________________
चेइय
(१२५२) अभिधानराजेन्छः।
इय मंसि वा अणुप्पमसि वा वहुई भत्ताई अणसणाए पचरका-1 २, विरताविरतः ३, सर्वतो विरताविरतः ४, श्रमणोपंति, पचरकापंतिचा बहुई अणसणाई देति , छेदेतित्ता | पासको देशविरतः ५, सर्वविरतश्च ६ इति तावत् षट् पुरुषा पालोअपडिकता समाहिपत्ता कालमासे कासं किच्चा अध्य- प्रवन्ति । तत्र सर्वतो विरतः स उच्यते, यः कुगुरुकुदेवकुधर्मश्र परेसु देवलोपसु उववत्तारो मवेति । तं नहा-महरुिपसु महः कावान् सम्यक्त्वलेशेनाऽप्युत्सृष्टमनाः, यमुद्दिश्य-" इह खबु ज्जुइपसु० जाव महासुखेसु सेसं तदेव जाव एसटाणे पाय- | पाणं बा०४ संतेगमा मात्रा भवंति । तं जहा महिच्या रिए० जाव एगंतसम्मे साहू तवस्स गणस्स मिस्सगस्स | महारंभा" इत्यादि सूत्र वृत्तम । १। अविरतस्तु स छविनंगे पवमाहिए" ति । अथ स्थानत्रयमुपसंहारद्वारेण संके- च्यते, यः सम्यक्त्वालस्कृतोऽपि मूलोत्तरभेदभिन्नो पिरति पतो विभणिपुराह-"अविरइंपमुच्च वाले पाहिजशविर पहु- पालयितुमसमर्थो जिनप्रतिमामुनियावृत्यकरणाशातनापरिहाउच पंडिए पाहिज्जर, विरताविरति पमुच्च बालपंडिए माहि- रादिना या प्रकटितभक्तिरागः ।श विरताविरतश्च स उच्चज्जा, तत्थ पंजा सा सम्बतो अविरतिए एसटाणे प्रारंजहाणे ते, यः पूर्णसम्यक्त्वाभावधानपि स्वोपचितान् सर्वव्रतनियमान प्रणारिए० जाव सव्वदुक्खप्पहीणमम्मे पगंतसम्मे साह, तत्थ विभर्ति । ३। सर्वतो विरताविरतश्च स उच्यते, यस्य मनसि णं जा सा सव्वतो विरताविरती एसटाणे प्रारंभाणारंभहाणे " तमेव निस्संतु णीसंकं, जं जिणेहिं पवे।" इति पएसहाणे आरिप० जाव सव्वक्खप्पहीणमग्गे पगंतसम्मे, रिणामः स्थिरो भवति, परं मनसः प्रमादपारतच्या मना साह, पवामेव समागम्ममाणा इमेहि चेष दोहि गणेहि साधुसङ्गमाभावात्परिपूर्ण जिननाषितं न जानीते, कुलक्रमासमो अवतरंति । तं जहा-धम्मे चेव अधम्मे चेव उवसंते वर्ता च विरतिं पालयति, पूर्व संयमझानाभावादारम्भेन चेव अणुवसंते चेव।" (सूत्र०२७०२०) आह च-मिश्र- जिनपूजां करोति भक्तिरागपारवश्यात् , तत एव संयमवानपको मिथ्याशामधर्मपक्क एव , सम्यशां श्राद्धानामपि | यमिति वा यावता कृत्येन संयमः पालयितुं न शक्यते स धर्मपक्क एवेति व्यक्तं फलतः प्रतीयते, साधुश्रारूमार्गयोः ताबानेवाविरतिनागः श्रुते भणित इति । बमुदिश्येदं सूत्रम्सर्वदुःखप्रवीणमार्गत्वात् । यथा च मिथ्यारोः कव्यतो विर- "ह बमु पाइणं वा संतेगश्मा मणुा भवंति । तं जदा-प्रतिरपि सम्यक्त्वाभावादविरतिरेव बालशब्दव्यपदेशनिबन्धनं प्पिच्छा अपारंजा" इत्यादि । चतुर्थनास्वषिरत्यपेक्कया स्यात, तथा सम्यम्दृष्टः धर्मकर्मणि कन्यतोऽविरतिरपि विरति- स्तोकस्याविरत्या तृतीयो भक्त इति विवेकः ॥॥ श्रमणोकार्याशिकपारिमत्यव्यपदेशप्रतिबन्धिका न स्यात, द्रव्यतयैव पाशको देशविरतश्च स उच्यते,याश्रमणोपासनमहिम्ना प्रतिनिष्फलत्वादिति सूक्ष्ममीकणीयम् । अविरतिविषयाणामष्टाद- दिनप्रबमानसंगो यावजीवं सक्ष्मवादरादिनदपरिकानशानामपि स्थानानामेकतरांशस्य सत्वेऽपि तत्प्रतिपकस्य धर्मा
थान् तत पवास्थिमज्जप्रेमानुरागरक्तचित्तो देशविरतिं गृहीशस्योत्कटत्वे धर्मपतएव विजयते; अन्यथाऽविरतिसम्यग्दृष्टि- त्वा पालयति सम्यक्त्वसहितवतमहोत्तमभकरधोजयकाब. कस्यापि पकस्य स्थानं न स्यात् । ततश्च यनिकम्योक्तम्-"तत्थ मावश्यकं कुरुते, स एव संयम जानीते । उक्तं चानुयोगवागंजे से पढमस्स ठाणस्स अहम्मपक्खस्स विनंगे पवमादिज्जर रस्ते-“समगण सावरण य, अवस्सकायन्वयं हवा जम्दा । तस्स ण इमाई तित्रि तेवट्ठाई पावाप्रो असयाईभवंतित्ति प्र. भंतो महोणिसीए, तम्हा श्रावस्सयं माम" ॥१॥ दशकालिके क्वाश्यं । जहा-किरियावाईणं, प्राणाणियवाईणं, वेणाभवा- च-"जो जीवे वि बियाणेश, अजीवे वि वियाण । जीवाजीवे ईणं ति" तद्विमर्श परस्य गगनमालोकनीयं स्यात् । न हि ती| वियाणतो, सो हुणाहिर संजमं॥" एनमेवोद्दिश्य"-से जहाणार्थकदृष्टानुगत प्राचारो धर्मः स्वसमयानुगतश्च धर्मः प्रती- मएसमयोवासगा भगवंता अभिगयजीवाजीवा" इत्यादि सूत्रं यते इति । ए०॥
प्रवर्तते । अयमेव शुद्धजिनप्रतिमानुचितं संयममाफियते, हिंसा पतत्सर्वमभिप्रेत्य प्रक्तिरागप्रतिबन्धाद् व्यस्तवे धर्मप- परिहत्य जिनविरहे जिनप्रतिमा पूजयति, संयमको ह्यसौ कबलात्परमङ्गीकारयन्नाह
षदायहिंसां परिहरति । अत एवोक्तं महानिशीथे-" - हिंसांशो यदि दोपकृत्तव जह ! द्रव्यस्तवे केन त
कसिणपवत्सगाणं, विरयाविरयाण एस खसु जुत्तो । जे कमिश्रत्वं यदि दर्शनेन किमु तद्भोगादिकालेऽपि न ।
सिणसंयमविक. पुष्फरिन कप्पए तेसि ॥१॥" प्रावश्यक
नियुक्तावपि-"जे कसिणसंयमविक, पुष्फाईनं ण इच्छति।" जक्त्या चेत् न तु साऽपि का यदि मतो रागो भनानं तदा- इत्यत्र साधुधावकयोद्धयोरविशेषेण कृत्स्नसंयमहत्वपुणादि. हिंसायामपि शस्तता तु सदृशीत्यत्रोत्तरं मृग्यते ॥१॥ परिहारेण पूजाधिकारेतादवस्थ्यमुक्तम,तत्रैकतरपक्षपातोनथे.
(हिसांश इति) दे जम ! यदि व्यस्तवे हिंसांशो दोषक- यान, किंचात्र कारणमिति विचारणीयम् । यदीन्द्राभिषेककन्मिभत्वकृत, तदा केन तन्मित्वं कृतं स्यात् । चेत् यदि- रणे सुपर्वाणोऽहमहमिकमीदारिकजलपुष्पसिकार्यादीनि गृ. भक्त्या मिश्रत्वं त्वयोच्यते तद साऽपि भक्तिरपि रागो। दन्ति, जिनपूजां तु तेनोपचारेण कुर्वन्तीति सुरपुष्पेप्यत्र संनवोs. मतस्तदा भवाङ्गम्, रागद्वेषयोरेव संसारमूलत्वात्तदाऽभ्यां सं- सानत्वं च हेतुश्चेद, हिंसापरिदार एवायं धर्माभ्युदयाय प्रगल्ला, सारान्तर्गताज्यां धर्मपक्कश्चोत्कटः स्यादिति को मिश्रावकाशः', समवसरणे च वैक्रियाण्येव पुष्पाणि देवाः प्रभोरप्रे देशनाप्रशस्तरागत्वाद्भक्तिवाङ्गमिति चेत्, तर्हि व्यस्तवानुगतदि। वसरे व्याकिरन्ति, मण्यादिरचनाप्यचितवोक्तं राजप्रमीयोपा. सायामपि शस्तता सहशी; अत्र तव किमुत्तरमिति मृग्यते?, अत्र | ने-"पुष्फवदलयं विनव्वंति" इत्यादि नवकमलरचनाप्यचित्तव च सम्यगुत्तरं वर्षसहस्रेणापि न परेण दातुं शक्यमिति मो.। शेयातयामाना,वन्दनाघधिकारे पञ्चविधाभिगमविधीसचित्त काधिभिरस्मदुक्क एव पन्थाः अकेयः। पतेन षट्पुरुषीप्रदर्श- सन्योज्कनमुक्तमस्ति, जिनजवनप्रवेशेऽपि चैत्यवन्दनभाण्यादाबेन श्रमणोपासकानां न व्यस्तवाधिकार इति कापुरुषस्य पा-1 वयं विधिरुक्तोऽस्तीति, ततो निरवद्यपूजैव देशविरतस्य संजश्वस्थस्य मतं निरस्तम् । एवं हितत्-सर्वतो विरतः१, अविरतः वतीति श्रद्धेयमासर्वविरतश्च स उच्यते-यो गृहीतपञ्चमहावतः
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org