Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1289
________________ चेइय चेइय (१२६६) अनिधानराजेन्डः। प्रासीदेवत्यपिशब्दार्थः। साधुदर्शने मुनिजनावलोकने, यो ना. जम्मादिदोसविरहा, सासयसोक्खं तु णिवाणं ॥३०॥ वोऽध्यवसायः स्वाशयवृद्धिरूप एव, "पेच्छिस्सं पत्थ अहं, आराधकश्च ज्ञानाचाराधनावान, चशब्दः पुनरर्थः । जीवः चंदणगनिमित्तमागए साहू । कयपुले भगवते, गुणरयणनिही प्राणी, सप्ताप्टनवैः सप्तभिरष्टाभिर्जन्मभिरित्यर्थः । इदं च महासत्ते॥१।।" इति प्रामुक्त गाथोक्तः, तेन यदुपार्जितं कर्म पु. जघन्याराधनामाश्रित्योक्तम्, अन्यथा तद्भव एव कश्चिसिद्धयएयरूपं तत्तथा तस्मात्साधुदर्शनभावार्जितकर्मतः, तुशब्दः तीति । एते च सप्ताप्टौ वा भवा आराधनायुक्ता एव्याः । पुनरर्थः , गुणरागो गुणपकपातो, भधति स्वरूपेणैव । ततः इतरथा तु सप्तव प्राप्नुवन्तीत्याराधकस्य मनुष्येष्वनुनपादादिकाले चावसरे पुनः । साधुदर्शनं मुनिपुङ्गवावलोकनम् , तत एव जायते । किंनूतम् ?, यथाक्रमेण यथापरिपाटि । अथवा ति। प्राप्नोति लभते, नियमादचइयतया, कुतः किंविधं किमिअथाऽनन्तरं, क्रमेण परिपाट्या , गुणकरं तु गुणकरणशील त्याह-जन्मादिदोषविरहाज्जातिजरामरणप्रतिषणवियोगामेव , इति गाथार्थः॥४६॥ त, पतच्च पदं शाश्वतसौख्यमित्यनेनं प्राप्नोतीत्यनेन वा संबन्धनीयम् । शाश्वतसौख्यं तु नित्यसुखमेव, न तु स्वा. पमिवुज्किस्संतन्ने, जावज्जियकम्मो य पमिवत्ती। स्थ्यमात्रम् , निर्वाणं निवृतिम् , शति गाथार्थः ॥ ५० ॥ जावचरणस्स जायति, एगंतमुहावहा णियमा ॥७॥ उक्तो जिनभवनविधिः । पञ्चा०७ विव० । प्रतिजोत्स्यन्ते बोधि लप्स्यन्ते, अन्ये जिनभवनविधायकापे जीर्णोद्धारे त्वेवं विशिष्योपक्रम्यम् यतःकयाऽपरे , इत्यादिरूपो यो भावोऽध्यवसायः स्वाशयवृफिरूप " नवीनजिनगहस्य, विधाने यत्फलं भवेत् । एव, "पनियुजिकस्संति हं,दहण जिणिबिंबमकलंक। अन्ने वि तस्मादष्टगुणं पुण्यं, जीर्णोकारेण जायते ॥१॥ भव्वसत्ता, काहिंति तओ परं धम्मं ॥१॥" इति प्रागुक्तगाथोक्तः, जीर्णे समुद्धते यावत, तावत्पुण्यं न नृतने । तस्माद्यदर्जितं कर्म कुशमानुबन्धिपुण्यस्वरूपं तत्तथा तस्मा उपमर्दो महास्तत्र, स्वचैत्यख्यातिधीपि"॥२॥ प्रतिभोत्स्यन्तेऽन्ये जावार्जितकर्मतः सकाशात्, चशब्दः पुन तथारर्थः, प्रतिपत्तिरभ्युपगमः , भावचरणस्य पारमार्थिकचारि "राया अमच सिट्टी, को९वीप वि देसणं काउं । त्रस्य , जायते जवति, एकान्तसुखावहा मोक्तशर्मावहा, अन्य- जिले पुवाययणे, जिण-कप्पी वा वि कारयः ॥ १॥ भिचारतो वा सुखावहा, नियमावश्यतया, इति गाथार्थः॥४७॥ जिणनवणाई जे उ-दरंति भत्ती समियपकिआई। अपतिवमियसुइचिंता-नावज्जियकम्मपरिणतीए उ। ते उकरंति अप्पं, भीमानो नवसमुहाओ॥२॥" गच्छति इमीइ अंतं, ततो य आराहणं लहइ ।। ४ ॥ जीर्णचैत्योहारकारणपूर्वकमेव चे नव्यचैत्यकारापणमुचितम्, श्रप्रतिपतिता स्थिरा या शुभचिन्ता प्रशस्तानुचिन्तनं स्वा तत एव संप्रतिनृपतिना एकोननवतिसहस्रा जीर्णोकाराः कारिशयवृधिरूपा, "ता पयं मे वित्तं, जमेत्थमुवोगमेह अणवरयं । ताः, नवचैत्यानि तु षट्त्रिंशत्सहस्रा एव । एवं कुमारपालवस्तुपाश्य चितापरिवमिया, सासयवुहीउ मोक्खफला ॥१॥" इति प्रागु. लाधैरपि नव्यचैत्येभ्यो जीर्णोद्धारा एव बहवो व्यधाप्यन्त क्तगाथाभिहिता, तबकणो यो नावः, तेनार्जितं यत्कर्म कुश- इति। चैत्ये च कुरिमकाफलशौ रसप्रदीपादिसर्वाङ्गीणोपस्करलरूपं, तस्य या परिणतिः सा तथा, तस्या अप्रतिपतितशुज. णकारणं यथाशक्ति कोशदेवदायवाटिकादियुक्तिकरणं च, राजाचिन्ताजावार्जितकर्मपरिणतेः सकाशात, तुशब्दः पुनरर्थः। ग- देस्तु विधापयितुः प्रचुरतरकोशप्रामगोकुलादिदानं, यथाऽवि. चति याति, अस्याश्चरणप्रतिपत्तेः , अन्तमवसानम, अप्रति- चिन्ना पूजा प्रवर्तते इति द्वारम्। इत्थं च चैत्ये निष्पन्ने शीघ्रमेव पतितां पालयतीत्यर्थः। ततश्चरणप्रतिपत्त्यन्तगमनात्पुनः , प्रा. प्रतिमा स्थापयेत्। यदाह षोडशके श्रीहरिजद्रसरिः-"जिनजव. राधनां चरणाराधकत्वम , लनते प्रामोति , विशुरुचरणारा- ने जिनयिम्बं, कारयितव्यं द्रुतं तु बुद्धिमता । साधिष्ठानं ह्येवं धको भवतीत्यर्थः । अप्रतिपतितचरणस्यैव हि चरणाराधना ज. तद्भवनं वृकिमद्भवति ॥१॥"ध०२ अधिः । चति, इति गाथार्थः ४७॥ (१५) जिनबिम्बकारणविधिः-जिनभवनं च जिनबि. पतदेव दर्शयन्नाह म्बाध्यासितमेव भवतीति तद्विम्बप्रतिपिच्छयणया जमेसा, चरणपमिवत्तिसमयतो पभिति । ष्ठाविधिं प्रतिपिपादयिषुमङ्गादिआमरणंतमजस्सं, संजमपरिपालणं विहिणा ॥ ४॥ प्रतिपादनायाऽऽहनिश्चयनयानयविशेषमतेन, व्यवहारनयात्तु मरणावसरचर नमिऊण देवदेवं, वीरं सम्मं समासओ वोच्छ । णाधनमात्रमाराधनेत्यभिप्रायेण निश्चयनयात इत्युक्तम् । यद्य- जिणविवपइटाए, विहिमागमलोयणीतीए ॥१॥ स्मात्, पषा प्रागुक्ताऽऽराधना जवति । कुतः कथं तदित्याह-चरण नत्वा प्रणम्य , देवदेवं पुरन्दरादिदेवानामाराभ्यम् , वीरं व. प्रतिपत्तिसमयतः चारित्राभ्युपगमकामात, प्रवृति तदादितः , मानस्वामिनम , सम्यग्नावशुद्ध्या, बदये इत्येतक्रियाया वेदं आमरणान्तं मृत्युलकणावसानं यावत्, न पुनस्तदारात् । विशेषणम् । ततश्च सम्यगवैपरीत्येन, समासतः संक्केपेण, अजसमनवरतं, संयमपरिपालनमहिंसाधाराधनम् , विधि-- वक्ष्ये अभिधास्ये ,जिनबिम्बप्रतिष्ठाया:प्रतीतायाः, विधि वि. नागमोक्तन्यायेन । अतस्तदन्त आराधनां लभते ति युक्तम् । धानम् , आगमलोकनीत्यो जिनप्रवचनन्यायेन. लौकिकन्याइति गाथार्थः ॥ ४६॥ येन चत्यर्थः । लोकग्रहणेन चेदं दर्शयति-लोकनीतिरपि यद्याराधनां लभते ततः किं स्यादित्याह क्वचिजिनमताविरुद्धाश्रयणीया, अत एव प्रासादादिलक्षणं अराहगो य जीनो, सत्तट्ठभवेहि पावती णियमा । तदुक्तमयाधीयते, इति गाथार्थः॥१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386