Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1293
________________ चेश्य (१२७०) अभिधानराजेन्षः। चेश्य (आगमेत्यादि ) आगमतन्त्र भागमपरतन्त्र आगमानु- विवपरिवारमज्जे, सेलस्स य बन्नसंकर न सुहं । सारी; सततमनबरतं, स आगमो विद्यते येषां ते तद्वन्तस्तेषु, समअंगुलप्पमाणं, न सुंदरं होइ कश्या वि ॥४॥ भक्त्यादीनि भक्तिबहुमानविनयपूजनादीनि यानि लिङ्गानि तैः कंगुलाश्पडिमा, कारस जाव गेहें पूज्जा । संसिद्धो निश्चितः, तद्वद्भक्त्यादिलिङ्गसंसिद्धः, चेष्ठायां व्या- नई पासा' पुणो, इअ नाणिनं पुन्वसूरी हिं ।। ५ ।। पारकरणे, ततस्मृतिमानागमस्मृतियुक्तः, शस्तः खलु प्र- निरयावलिमुत्ताओ, लेवोवलदंतकट्ठलोहाणं । शस्तो जवत्याशयविशेषः परिणामनेदः ॥ १३ ॥ परिवारमाणरहिअं, घरम्मि नो पूत्रए बिबं ॥६॥ एवमाशयधिशेषमन्निधाय तेन बिम्बकरणं समर्थयन्नाह- गिहपमिमाणं पुरओ, वलिवित्यागे न चेव काययो। एवंविधेन यद् वि-म्बकारणं तद्वदन्ति समयविदः। निश्चं न्हवण तिसंऊं, मज्जणयं भावो कुजा" ॥ ७ ॥ प्रतिमा मुख्यवृत्त्या सपरिकराः सतिलकाद्याभरणाश्च कारलोकोत्तरमन्यदतो, लौकिकमन्युदयसारं च ।।.१४॥ यितव्याः, विशिष्य च मूलनायकः, तथैव बिशेषशोभातजनि(एवमित्यादि) एवंविधेनाऽऽशयेन यद बिम्बकारणं पूर्वोक्तं,त- तविशेषपुण्यानुबन्धिपुण्यादिसंभवात् । उक्तं च-“ पासाईश्रा दन्ति प्रतिपादयन्ति, समयविदःशास्त्रज्ञाः, लोकोत्तरमागमिक- पमिमा" इत्यादि द्वारम् । अथैवंनिष्पन्नस्य बिम्बस्य सद्यः प्रमन्यदतो लौकिकमतोऽस्मादाशयविशेषसमन्धितात् जिनबि- | तिष्ठा विधाप्या। यदुक्तं षोमशके-"निष्पन्नस्यैवं खलु, जिनबिम्बकारणादू, अन्यदू लौकिकं वर्तते, अभ्युदयसारं च तद्भ- म्बस्योदिता प्रतिष्ठा तु । दशदिवसाभ्यन्तरतः, सा च त्रिविधा वति ॥ १४ ॥ समासेन ॥ १॥” इत्यादि । बृहद्भाध्येऽपि-"वत्तपश्ट्ठा पगा, लौकिकमभ्युदयसारमित्युकं, लोकोनरंतु कीरगित्याह खित्तपश्ता महापश्ठा य । एगचउवीससत्तरि-सयाण लोकोत्तरंत निर्वा-साधकं परमफलमिहाश्रित्य । सा होइ अणु कमसो ॥१॥ " प्रतिष्ठाविधिश्च सर्वाङ्गीअच्युदयोऽपि हि परमो, भवति त्वत्रानुषङ्गेण ।। १५॥ णतमुपकरणमीमननानास्थानश्रीसगुर्वाज्ञाकारणप्रौढप्रवेश महादितत्स्वागतकरणभोजनवसनप्रदानादि सर्वाङ्गीणं सलोकोत्तरं तु पुनर्निर्वाणसाधक मोक्कसाधक, परमफनमिहा- प्रकारेण वन्दिमोककारणमारिनिवारणाऽवारितसत्रवितरणश्रित्य प्रकृष्टफसमङ्गीकृत्याऽभ्युदयोऽपि दि स्वर्गादिः, परमःप्र. सूत्रधारसत्कारणस्फीतसङ्गीताधभिनवाद्भुतोत्सवावतारणा-- धानो भवति स्वत्रानुषङ्गेण नवत्येवात्र प्रसङ्गेन, न मुख्य दिरष्टादशस्नात्रकारणादिश्च प्रतिष्ठाकल्पादेयः। ध०२ अधिक। वृत्त्या ।। १५॥ (२६) अथ तत्प्रतिष्ठाविधिमभिधातुमाहप्रधानानुबङ्गिकप्रतिपन्यर्थ दृष्टान्तमाहकृषिकरण इव पलालं, नियमादत्रानुषङ्गिकोऽज्युदयः।। णिप्फएणस्स य सम्म, तस्स पश्हावणे विही एस । फलमिह धान्यावाप्तिः, परमं निर्वाणमिव विम्बात् ।। १६ ॥ मुहजोएण पवेसो, आयतणे गणवणा य ।। १६ ॥ कृषिकरण श्व,पक्षालं प्रतीतं,नियमादत्र जिनबिम्बकारणे,प्रा. निष्पन्नस्य चसिद्धस्य पुनः,सम्यक् यथावत,श्दं पदं प्रतिष्ठापन नुषङ्गिकोऽज्युदयः स्वर्गादिः फलमिह दृष्टान्ते, धान्यावाप्तिः इत्यनेन, निष्पन्नस्येत्यनेन वा संबध्यते । तस्य जिनबिम्बस्य, सस्यलाभः, परमं निर्वाणमिव विम्बात् धान्यनिर्वाणावाप्त्योः प्रतिष्ठापने संस्थापने, विधिर्विधानम्, एष वक्ष्यमाणः । तमेसाम्यं दर्शयति । षो०७ विद्य० । वाह-शुभयोगेन साधकचन्नक्षत्रादिसंबन्धन प्रशस्तमनःप्रभृ. तिव्यापारेण वा, प्रवेशः प्रवेशनं, बिम्बस्य कर्त्तव्य इति शेषः । जिनबिम्बस्य तावद्विशिष्टलकणलक्वितस्य प्रसादनीयस्य व आयतने भवने, स्थानस्थापना च उचितस्थानन्यासश्च, बि. जेधनीलाजनचन्कान्तसूर्यकान्तारिष्टकर्केतनविद्रुमसुवर्णरू म्बस्यैव । इति गाथार्थः ॥१६॥ प्यचन्दनोपनमृदादिभिः सारव्यैर्विधापनम् । यदाह"सन्मृत्तिकाऽमलशिलातलरूप्यदारु तथासौवर्णरत्नमणिचन्दनचारु बिम्बम् । तेणेव खेत्तसुद्धी, हत्थसयादिविसया णिश्रोगेण । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, कायन्बो सकारो, य गंधपुप्फादिएहि तहिं ॥ १७ ॥ ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥१॥" तेनैव शुनयोगेन, केत्राभिर्भूमिशोधनं, हस्तशतादिविषयो तथा गोचरो यस्याः शुद्धः सा हस्तशतादिविषया,प्रादिशब्दाद् बहु"पासाईश्रा पडिमा, लक्खणजुत्ता समत्तलंकरणा। तरविषया,अल्पतरविषया वा । श्यं च समन्ततो द्रव्या, शोजह पल्हाएश्मणं, तह णिज्जरमो विप्राणादि"।१।१०५ अधि० धनीयं च तत्रास्थिमांसाशुच्यादिद्रव्यमिति । नियोगेनावश्यप्रतिमाश्च वास्तुशास्त्रोक्तविधिनिष्पन्नाः सुलकणा अत्राप्य- तया, कार्योति गम्यम्। तथा कर्तव्यो विधेयः, सत्कारश्च गन्धज्युदयगुणहेतवः । यतः पुष्पादिभिः प्रतीतेः, श्रादिशब्दाळूपादिग्रहः । तस्मिन् जिनमः "अन्यायजन्यनिष्यन्ना, परवास्तुदखोद्भवा । घने, प्रतिष्ठावसरे च, इति गाथार्थः ॥१७॥ होनाधिकाङ्गा प्रतिमा, स्वपरोन्नतिनाशिनी ॥ १ ॥ दिसि देवयाण पूजा, सबोस तह य योगपालाणं । मुहनक्कनयणनाही-कडिभंगे मूबनायमं चयह । आहरणवत्थपरिगर-चिंधाउह में पूजा ॥२॥ ओसरणकमेणसे, सव्वेसिं चेव देवाणं ।। १८ ।। वरिससयाओ उएं, जं बिंब उत्तमेहि संगविरं । दिग्देवताऽऽदीनामिन्द्रादीनाम्, प्रजाऽर्चन,सर्वेषां समस्तानाम, बिअलंगवि पूइज्जइ, तं बिंब निक्कलं न जो॥३॥ तथा चेति समुश्चये, लोकपालानां सोमवमवरुणकुबेराणां,शक्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386