्पिनि क्रियमाणा, भगवति जिने, परमार्थनीतितः
उच्यते तन्नामैवेति ॥ ११ ॥ परमार्थन्यायेन, कारयितुईया सर्वापानिमित्तं, हि यतः, स.
ननु च रत्नकनकादिभिः सुरुपमहाविम्वकरणैर्विशिष्टं फब. बैषामपायानां प्रत्यवायानां निमित्तमप्रीतिः, तस्मादेषा पापा
माहोस्वित्परिणामविशेषादित्याशङ्कचाऽऽहऽप्रीतिः, न कर्तव्या न विधेया ॥ ७॥
विम्ब महत्मरूप, कनकादिमयं च यः खल विशेषः । कथं पुनः तत्कारयितव्यमित्याह
नास्मात्फलं विशिष्टं, भवति तु तदिहाशयविशेषात् ॥१॥ अधिकगुणस्थैनियमात , कारयितव्यं स्वदौहृदैर्युक्तम् । बिम्ब प्रतिमारूपं, महत्प्रमाणतः, सुरूपं विशिष्टाङ्गाबयवसन्निवे. न्यायार्जितवित्तेन तु, जिनबिम्ब जावशकेन ।।।
शसौन्दर्य, कनकादिमयं च चतुर्वर्णरत्नादिमयं च, यः खयु (अधिकेत्यादि) अधिकगुणस्थैरधिकगुणवर्तिभिः, प्राक्तनका
विशेषो बाह्यवस्तुगतः, नास्मात्फलं विशिष्टमस्मादेव विशेषान्न लापेकया, नियमाद् नियमेन, कारयितव्यं कारणीयं, स्वदोहदैः
फनविशेषो न फसमधिकं, नैतदविनाभावि फल मित्यर्थः । भ. स्वमनोरथैः, शिल्पिगतः, युक्तं सहित, न्यायाजित वित्तेन तु
वति तु नवत्येव, तद्विशिष्टं फलम, इह प्रक्रमे, प्राशयविशेषात् न्यायोपात्तकविणेन तु करणनूतेन, जिनबिम्बं जिनप्रतिमारूपं,
यत्र भावोऽधिकस्तत्र फलमप्यधिकमिति हृदयम ॥ १२ ॥ भावद्धन भावेन सदन्तःकरणलक्षणेन शुरूं यन्न्यायार्जित
प्राशयविशेषात् विशिष्टं फलमित्युकं, स एव प्राशयविशेविस तेन ॥ ८॥
षो याहकः प्रशस्तो भवति तादृकमाहस्वदौहदैर्युक्तमित्युक्तं तद्विवरीपुराह
आगमतन्त्रः सततं, तन्नत्यादिनिङ्गसंसिद्धः । अत्रावस्थात्रयगा-मिनो बुधैर्दोहृदाः समाख्याताः। चेष्टायां तनुस्मृतिमान्, शस्तः खस्वाशयविशेषः॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org