Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1279
________________ चेश्य (१२५६) अभिधानराजेन्द्रः। किं ब्रूते न तदङ्गतां त्वधिकृतेऽप्यन्त्रान्तमीक्षामहे ॥६॥ निवेशे तु प्रागुक्तो भेदधर्मः किं व्यं पर्यायो वेति जिज्ञासाया(पुण्यं कर्मेति) पुण्यं सरागकर्म,अन्यदरागकर्म, शास्त्रेषु धर्मा मित्थमुच्यते इति चेल्लकणाधिकारि नेदमुपयोगि, न चिन्तायोदितं परिभाषितम्, इति शुद्धनयाथै श्रुत्वा, न चात्र एवार्थों धिकारि , नयद्वयनिर्देश एवं युक्तेनैकनयनिर्देशः तूजयनिग्र. भिन्नक्रमश्च, नात्रवेत्यर्थः। सुधियां पीएमतानाम, एकान्तधीरे। हस्थानप्रसङ्गात्। यथोक्तं भगवता भबाहुस्वामिना सामायि कमधिकृत्य-"किं दारे जीवो गुण-पमिवन्नो णयस्स दवहिप. कान्ताभिनिवेशो युज्यते, एकनयाभिनिवेशस्य मिथ्यात्वरूपत्वा स्स।सामाइनसो चेव पज्जवणयहियस्स एस गुणो "त्ति। दन्यनयविचारेण तस्य मूलोक्तबचनाच "धम्मकंखिए पुमकंखिए" इत्यादिधर्मः श्रुतचारित्रलक्षणः, पुण्यं तत्फलनूतं शुभं क एतदर्थप्रपञ्चोऽकृतानेकान्तव्यवस्थायाम्, एकनयेनैव धर्मलक्क णेचानिधातव्ये व्यवहारनयेन तत्प्रणयनमुचितं , निश्चयमेंति विवृण्वता वृत्तिकृतासाधकफलेच्छामेदेन भेदेऽपि श्रुतचा नयान्यां प्रत्ययपरिणामैकान्तपरिणामकत्वेन दुष्टत्वात् । रित्रभावान्यतरानुगतक्रियाणां धर्मत्वेनैव निश्चययोगव्यवहार अत एव मूढ " तश्नं कालियं" इत्याद्युक्तं, सर्वाशङ्कानिराकनयेनाभ्युपगमत्वात, गुमजिहिकया स्वर्गादीच्छाया अप्युपेयमो रणाय च नयद्वयेन तत्प्रणयनं न्याय्य,यथा प्रमादयोगात्प्राणव्य. क्षेच्चगव्याघातकत्वेनाऽदोषत्वात् । प्रयाणभङ्गाभावेन शाश्वत परोपणं हिंसेति तत्वार्थशास्त्रे हिंसालक्षणमनिहितम, इत्यं विसुखसमो हि सम्यग्दृशां स्वगलाभ इति योगमर्मविदः । यद् चार्यमाणे च क्रियाहेतुः मुष्टिशुद्धिमचित्तं धर्म ति हरिभद्रोक्तं चोक्तम्-निश्चय एव रुचिः,साऽपि न युक्ता हि यतः,तस्मादुक्ता लकणमतिव्याप्त्यादिदोषाकलङ्कितं सर्वत्रानुगतं निरवधं संगबान्तरनिश्चयात (शुद्धतरमिति) शुको नयो निश्चयः, चतुईश च्छते,अधर्मश्चित्तप्रभव इत्यादि षोमशकं, तवृत्तिश्चास्मत्प्रणी. गुणस्थाने तश्चरमसमये इत्यर्थः। किं धर्म न ब्रूते, तथा चैकान्ता ता योगदीपिकानाम्नी अनुसरणीया, यावानुपाधिविगमस्तानिनिवेशे ततोऽर्वाग् सर्वत्राप्यधर्मः स्यात्। सचातिष्ठस्तत्राऽपी घान् धर्म इत्यप्युभयोपाधिविगमो, नोभयनयानुगतं सर्वत्र तिनावः। शुभः निश्चयाऽभिमतधर्माङ्गनावेन प्रागपि धर्म व्यव सङ्गम्यमानं रमणीयमेव । " सेवंतो कोहं च माणं च मायां च हारनयनाऽज्युपगतो "उभयक्खयहेऊो, सेलेसीचरमसमय लोभं च एस नासगस्स दसणं" इत्यादिसूत्रमप्यत्र प्रमाणमेव । नावी जो। सेसो पुण णिच्चयो, तस्सेव य साहगो भाण "व्यस्तवे तदिह भक्तिविधिप्रणीते, ओ" ॥१॥ इति धर्मसंग्रहणीप्रतीकपर्यालोचनादिति चेत, तर्हि पुण्यं न धर्म इति धर्मतिनां कुबुद्धिः। त्यक्तस्त्वया एकान्ताजिनिवेशः, आयातोऽसि मार्गेण, प्रत्यप तत्तद्नयैस्तु सुधियां विविधोपदेशः, द्यस्व व्यस्तवेऽपि निश्चयधर्मप्रसाधकतया व्यवहारधर्मत्वं,मा संक्लेशभाग यदि जडस्य किमत्र चित्रम् ॥१॥ भूत्तव त्रान्तिकृदूरासन्नत्वादिति भावः । प्रस्थकादिभावः प्रस्थकादिदृष्टान्तजावितविचित्रनैगमनयप्रवृत्तेश्वासद्धेतुस्वात् । त अधर्मः पूजेति प्रश्नपति स लुम्पाकमुखरः , दाह-तदङ्गतां तु शुद्धनिश्चयानिमतधर्माङ्गतां तु, अधिकृते द्र श्रयन्मिश्रं पक्ष तमनुहरते पाशकुमतिः। विधिम्रान्तः पुण्यं वदति तपगच्चोत्तमबुधः, व्यस्तवेऽफि,अभ्रान्तं भ्रान्तिरहितमीक्षामहेऽतो विशेषदर्शितामस्माकं वचनेनैव त्वयैतत् तत्वं ध्येयमित्युपदेशे तात्पर्यम् । अयं सुधासारां वाणीमनिदधति धर्मो ह्ययमिति ॥ २॥" ॥४॥ च निश्चयनयः परिणतिरूपभावग्राहककाष्ठाप्राप्तवंभूतरूपः, येन गम्नीरविचारे गुरुपारतव्येणैव फलवत्तां दर्शयन्नुपदेशसर्व शैलेशीचरमक्षणे शुको धर्म उच्यते, अर्वाक तु तदङ्गतया व्यव स्वमाहहारान् कुर्वदूपत्वेन हेतुताऽभ्युपगमश्चास्यर्जुसूत्रतरुपशाखारू- इत्येवं नयजङ्गहेतुगहने मार्गे मनीषोन्मिषेद् , पत्वात । आह गन्धहस्ती-"मूलनिमेणं पज्जव-बयस्स उज्जसु. मुग्धानां करुणां विना न सुगुरोरुद्यच्छतां स्वेच्छया । अवयणविच्छेदो। तस्स उ सहाईश्रा साहयसाहासुहुमनेया" तस्मात्सद्गुरुपादपद्ममधुपः स्वं संविदानो बलं, ॥१॥ उपयोगरूपं भावग्राहकनिश्चयनयस्तु व्यस्तवकविशुरूं धर्मस्वातन्त्र्येणैवाभ्युपैति, रागाद्यकमुषस्य वीतरागगुण सेनां तीर्थकृतां करोतु मुकृती अव्येण भावेन वाए लयात्मकस्य धर्मस्य तदाप्यानुभविकत्वात्, तन्मते हि शुक्रोध इत्येवममुना प्रकारेण,नया नैगमादयो, जङ्गाः संयोगाः, हेतवश्व योगोधर्मः,शुभाशुभौ पुण्यपापात्मकाविति ।यैरप्यात्मस्वभावो उत्कृष्टाद्यपक्वया दशपञ्चायेकावयववाक्यानि, तैर्गहने गधर्म इत्युच्यते,तेषां यदि घटादिस्वभावो घटत्वादिधर्म इति मतं म्नीरे, मार्ग स्वेच्या स्वोत्प्रेकया, उदयच्छतामुद्यम कुर्वतां मु. तदाऽनादित्वेनापुरुषार्थत्वापत्तिः! यदि तु स्वकीयो नागन्तुको ग्धानां,मनीषा बुद्धिः,सुगुरोः करुणांविना नोमिषेदत्र निराकाउनुपाधिर्भावोधर्म इति, तदावर्त्तमानः स्वकीयः शुभः परिणाम सतया विश्रामे च तस्मात्सद्गुरुपादपद्मे मधुपः सन्, गुर्वाझामाऋजुसूत्रविषयः स जिनपूजायामप्यक्कत इति कथं न तत्र निश्च प्रवर्ती सन्नित्यर्थः। स्वं बलं योग्यतारूपं संविदानो जानन् । परयशुको धर्मः?, शब्दनयेन सामायिकबद्देशविरतानां धर्मों नेष्यत स्मैपदिनः प्रत्ययस्य रूपमिदम,परानिसन्धिमसंविदानरत्यत्रे. इति चेत्,किं तावता समनिरूढेन षष्ठगुणस्थानेऽप्यनच्युपगमा वेति बोध्यम् । अव्येण गृही भावेन सुकृती साधुस्तीर्थकृतां सेवां द्वहिपरिणतोऽयापिएमो बहिरिति तद्भाबपरिणत प्रात्मैव धर्मः । करोतु, यथाधिकारं भगवद्भक्तरेव परमधर्मत्वात् ॥ ५ ॥ स्वभावपदप्रवृत्तिरपि तत्रैव स्वो नावः पदार्थ प्रति व्युत्पत्तेः।। एतत्सर्व प्रतिमाविषय पतत्सर्व प्रतिमाविषये भ्रान्तमिव दृषणं पुर इव परिस्फुरन्तं आह च-" परिणमविनेण दवं, तकासं तम्मयं ति पझतं । हृदयमिवानुप्रविशन्तं सर्वाङ्गीणमिवालिङ्गन्तं समापत्यैकतामितम्हा धम्मपरिणो, अदोधम्मो मुणेअब्वो"११ । इतिापत वोपगतं श्रीशलेश्वरपुराधिधित पावपरमेश्वरं संबोध्यादप्यधिकृते संबन्धमेव इदं तु वितन्वते, प्रात्मनोधर्मिणो अव्य. भिमुखीकृत्यैव यत्रापि बादी संबोध्यस्तत्राप्यार्थिकी भगवतसंस्य निर्देशे धर्मद्वारा धर्मत्वम, अन्यथाऽराध्यत्वामतिसं- खुफिर्मयैवं तन्मतामृतबाह्यो दृष्यत इति स्फुरितयं पर्यवसनेति करः कथ वारणीयः, प्रशान्तवाहिताख्यस्य पर्यायप्रवचनस्यैव तंत्रवनयभेदमुपदर्शयति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386