Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1275
________________ चेइय (१२५२) अभिधानराजेन्छः। इय मंसि वा अणुप्पमसि वा वहुई भत्ताई अणसणाए पचरका-1 २, विरताविरतः ३, सर्वतो विरताविरतः ४, श्रमणोपंति, पचरकापंतिचा बहुई अणसणाई देति , छेदेतित्ता | पासको देशविरतः ५, सर्वविरतश्च ६ इति तावत् षट् पुरुषा पालोअपडिकता समाहिपत्ता कालमासे कासं किच्चा अध्य- प्रवन्ति । तत्र सर्वतो विरतः स उच्यते, यः कुगुरुकुदेवकुधर्मश्र परेसु देवलोपसु उववत्तारो मवेति । तं नहा-महरुिपसु महः कावान् सम्यक्त्वलेशेनाऽप्युत्सृष्टमनाः, यमुद्दिश्य-" इह खबु ज्जुइपसु० जाव महासुखेसु सेसं तदेव जाव एसटाणे पाय- | पाणं बा०४ संतेगमा मात्रा भवंति । तं जहा महिच्या रिए० जाव एगंतसम्मे साहू तवस्स गणस्स मिस्सगस्स | महारंभा" इत्यादि सूत्र वृत्तम । १। अविरतस्तु स छविनंगे पवमाहिए" ति । अथ स्थानत्रयमुपसंहारद्वारेण संके- च्यते, यः सम्यक्त्वालस्कृतोऽपि मूलोत्तरभेदभिन्नो पिरति पतो विभणिपुराह-"अविरइंपमुच्च वाले पाहिजशविर पहु- पालयितुमसमर्थो जिनप्रतिमामुनियावृत्यकरणाशातनापरिहाउच पंडिए पाहिज्जर, विरताविरति पमुच्च बालपंडिए माहि- रादिना या प्रकटितभक्तिरागः ।श विरताविरतश्च स उच्चज्जा, तत्थ पंजा सा सम्बतो अविरतिए एसटाणे प्रारंजहाणे ते, यः पूर्णसम्यक्त्वाभावधानपि स्वोपचितान् सर्वव्रतनियमान प्रणारिए० जाव सव्वदुक्खप्पहीणमम्मे पगंतसम्मे साह, तत्थ विभर्ति । ३। सर्वतो विरताविरतश्च स उच्यते, यस्य मनसि णं जा सा सव्वतो विरताविरती एसटाणे प्रारंभाणारंभहाणे " तमेव निस्संतु णीसंकं, जं जिणेहिं पवे।" इति पएसहाणे आरिप० जाव सव्वक्खप्पहीणमग्गे पगंतसम्मे, रिणामः स्थिरो भवति, परं मनसः प्रमादपारतच्या मना साह, पवामेव समागम्ममाणा इमेहि चेष दोहि गणेहि साधुसङ्गमाभावात्परिपूर्ण जिननाषितं न जानीते, कुलक्रमासमो अवतरंति । तं जहा-धम्मे चेव अधम्मे चेव उवसंते वर्ता च विरतिं पालयति, पूर्व संयमझानाभावादारम्भेन चेव अणुवसंते चेव।" (सूत्र०२७०२०) आह च-मिश्र- जिनपूजां करोति भक्तिरागपारवश्यात् , तत एव संयमवानपको मिथ्याशामधर्मपक्क एव , सम्यशां श्राद्धानामपि | यमिति वा यावता कृत्येन संयमः पालयितुं न शक्यते स धर्मपक्क एवेति व्यक्तं फलतः प्रतीयते, साधुश्रारूमार्गयोः ताबानेवाविरतिनागः श्रुते भणित इति । बमुदिश्येदं सूत्रम्सर्वदुःखप्रवीणमार्गत्वात् । यथा च मिथ्यारोः कव्यतो विर- "ह बमु पाइणं वा संतेगश्मा मणुा भवंति । तं जदा-प्रतिरपि सम्यक्त्वाभावादविरतिरेव बालशब्दव्यपदेशनिबन्धनं प्पिच्छा अपारंजा" इत्यादि । चतुर्थनास्वषिरत्यपेक्कया स्यात, तथा सम्यम्दृष्टः धर्मकर्मणि कन्यतोऽविरतिरपि विरति- स्तोकस्याविरत्या तृतीयो भक्त इति विवेकः ॥॥ श्रमणोकार्याशिकपारिमत्यव्यपदेशप्रतिबन्धिका न स्यात, द्रव्यतयैव पाशको देशविरतश्च स उच्यते,याश्रमणोपासनमहिम्ना प्रतिनिष्फलत्वादिति सूक्ष्ममीकणीयम् । अविरतिविषयाणामष्टाद- दिनप्रबमानसंगो यावजीवं सक्ष्मवादरादिनदपरिकानशानामपि स्थानानामेकतरांशस्य सत्वेऽपि तत्प्रतिपकस्य धर्मा थान् तत पवास्थिमज्जप्रेमानुरागरक्तचित्तो देशविरतिं गृहीशस्योत्कटत्वे धर्मपतएव विजयते; अन्यथाऽविरतिसम्यग्दृष्टि- त्वा पालयति सम्यक्त्वसहितवतमहोत्तमभकरधोजयकाब. कस्यापि पकस्य स्थानं न स्यात् । ततश्च यनिकम्योक्तम्-"तत्थ मावश्यकं कुरुते, स एव संयम जानीते । उक्तं चानुयोगवागंजे से पढमस्स ठाणस्स अहम्मपक्खस्स विनंगे पवमादिज्जर रस्ते-“समगण सावरण य, अवस्सकायन्वयं हवा जम्दा । तस्स ण इमाई तित्रि तेवट्ठाई पावाप्रो असयाईभवंतित्ति प्र. भंतो महोणिसीए, तम्हा श्रावस्सयं माम" ॥१॥ दशकालिके क्वाश्यं । जहा-किरियावाईणं, प्राणाणियवाईणं, वेणाभवा- च-"जो जीवे वि बियाणेश, अजीवे वि वियाण । जीवाजीवे ईणं ति" तद्विमर्श परस्य गगनमालोकनीयं स्यात् । न हि ती| वियाणतो, सो हुणाहिर संजमं॥" एनमेवोद्दिश्य"-से जहाणार्थकदृष्टानुगत प्राचारो धर्मः स्वसमयानुगतश्च धर्मः प्रती- मएसमयोवासगा भगवंता अभिगयजीवाजीवा" इत्यादि सूत्रं यते इति । ए०॥ प्रवर्तते । अयमेव शुद्धजिनप्रतिमानुचितं संयममाफियते, हिंसा पतत्सर्वमभिप्रेत्य प्रक्तिरागप्रतिबन्धाद् व्यस्तवे धर्मप- परिहत्य जिनविरहे जिनप्रतिमा पूजयति, संयमको ह्यसौ कबलात्परमङ्गीकारयन्नाह षदायहिंसां परिहरति । अत एवोक्तं महानिशीथे-" - हिंसांशो यदि दोपकृत्तव जह ! द्रव्यस्तवे केन त कसिणपवत्सगाणं, विरयाविरयाण एस खसु जुत्तो । जे कमिश्रत्वं यदि दर्शनेन किमु तद्भोगादिकालेऽपि न । सिणसंयमविक. पुष्फरिन कप्पए तेसि ॥१॥" प्रावश्यक नियुक्तावपि-"जे कसिणसंयमविक, पुष्फाईनं ण इच्छति।" जक्त्या चेत् न तु साऽपि का यदि मतो रागो भनानं तदा- इत्यत्र साधुधावकयोद्धयोरविशेषेण कृत्स्नसंयमहत्वपुणादि. हिंसायामपि शस्तता तु सदृशीत्यत्रोत्तरं मृग्यते ॥१॥ परिहारेण पूजाधिकारेतादवस्थ्यमुक्तम,तत्रैकतरपक्षपातोनथे. (हिसांश इति) दे जम ! यदि व्यस्तवे हिंसांशो दोषक- यान, किंचात्र कारणमिति विचारणीयम् । यदीन्द्राभिषेककन्मिभत्वकृत, तदा केन तन्मित्वं कृतं स्यात् । चेत् यदि- रणे सुपर्वाणोऽहमहमिकमीदारिकजलपुष्पसिकार्यादीनि गृ. भक्त्या मिश्रत्वं त्वयोच्यते तद साऽपि भक्तिरपि रागो। दन्ति, जिनपूजां तु तेनोपचारेण कुर्वन्तीति सुरपुष्पेप्यत्र संनवोs. मतस्तदा भवाङ्गम्, रागद्वेषयोरेव संसारमूलत्वात्तदाऽभ्यां सं- सानत्वं च हेतुश्चेद, हिंसापरिदार एवायं धर्माभ्युदयाय प्रगल्ला, सारान्तर्गताज्यां धर्मपक्कश्चोत्कटः स्यादिति को मिश्रावकाशः', समवसरणे च वैक्रियाण्येव पुष्पाणि देवाः प्रभोरप्रे देशनाप्रशस्तरागत्वाद्भक्तिवाङ्गमिति चेत्, तर्हि व्यस्तवानुगतदि। वसरे व्याकिरन्ति, मण्यादिरचनाप्यचितवोक्तं राजप्रमीयोपा. सायामपि शस्तता सहशी; अत्र तव किमुत्तरमिति मृग्यते?, अत्र | ने-"पुष्फवदलयं विनव्वंति" इत्यादि नवकमलरचनाप्यचित्तव च सम्यगुत्तरं वर्षसहस्रेणापि न परेण दातुं शक्यमिति मो.। शेयातयामाना,वन्दनाघधिकारे पञ्चविधाभिगमविधीसचित्त काधिभिरस्मदुक्क एव पन्थाः अकेयः। पतेन षट्पुरुषीप्रदर्श- सन्योज्कनमुक्तमस्ति, जिनजवनप्रवेशेऽपि चैत्यवन्दनभाण्यादाबेन श्रमणोपासकानां न व्यस्तवाधिकार इति कापुरुषस्य पा-1 वयं विधिरुक्तोऽस्तीति, ततो निरवद्यपूजैव देशविरतस्य संजश्वस्थस्य मतं निरस्तम् । एवं हितत्-सर्वतो विरतः१, अविरतः वतीति श्रद्धेयमासर्वविरतश्च स उच्यते-यो गृहीतपञ्चमहावतः Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386