Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेश्य
(१५५७) अभिधानराजेन्द्रः।
चेश्य सेयं ते व्यवहारजक्तिरुचिता शङ्केश्वराधीश ! यद्, गमः" इति योगाचार्याः। यन्मतपत्तप्रवृत्तौ निश्चयतश्चारित्रवान,
तेन चारित्रं बज्यते इत्यर्थः । सा कीरशी?, अानमद्विश्वा दुर्वादिवजदूषणेन पयसा शङ्कामलदालनम् ॥
नमन् विश्वो यस्यां सा तथा, अत एव विद्योतमाना विशेषेण स्वात्माऽऽरामसमाधिवाधिनभवनास्मानिनीयवे,
भ्राजमाना । यमकालङ्कारः ॥ ७॥ दृष्यं दृषकदषणस्थिातिरपि प्राप्तनयं निश्चयम् ।। ६ ।।
त्वबिम्बे विधृते हृदि स्फुरति न प्रागेव रूपान्तरं, हे श्रीशकेश्वराधीश! सेयं ते तव उचिता व्यवहारजक्तिः व्यवहारनयोचिता भक्तिः, कृता इत्यर्थः । विधेयप्राधान्यानुरोधात
त्वदूपे तु ततः स्मृते भुवि जवेनो रूपमात्रप्रथा । स्त्रीत्वनिर्देशः। यद् दुर्यादिनां ब्रजः समूहस्तदूषणरूपण, पय- तस्मात् त्वन्मदनेदबुच्युदयतो नो युष्मदस्मत्पदोसा नीरेण, शङ्कारूपमयस्य कालनं व्यवहरन्तीदशिष्टाः, परस. लेखः किश्चिदगोचरंतु लसति ज्योतिः परं चिन्मयम् ।। मयदूषणपूर्व स्वसमयस्थापनस्य भगवद्यथार्थवचनगुणस्तुत्यो
त्वबिम्बे हृदि विशेषेण धृते सति, प्रागेव सुतरां रूपान्तरमाषासनं च । तदाहुः श्रीहेमसूरयः-"अयं जनो नाथ! तव स्त
कारान्तरं,न स्फुरति नस्मृतिकोटिमाटीकते, सदशदर्शनविधावाय , गुणान्तरेज्यः स्पृहयाबुरेव । विगाहतां किन्तु यथा
घस्मारके त्वद्विम्बे तदन्यस्य स्मृतिपथाराहायोगात् , स्वद्धिर्थवाद-मेकं परिक्षाविधिपुर्विदग्धः "॥२॥ उदयनोऽपि सर्व
म्बमेव च तादृशं प्रकृतिरमणीयं, येनान्यबिम्बमेव दृक्पथं नाप्रसिष्मीश्वरमुद्दिश्य उपासनात्वैनव करणीयतामाह । तमुक्त
गन्तुं दीयते, कुतस्तरां तदाकारिणि देवत्वम , उपनीतदोषेन्यायकुसुमाञ्जली-तदेवं जातिगोत्रप्रवरचरणकुलधर्मादिवदा
णापि नावात् । संसारं प्रसिद्धानुलवे भगवति किं निरूपणीयम्,तथाऽपि
अवदानाष्टसहस्रीविवरणे" न्यायचर्चेयमीशस्य, मननव्यपदेशभाक् । उपासनैव क्रियते, श्रवणानन्तरागता"।।। यदीय व्यवहारजक्तिस्तदा निश्च
"यदेवैतदूपं प्रथममिह सालम्बनतया ,
तदेव ध्यानस्थं घटयति निरालम्बनसुखम् । यभक्तिः का?, उच्यताम, इत्याकाकायामाह-स्वात्मेति । स्वा
रमागौरीगङ्गावलयशरकुन्तासिकसितं, स्मैवाऽऽरामोऽत्यन्तसुखहेतुत्वान्नन्दनवनसदृशः, स्वात्मानमा
कथं लीलारूपं स्फुटयतु निराकारपदवीम् ॥१॥ रामयति समन्तात् क्रीमयति तादृशो वा यः समाधिः
अता लीमाऽस्येत्यपि कपिकुलाधीतचपलशुजोपयोगरूपः संप्रज्ञातः , अपश्चिमविकल्पनिर्वचनबध्यार्थिकोपयोगजनितलेशतो वा संप्रज्ञातो लयरूपः, तेन बाधितो
स्वभावोद्वान्तत्वं विदधति परीक्षा दि सुधियः । बाधितानुवृत्या स्थापितः , संसारो यैः, कुतस्तत्रितयानुगतो
न यद ध्यानस्याङ्गं तदिह भगवद्पमपि किं, वादग्रन्थ शति ध्यानदशायां निश्चयभक्तिस्थितानामस्माकं सर्वत्र
जगवीलाहेतुर्बहुविधमदृष्टं जनयति ॥२॥" इति समये च परिणामो, व्युत्थाने व्यवहारजक्तौ तु परपक्कदूष.
ततस्त्वबिम्बासम्बनध्यानानन्तररूपेध्याते सति जुषि रूपमाणमसंभावनाविपरीतभावनानिरासायैव, एतेन रागद्वेषकालु
प्रधानं भवेत्, सर्वेषां रूपाणां ततो निकृष्टत्वात, सर्वोत्कृष्टत्वेयमित्युचितत्वमात्रं वदितं जवति ॥ १६॥
नैव भगवदूपत्य ध्येयत्वात् ।
तदाहःअथ साहात स्तुतिमेवाह कतिपयैः
"सर्वजगम्तिमतिशय-संदोहसमृद्धिसंयुक्तम् । दर्श दर्शमवापमव्ययमुदं विद्योतमाना लस
ध्येयं जिनेन्द्ररूपं, सदसि गदनतत्परं चैव ॥ १॥ द्विश्वासं प्रतिमामकेन रहित ! स्वान्ते सदानन्द ! याम् ।
सिंहासने निविष्ट, छत्रत्रबकल्पपादपस्याधः। सा धत्ते स्वरसप्रसृत्वरगुणस्थानोचितामानमद्
सत्त्वार्थसंप्रवृत्तं, देशनया कान्तमत्यर्थम् ॥२॥ विश्वा संप्रति मामके नरहित ! स्वान्ते सदानं दयाम् ॥७॥ आधीनां परमौषध-मव्याहतमखिलसंपदा बीजम् । (दर्श दर्शमिति ) अकेन रहित सर्वदुःखविप्रमुक्त, अत
चक्रादिलकणयुतं, सर्वोत्तमपुण्यनिर्माणम ॥३॥ एव सदानन्दं ! संप्रति याग्यानन्द, ! ते तव प्रतिमां मूर्ति
निर्वाणसाधनं भुवि, भन्यानामतुलमाहात्म्यम् । म् । कीदृशीम, सद्भावस्थापनामित्यर्थः । यां दर्श दर्श रष्ट्वा
सुरसिहयोगिवन्ध, वरेण्यशब्दाभिधेयं च" ॥ इति १ प्रतिप्रवर्षमानशुजपरिणामोऽहम्, अव्ययमुदं विगलितवेद्या- तस्मात् त्वदूपध्यानाद् यद् द्रव्यगुणपर्यायसारश्यं तेन यतस्वन्तरपरब्रह्माऽऽस्वादसोदरशीतरसास्वादमवापं प्रापम, कुत्र, मदभेदबुदयःस्थात्। तमुक्तम्-"जो जाणदि अरहते"इत्यास्वान्ते हृदये , कथम् ?, बसद्विश्वासं लसन् विश्वासो यत्र दितितः,युष्मदस्मत्पदोल्लेखो न भवति, भ्यातृध्यानध्येयानां त्रयायस्यां क्रियायाम, अविश्वस्तस्य रमणीयदर्शनेनापि सुखा- णामेकत्वप्राप्तः। ततः किश्चिदगोचरं,चिन्मयं ज्योतिः, परमनुपम, नवाप्तधर्मेऽपि सविचिकित्सस्य समाध्यलाभात् । तथा प. मसति,तयाने चक्षीणकिल्विषत्वानैश्चयिकाव्यगुणपर्यायसारमार्षम्-"मिच्छासमावन्नेणं अप्पाणणं"न लभते समाधिरि- म्यपर्यालोचनायां त्वमहं च विख्येते, ततश्च निन्नत्वेन शातयोति । हे नरहित ! मनुष्यहितकारिन्, ! सा तव प्रतिमा, संप्रति रभेदस्यायोग्यत्वाशानयुष्मदस्मत्पदयोर्वेदान्तरीत्याऽखएमब्रह्मणि दर्शनजन्यभावनाप्रकर्षकाले, मयि सदानं दयां धत्ते, अभयदा-1 जहदजहल्लकणायामतुलं यद् निर्विकल्पकसाक्षात्काररूपनसहितं दयावृत्ति पोषयति,ज्ञानोत्कर्षस्य निश्चयचारित्रस्य पर. कानमाविर्भवति, दतया, अर्थव्युत्क्रान्ता मेदग्राहिमच्यार्थोपमेश्वरानुग्रहजनितस्य तदुभयस्वरूपत्वात्,ज्ञानोत्कर्षश्चातिशयि- | योगेन वा, सोऽयमनालम्बनयोगश्चरमावश्चकयोगप्राप्तिमाहिनि ता भावेनैवेति । दयां कीदृशीम, स्वरसप्रसृत्वरं मनष्यादि- यद्दर्शनात जवति,सा भगवत्प्रतिमा परमोपकारिणी,तगुणवर्णप्रवत्तेमानं, यद्गुणस्थानं, तमुचितां तदनुरूपाम, अनुग्राद्यानुग्राह ने योगीन्डा अपि न कमा, श्त्यावेदित भवति निनु कथमाकयोग्ययोयोस्तुल्यवृत्तित्वात् । अत एव "अनियोगपरोऽप्या- टशां भगवत्प्रतिमादर्शनाज्जातप्रमादानां प्राणिनां संभवति,३षु
३१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386