________________
चेश्य
(१२७०) अभिधानराजेन्षः।
चेश्य
(आगमेत्यादि ) आगमतन्त्र भागमपरतन्त्र आगमानु- विवपरिवारमज्जे, सेलस्स य बन्नसंकर न सुहं । सारी; सततमनबरतं, स आगमो विद्यते येषां ते तद्वन्तस्तेषु, समअंगुलप्पमाणं, न सुंदरं होइ कश्या वि ॥४॥ भक्त्यादीनि भक्तिबहुमानविनयपूजनादीनि यानि लिङ्गानि तैः कंगुलाश्पडिमा, कारस जाव गेहें पूज्जा । संसिद्धो निश्चितः, तद्वद्भक्त्यादिलिङ्गसंसिद्धः, चेष्ठायां व्या- नई पासा' पुणो, इअ नाणिनं पुन्वसूरी हिं ।। ५ ।। पारकरणे, ततस्मृतिमानागमस्मृतियुक्तः, शस्तः खलु प्र- निरयावलिमुत्ताओ, लेवोवलदंतकट्ठलोहाणं । शस्तो जवत्याशयविशेषः परिणामनेदः ॥ १३ ॥
परिवारमाणरहिअं, घरम्मि नो पूत्रए बिबं ॥६॥ एवमाशयधिशेषमन्निधाय तेन बिम्बकरणं समर्थयन्नाह- गिहपमिमाणं पुरओ, वलिवित्यागे न चेव काययो। एवंविधेन यद् वि-म्बकारणं तद्वदन्ति समयविदः।
निश्चं न्हवण तिसंऊं, मज्जणयं भावो कुजा" ॥ ७ ॥
प्रतिमा मुख्यवृत्त्या सपरिकराः सतिलकाद्याभरणाश्च कारलोकोत्तरमन्यदतो, लौकिकमन्युदयसारं च ।।.१४॥
यितव्याः, विशिष्य च मूलनायकः, तथैव बिशेषशोभातजनि(एवमित्यादि) एवंविधेनाऽऽशयेन यद बिम्बकारणं पूर्वोक्तं,त- तविशेषपुण्यानुबन्धिपुण्यादिसंभवात् । उक्तं च-“ पासाईश्रा दन्ति प्रतिपादयन्ति, समयविदःशास्त्रज्ञाः, लोकोत्तरमागमिक- पमिमा" इत्यादि द्वारम् । अथैवंनिष्पन्नस्य बिम्बस्य सद्यः प्रमन्यदतो लौकिकमतोऽस्मादाशयविशेषसमन्धितात् जिनबि- | तिष्ठा विधाप्या। यदुक्तं षोमशके-"निष्पन्नस्यैवं खलु, जिनबिम्बकारणादू, अन्यदू लौकिकं वर्तते, अभ्युदयसारं च तद्भ- म्बस्योदिता प्रतिष्ठा तु । दशदिवसाभ्यन्तरतः, सा च त्रिविधा वति ॥ १४ ॥
समासेन ॥ १॥” इत्यादि । बृहद्भाध्येऽपि-"वत्तपश्ट्ठा पगा, लौकिकमभ्युदयसारमित्युकं, लोकोनरंतु कीरगित्याह
खित्तपश्ता महापश्ठा य । एगचउवीससत्तरि-सयाण लोकोत्तरंत निर्वा-साधकं परमफलमिहाश्रित्य । सा होइ अणु कमसो ॥१॥ " प्रतिष्ठाविधिश्च सर्वाङ्गीअच्युदयोऽपि हि परमो, भवति त्वत्रानुषङ्गेण ।। १५॥
णतमुपकरणमीमननानास्थानश्रीसगुर्वाज्ञाकारणप्रौढप्रवेश
महादितत्स्वागतकरणभोजनवसनप्रदानादि सर्वाङ्गीणं सलोकोत्तरं तु पुनर्निर्वाणसाधक मोक्कसाधक, परमफनमिहा- प्रकारेण वन्दिमोककारणमारिनिवारणाऽवारितसत्रवितरणश्रित्य प्रकृष्टफसमङ्गीकृत्याऽभ्युदयोऽपि दि स्वर्गादिः, परमःप्र. सूत्रधारसत्कारणस्फीतसङ्गीताधभिनवाद्भुतोत्सवावतारणा-- धानो भवति स्वत्रानुषङ्गेण नवत्येवात्र प्रसङ्गेन, न मुख्य
दिरष्टादशस्नात्रकारणादिश्च प्रतिष्ठाकल्पादेयः। ध०२ अधिक। वृत्त्या ।। १५॥
(२६) अथ तत्प्रतिष्ठाविधिमभिधातुमाहप्रधानानुबङ्गिकप्रतिपन्यर्थ दृष्टान्तमाहकृषिकरण इव पलालं, नियमादत्रानुषङ्गिकोऽज्युदयः।।
णिप्फएणस्स य सम्म, तस्स पश्हावणे विही एस । फलमिह धान्यावाप्तिः, परमं निर्वाणमिव विम्बात् ।। १६ ॥
मुहजोएण पवेसो, आयतणे गणवणा य ।। १६ ॥ कृषिकरण श्व,पक्षालं प्रतीतं,नियमादत्र जिनबिम्बकारणे,प्रा. निष्पन्नस्य चसिद्धस्य पुनः,सम्यक् यथावत,श्दं पदं प्रतिष्ठापन नुषङ्गिकोऽज्युदयः स्वर्गादिः फलमिह दृष्टान्ते, धान्यावाप्तिः
इत्यनेन, निष्पन्नस्येत्यनेन वा संबध्यते । तस्य जिनबिम्बस्य, सस्यलाभः, परमं निर्वाणमिव विम्बात् धान्यनिर्वाणावाप्त्योः
प्रतिष्ठापने संस्थापने, विधिर्विधानम्, एष वक्ष्यमाणः । तमेसाम्यं दर्शयति । षो०७ विद्य० ।
वाह-शुभयोगेन साधकचन्नक्षत्रादिसंबन्धन प्रशस्तमनःप्रभृ.
तिव्यापारेण वा, प्रवेशः प्रवेशनं, बिम्बस्य कर्त्तव्य इति शेषः । जिनबिम्बस्य तावद्विशिष्टलकणलक्वितस्य प्रसादनीयस्य व
आयतने भवने, स्थानस्थापना च उचितस्थानन्यासश्च, बि. जेधनीलाजनचन्कान्तसूर्यकान्तारिष्टकर्केतनविद्रुमसुवर्णरू
म्बस्यैव । इति गाथार्थः ॥१६॥ प्यचन्दनोपनमृदादिभिः सारव्यैर्विधापनम् । यदाह"सन्मृत्तिकाऽमलशिलातलरूप्यदारु
तथासौवर्णरत्नमणिचन्दनचारु बिम्बम् ।
तेणेव खेत्तसुद्धी, हत्थसयादिविसया णिश्रोगेण । कुर्वन्ति जैनमिह ये स्वधनानुरूपं,
कायन्बो सकारो, य गंधपुप्फादिएहि तहिं ॥ १७ ॥ ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥१॥"
तेनैव शुनयोगेन, केत्राभिर्भूमिशोधनं, हस्तशतादिविषयो तथा
गोचरो यस्याः शुद्धः सा हस्तशतादिविषया,प्रादिशब्दाद् बहु"पासाईश्रा पडिमा, लक्खणजुत्ता समत्तलंकरणा।
तरविषया,अल्पतरविषया वा । श्यं च समन्ततो द्रव्या, शोजह पल्हाएश्मणं, तह णिज्जरमो विप्राणादि"।१।१०५ अधि०
धनीयं च तत्रास्थिमांसाशुच्यादिद्रव्यमिति । नियोगेनावश्यप्रतिमाश्च वास्तुशास्त्रोक्तविधिनिष्पन्नाः सुलकणा अत्राप्य- तया, कार्योति गम्यम्। तथा कर्तव्यो विधेयः, सत्कारश्च गन्धज्युदयगुणहेतवः । यतः
पुष्पादिभिः प्रतीतेः, श्रादिशब्दाळूपादिग्रहः । तस्मिन् जिनमः "अन्यायजन्यनिष्यन्ना, परवास्तुदखोद्भवा ।
घने, प्रतिष्ठावसरे च, इति गाथार्थः ॥१७॥ होनाधिकाङ्गा प्रतिमा, स्वपरोन्नतिनाशिनी ॥ १ ॥
दिसि देवयाण पूजा, सबोस तह य योगपालाणं । मुहनक्कनयणनाही-कडिभंगे मूबनायमं चयह । आहरणवत्थपरिगर-चिंधाउह में पूजा ॥२॥
ओसरणकमेणसे, सव्वेसिं चेव देवाणं ।। १८ ।। वरिससयाओ उएं, जं बिंब उत्तमेहि संगविरं ।
दिग्देवताऽऽदीनामिन्द्रादीनाम्, प्रजाऽर्चन,सर्वेषां समस्तानाम, बिअलंगवि पूइज्जइ, तं बिंब निक्कलं न जो॥३॥ तथा चेति समुश्चये, लोकपालानां सोमवमवरुणकुबेराणां,शक्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org