________________
(१२७१) चेइय निधानराजेन्द्रः।
चेइय संबन्धिनां पूर्वादिदिनुक्रमेण व्यवस्थितानां,क्रमणव तु खड्गद- मङ्गलदीपा माङ्गल्यप्रदीपाः, चः समुच्च्यार्यः, तथेति तेनैव प्र. एमपाशगदाहस्तानामिति, अवसरणक्रमेण समवसरणन्यायेन कारेण, घृतगुडपूर्णाः घृतगुमसमन्विता जवान्ति,तत्र तथा शुभाः द्वितीयप्रकरणणितेन, अन्येऽपरे सूरयः, सर्वेषां चैव सम- प्रशस्ता श्वव श्चयएिखण्ढानि, भदयाणि च खएडखाद्यकास्तानामेव, देवानां सुराणाम, पूजा कार्यत्याहुरिति शेषः ।। दौनि, येषु दीपषु ते तथा । चः समुच्चये। अथवा-स्वतन्त्राइति गाथार्थः ॥१८॥
एयव शुभेक्षुभक्ष्याणि च भवन्ति । "सुभेक्युरुक्ख ति" पाठाअव किमेषामसंयतानां पूजादि क्रियत इत्याह
न्तरम् । तत्र शुभा इक्कयो वृताश्च कदल्यादयः। तथा यववारकाः जमहिगयबिंदसामी, मव्वेसिं चेव अन्जुदयहेछ ।
शरावादिरोपितयवाङ्कराः, वर्णकश्चन्दनं श्रीखएमादि, स्वस्ति
कः प्रसिद्ध एव, वर्मकस्य वा स्वस्तिका वर्णकस्वस्तिकास्ते ता तस्स पाहाए, तेसिं पूयादि अविरुद्धं ॥१ए ।।
आदिर्यस्य नन्दाव दिवस्तुजातस्य तत्तथा । सर्व समस्तम्, यद्यस्मादधिकृतबिम्बस्वामी, जिनपतिरित्यर्थः । सर्वेषामेव | महारम्यमतिरमणीय, जवति, तत्र विधेयमित्यन्वयः । इति गा. समस्तानामपीछादिदेवानाम, अभ्युदयहेतुः कल्याणनिमित्त. | थार्थः ॥२३॥ म, तत्तस्मात् तस्याधिकृतबिन्दस्वामिनः, प्रतिष्ठायाम, तेषां
मंगलपमिसरणाई, चित्तारिद्धिविद्धिजुत्ताई। दिकदेवतादीनाम, पूजादि पूजासत्कारप्रभृति क्रियमाणम, अविरुकं संगतमेव, इति गाथार्थः ॥१६॥
पढमदियहम्मि चंदण-विलेवणं चेव गंधळं ॥ २४ ॥
मङ्गलप्रतिसरणानि मङ्गलकडूणानि, चित्राणि विचित्राणि, साहम्मिया य एए, महिठिया सम्मदिद्विणो जेण ।
ऋभिवृद्धियुक्तानि ऋद्धिवृच्चभिधानौषधीसनाथानि, प्रथमएत्तो चिय नचियं खतु, एतेसिं एत्य पूजादी ॥३०॥ दिवसे आद्यदिने, अधिवासनादिने इत्यर्थः। चन्दनविलेपनसाधर्मिकाः समानधार्मिका,आईतत्वात्तेषाम् । पते दिग्दवे. मेव च मलयजानुलेपनमेव च, गन्धात्यं कर्पूरकस्तूरिकादिगतादयः, तथा महर्सिका महेश्वराः, तथा मिथ्यादृशोऽपि साध- न्धैः पूर्ण विधेयम, ति गाथार्थः ॥२४॥ मिका व्यतो भवन्तीत्याह-सम्यग्दृष्टयः सम्पदर्शनधराः, येन चउणारीओमिणणं, णियमा अहिगासु णस्थि उ विरोहो। कारणेन, (एतोच्चियत्ति) अत एव कारपत्रयादेव, उचितं खलु
णवत्थं च इमासि, जंपवरं तं हं सेयं ।। २५॥ सङ्गतमेवेति, पतेषां दिग्देवतादीनाम, अत्र प्रतिष्ठाऽवसरे,
चतुःसंख्या नार्यः स्त्रियश्चतुर्नार्यस्ताभिर्मङ्गल्याभिः, (श्रोपूजादि पूजासत्कारप्रनृति । इति गाथार्थः ॥२०॥
मिणणं ति) अवमानं प्रोक्षणकं लोकशास्त्रसिम्म, चतुर्नार्यच. तत्तो सुहजोएणं, सहाणे मंगलेहिँ उवणा उ। मानं नवति तत्र कर्तव्यम् । नियमावश्यतया, अधिकातु चत. अहिवासपमुचिएणं, गंधोदगमादिणा एत्थ ॥ २१ ॥ सभ्योऽर्मसतरासु, नास्ति तु न भवत्येव, विरोधः शास्त्रबाधः, ततो दिभदेवताऽदिपजानन्तरम, शुभयोगेन प्रशस्तचन्दनपत्र
नेपथ्यं च वेषः, आसामवमानकारिणीनां नारीणां, यत्प्रवर लग्नादिसंबन्धेन, स्वस्थानेऽधिवासनोचितदेशे, मङ्गलैयवि
यत्प्रधान प्रशस्तं च, तदितवमानप्रस्तावे, श्रेयः कल्याण नूतं शेवैः, चन्दनादिभिर्वा । स्थापना तु न्यासश्च, बिम्बस्य विधेयेति
समाश्रयणीयं च, शति गाथार्थः॥ २५ ॥ गम्यम । ततश्चानिवासनमधिवासनं वा, शुद्धिविशेषापादनेन ननु प्रवरनेपथ्यस्य रागहेतुत्वात्कथं श्रेयस्त्वमित्याहबिम्बप्रतिष्ठायोग्यताकरसं प्रतिष्ठाकल्पप्रसिद्धम, सचितेन जं एयवइयरेणं, सरीरसकारसंगपंचारु । योग्येन, गन्धोदकादिना सन्धमन्योन्मिभजलप्रभृतिना, श्रादिशब्दात्कषायमृत्तिकाऽऽदिपरिग्रहः, अत्र प्रतिष्ठायाम । इति
कीरइ तयं असेसं , पुषणिमित्तं मुणेयव्वं ॥२६॥ गाथार्थः॥१॥
यत्प्रवरमेपथ्यादि, पतद्व्यतिकरण जिनबिम्बप्रतिष्ठासंबन्धेन, तथा
शरीरसत्कारसंगतं देहनूषानुगतं, चारु शोभनम्, क्रिवते वि. चचारि पुमकलसा, पहाणमुद्दाविचित्तकुसुमजुया ।
घीयते, धार्मिकजनेन । तत्तदशेषं सर्वम्, पुण्यनिमित्तं शु
जकर्मनिबन्धनम, (मुणेयव्वं ति ) शेय, सत्पक्षपातरूपत्वामुहपुस्लचत्तचउत-तुगोत्थया होति पासेस ।। २२ ॥ तत्परिणामस्येत्यर्थः । श्रेय एव तासां नेपथ्यविशेषः, इति चत्वारश्चतुःसंख्याः, पूर्णकलशा घटाजसपरिपूर्णा अखएमाश्च, गाथार्थः ॥२६॥ प्रधानमुप्रथा रूप्यसुवर्षरत्लस्वरूपचा विचित्रकुसुमैश्च नाना
अथ कुतस्तत्पुण्यनिमित्तमित्याहविधपुष्पैर्युता युक्ता ये ते तथा । शुनपूर्णचत्रचतुस्तन्तुकावस्तृ
तित्थगरे बहुमाणा, आणाआराहणा कुसमजागा । ताः, पूर्ण सूत्रकुक्कुटिकापूरितं, यश्चत्रं तर्कः, तस्य संबन्धि यचतुस्तन्तुकं तन्तुकचतुष्टं तत्तथा । शुभं च तन्निरवा पूर्ण
अणुवंधसुधिजावा, रागादीणं अभावा य ।। २७ ॥ चत्रचतुस्तन्तुकं चेति समासः,तेनावस्तृता आच्छादिताः कपट- तीर्थकरे जिने, बहुमानातू पकपातात्, तथा आझाऽऽराधनादा. देशेषु ये ते तथा, भवन्ति, विधेया इति शेषः । पाश्वषु चत- तोपदेशानुपालनात् , कुशत्रयोगात् प्रशस्तव्यापारात् शास्त्रो. सृषु दिचु, पुरस्तात्पतिचाप्यप्रतिमायाः, इति माथार्थः ॥२२॥ तत्वेन । अनुबन्याकिनावात सातत्येन कर्मकयोपशमेनात्मनो किं चान्यत
निर्मलत्वसद्भावात् , रागादीनां रागद्वेषप्रभृतीनाम, अजाचात
अविद्यमानत्वात, रागाऽद्यभावश्चाकापरतन्त्रत्वानेव, च. मंगलदीवा य तहा, घयगुनपुमा मुभिक्खुनक्खा य ।
शब्दः समुच्चये, पुण्यनिमित्तं प्रवरनेपथ्यादि विज्ञेयमिति प्रह जववारयवायस-त्थिगादि सव्वं महारम्मं ॥२३ ।। तम् । रति गाथार्थः ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org