Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेइय
(१२६४)
अनिघानराजेन्द्रः। हा, एकान्तसुखं वा सिब्सुिखं, तदावहाायतनोक्तलकणा, वह केवलम,अकुशमनिवृत्तिरूपा सपापारम्भोपरमणस्वभावा। ननु च यतनाशब्दस्य पुनः पुनरुपादानं न दुष्टम, प्रादरकृतत्वात्। पतनायामपि स्पीयसां पृथिव्याघारम्भाणां विद्यमानत्वात्कआहब-"वक्ता हर्षजयादिभि-राक्षिप्तमनास्तुषस्तथा निन्द- थमकुशलारम्भनिवृत्तिरूपाऽसावित्याह-( अप्पमविसेसभा. न् । यत्पदमसकृत ब्रूया-सत्पुनरुक्तं न दोषाय॥१॥" इति वणं ति) इह भावप्रत्ययस्य लुप्तस्य दर्शनादस्पत्वबाहुबलकगाथार्थः ॥ ३०॥
णौ यो विशेषी परस्परजेदी जिनभवनविषयाणां यतनारम्भातथा
पां तदन्यारम्भाणां च तयोर्यो भाषः सनावः स तथा, तेनाजयणाऍ वट्टमाणो, जीवो सम्पत्तणाणचरणाणं । ल्पबहुविशेषनावेनाइदमुक्तं नवति-जिननवनारत्राणामल्पदोसमाबोहासेवण-मावणाराहगो जणितो ॥३१॥
षाणामाश्रयणेन तदन्येषां बहुदोषाणां त्यागादकुशवानिवृत्ति
रूपा यतना जवतीति गाथार्थः॥ ३४॥ यतनया करणभूतया, वर्तमानो व्याप्रियमाणो, विधियोगे
नन्वादिदेवस्य सकललोकव्यवहारप्रवर्तनमयुक्तं, सूतोपधाषु यतनायां वा वर्तमाना, जीवो जन्तुः, सम्यक्त्वज्ञानचरणा- तरूपत्वादित्येवं पूर्वपकं जिनभवनयतनाद्वारप्रनां मोक्षपथानाम, क्रमेण भद्धाबोधासेवनानां रुच्यवगमानु
सङ्गेन परिहरमाह-- ष्ठानानां, यो भावः सद्भावः स तथा, तेन यतनायाः श्रद्धाभावेन
एत्तो चिय णिहोस, सिप्पादिविहाणमो जिणिदस्स। सम्यक्त्वस्य, बोधनावेन ज्ञानस्य, आसेनत्राचेन चरणस्य, पाराधकः साधकः, भणितोऽनिहितः, जिनैरिति गम्यते। शति
लेसेण सदोस पि हु, बहुदोसणिचारणत्तेण ॥ ३५॥ गाथार्थः ॥ ३१॥
(एसो चिय ति) यतोऽल्पबहुत्वधिशेषभावेनाकुशलनिनन्यस्याः कश्चिदारम्जरूपत्वात्कथमनया वर्तमानस्य चर- वृत्तिरूपा जिनायतना भवति, अत एव कारणात् । निर्दोष
णाराधकत्वं निवृत्तिरूपत्वाच्चरणस्येत्याशङ्कयाऽऽह- निरवद्यम्, शिल्पादिविधानं शिल्पकलाराजनीतिप्रभृतिपदार्थोएसा य होइ णियमा, तदहिगदोसविणिवारणी जयणा।
पदर्शनम्, 'ओ' इति निपातः। जिनेन्द्रस्य नाभिनन्दनस्य,
किंभूतं तदित्याह-लेशेन मात्रया, सदोषमपि सावद्यमपि, तेण शिवित्तिपहाणा, विमेया बुछिमंतेहिं ॥३॥ निदोषमेवत्यापशब्दार्थः। हुशब्दोऽसकृतौ। केन कारणेनेत्याहएषा च इयं पुनर्यतना, प्रवति जायते, नियमावश्यतया, बहुदोषनिवारणत्वेनाऽन्योऽन्यहननधनहरणाचनेकविधाऽनर्थतदधिकदोपविनिवारिणी तस्माद्यतनागतारम्भदोषादधिकोष- निषेधकतया, इति नाथार्थः ॥३५॥ इतरो यो दोष आरम्नान्तररूपस्तं विनिवारयति इति तद- भगवतः शिल्पादिविधाने निदोषतामेव समर्थयवाहधिकदोषविनिवारिणी। येन यस्मात्कारणासन तस्मात्कारणातू, निवृतिप्रधाना प्रारम्भान्तरनिवर्सनमारा, विक्रया का
वरबोहिलाभनो सो, सबुत्तमपुषसंजुओ भयवं। तव्या शति । बुद्धिमद्भिः पण्मितः, एषा। ति गाथार्थः ॥३२॥
एंगतपरहियरतो, विसुद्धजोगो महासत्तो ॥ ३६॥ तामेव स्वरूपेण दर्शयत्राह
जं बहुगुणं पयाणं, तं णाकणं तहेव दंसे। साइह परिणयजलदल-विमुकिरूवा न होणायन्वा ।
ते रक्खतस्स ततो, जहोचितं कह नवे दोसो ॥ ३७॥ अमारंभणिवित्ती-ऍ अप्पणाऽहिट्टणं चेवं ॥ ३३ ॥
वरः प्रधानोऽप्रतिपातित्वाद्वोधिलानः सम्यग्दर्शनावाप्तिर्यस्य सा पुनर्यतना, इह जिननवनविधाने, अन्यत्र पुनरनीरश्यपि
स वरबोधिलाभको, वरबोधिलानाद्वा हेतोः स जिनः । परिणतं प्रासुकं यज्जलं पानीयं दतं च दार्वादि, तयोर्या विशु
किमित्याह-सर्वोत्तमपुण्यसंयुतः अत्यन्तप्रकृष्टतीर्थकरनामाद्धिरनवद्यता प्रसरहितत्वादिलकणा, सैव रूपं स्वभाषो य
दिलक्षणशुनकर्मसंयुक्तः, तथा भगवान् परमेश्वरः, तथैकास्याः सा परिणतजलदलविशुद्धिरूपा । तुशब्दः पुनरर्थः । सा
तपरहितरतः सर्वथा परोपकारनिरतः, तथा विशुद्धयोगो तु सा पुनरित्येवं संबन्धित एव, अवधारणाओं वाऽयं, तेन
निरवद्यमनोवाकायव्यापारः, तथा महासत्त्व उत्तमसत्त्व इति । एवंविधैव सामान्यरूपा, भवति वर्तते, ज्ञातव्या झेया। तथा
ततः किमित्याह-यच्छिल्पादि, बहुगुणं प्रभूतोपकारं, किञ्चिद अन्यारम्भनिवृत्त्या कृप्याद्यारम्भत्यागेर, प्रात्मना स्वयमेव,
दुष्टमपि, प्रजानां लोकानां, तल्पिादिकम, ज्ञात्वाऽवगम्य, अधिष्ठानं जिनभवनारम्भाणामध्यासनम्, एवं चैषा वतना, भ.
तथैव यथा लोकोपकारम, दर्शयति प्रकाशयति, (तेत्ति ) तान् वति ज्ञातव्येति प्रकृतम्। जिनजवनारम्नाणां हि स्वयमाधिष्ठाय
प्रजाशब्दपर्यायान् लोकान्, रकतो बहुतराऽबर्येभ्यः पालयकत्वं प्रतिपन्नो यथोचितं जीवान् रक्षयन् कर्मकराँस्तदारम्भेषु
तः, ततः शिल्पादिप्रकाशनात, यथोचितमौचित्येन, उचित प्रवर्तयति, निरधिष्ठायकास्तु ते यथाकथञ्चित्तेषु प्रवर्त्तन्ते,
चावश्यवेद्यशुनवेदनीयचारित्रमोहादिकोदये वर्तमानस्य क
लादिदर्शनत एव प्राणिसंरक्षणम, ततः बिरतिप्रतिपनी तु श्त्यात्माऽधिष्ठायकत्वं यतना । ति गाथार्थः॥ ३३ ॥
संयमः,कानोत्पत्तौ च तीर्थप्रवर्तनादेवेति । कथं केन प्रकारेण?, निवृत्तिप्रधाना यतनेति यमुक्तं, तदेव समर्थयन्नाह- जवेजायेत, दोषो दूषणम, न कथञ्चिदित्यर्थः । इति गाथाएवं च होइ एसा, पवित्तिरूवा वि जावतो एवरं ।
द्वयार्थः॥ ३६ ॥ ३७॥ अकुसलणिवित्तिरूपा, अप्पबहविसेसभावणं ॥ ३४ ॥
ननु शिल्पादिविधानेऽप्यारम्भदोषो दृष्ट परास्त्यतः एवं चानेन पुनः प्रकारेण परिणतजलाद्याश्रयणजिनभवनार.
कथं तत्र न दोष श्त्याशङ्क्याऽऽदम्नाधिष्ठायकत्वलकणेन, जवति जायते, एषा यतना, प्रवृत्ति
तत्य पहाणो अंसो, बहुदोसणिवारणा जगगुरुणो। पाऽपि सती, प्रास्तामप्रवृत्तिरूपा, जावतः परमान, नव णागादिरक्खणे जह, करुणदोसे वि मुहजागो) ३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386