________________
चेश्य
(१५५७) अभिधानराजेन्द्रः।
चेश्य सेयं ते व्यवहारजक्तिरुचिता शङ्केश्वराधीश ! यद्, गमः" इति योगाचार्याः। यन्मतपत्तप्रवृत्तौ निश्चयतश्चारित्रवान,
तेन चारित्रं बज्यते इत्यर्थः । सा कीरशी?, अानमद्विश्वा दुर्वादिवजदूषणेन पयसा शङ्कामलदालनम् ॥
नमन् विश्वो यस्यां सा तथा, अत एव विद्योतमाना विशेषेण स्वात्माऽऽरामसमाधिवाधिनभवनास्मानिनीयवे,
भ्राजमाना । यमकालङ्कारः ॥ ७॥ दृष्यं दृषकदषणस्थिातिरपि प्राप्तनयं निश्चयम् ।। ६ ।।
त्वबिम्बे विधृते हृदि स्फुरति न प्रागेव रूपान्तरं, हे श्रीशकेश्वराधीश! सेयं ते तव उचिता व्यवहारजक्तिः व्यवहारनयोचिता भक्तिः, कृता इत्यर्थः । विधेयप्राधान्यानुरोधात
त्वदूपे तु ततः स्मृते भुवि जवेनो रूपमात्रप्रथा । स्त्रीत्वनिर्देशः। यद् दुर्यादिनां ब्रजः समूहस्तदूषणरूपण, पय- तस्मात् त्वन्मदनेदबुच्युदयतो नो युष्मदस्मत्पदोसा नीरेण, शङ्कारूपमयस्य कालनं व्यवहरन्तीदशिष्टाः, परस. लेखः किश्चिदगोचरंतु लसति ज्योतिः परं चिन्मयम् ।। मयदूषणपूर्व स्वसमयस्थापनस्य भगवद्यथार्थवचनगुणस्तुत्यो
त्वबिम्बे हृदि विशेषेण धृते सति, प्रागेव सुतरां रूपान्तरमाषासनं च । तदाहुः श्रीहेमसूरयः-"अयं जनो नाथ! तव स्त
कारान्तरं,न स्फुरति नस्मृतिकोटिमाटीकते, सदशदर्शनविधावाय , गुणान्तरेज्यः स्पृहयाबुरेव । विगाहतां किन्तु यथा
घस्मारके त्वद्विम्बे तदन्यस्य स्मृतिपथाराहायोगात् , स्वद्धिर्थवाद-मेकं परिक्षाविधिपुर्विदग्धः "॥२॥ उदयनोऽपि सर्व
म्बमेव च तादृशं प्रकृतिरमणीयं, येनान्यबिम्बमेव दृक्पथं नाप्रसिष्मीश्वरमुद्दिश्य उपासनात्वैनव करणीयतामाह । तमुक्त
गन्तुं दीयते, कुतस्तरां तदाकारिणि देवत्वम , उपनीतदोषेन्यायकुसुमाञ्जली-तदेवं जातिगोत्रप्रवरचरणकुलधर्मादिवदा
णापि नावात् । संसारं प्रसिद्धानुलवे भगवति किं निरूपणीयम्,तथाऽपि
अवदानाष्टसहस्रीविवरणे" न्यायचर्चेयमीशस्य, मननव्यपदेशभाक् । उपासनैव क्रियते, श्रवणानन्तरागता"।।। यदीय व्यवहारजक्तिस्तदा निश्च
"यदेवैतदूपं प्रथममिह सालम्बनतया ,
तदेव ध्यानस्थं घटयति निरालम्बनसुखम् । यभक्तिः का?, उच्यताम, इत्याकाकायामाह-स्वात्मेति । स्वा
रमागौरीगङ्गावलयशरकुन्तासिकसितं, स्मैवाऽऽरामोऽत्यन्तसुखहेतुत्वान्नन्दनवनसदृशः, स्वात्मानमा
कथं लीलारूपं स्फुटयतु निराकारपदवीम् ॥१॥ रामयति समन्तात् क्रीमयति तादृशो वा यः समाधिः
अता लीमाऽस्येत्यपि कपिकुलाधीतचपलशुजोपयोगरूपः संप्रज्ञातः , अपश्चिमविकल्पनिर्वचनबध्यार्थिकोपयोगजनितलेशतो वा संप्रज्ञातो लयरूपः, तेन बाधितो
स्वभावोद्वान्तत्वं विदधति परीक्षा दि सुधियः । बाधितानुवृत्या स्थापितः , संसारो यैः, कुतस्तत्रितयानुगतो
न यद ध्यानस्याङ्गं तदिह भगवद्पमपि किं, वादग्रन्थ शति ध्यानदशायां निश्चयभक्तिस्थितानामस्माकं सर्वत्र
जगवीलाहेतुर्बहुविधमदृष्टं जनयति ॥२॥" इति समये च परिणामो, व्युत्थाने व्यवहारजक्तौ तु परपक्कदूष.
ततस्त्वबिम्बासम्बनध्यानानन्तररूपेध्याते सति जुषि रूपमाणमसंभावनाविपरीतभावनानिरासायैव, एतेन रागद्वेषकालु
प्रधानं भवेत्, सर्वेषां रूपाणां ततो निकृष्टत्वात, सर्वोत्कृष्टत्वेयमित्युचितत्वमात्रं वदितं जवति ॥ १६॥
नैव भगवदूपत्य ध्येयत्वात् ।
तदाहःअथ साहात स्तुतिमेवाह कतिपयैः
"सर्वजगम्तिमतिशय-संदोहसमृद्धिसंयुक्तम् । दर्श दर्शमवापमव्ययमुदं विद्योतमाना लस
ध्येयं जिनेन्द्ररूपं, सदसि गदनतत्परं चैव ॥ १॥ द्विश्वासं प्रतिमामकेन रहित ! स्वान्ते सदानन्द ! याम् ।
सिंहासने निविष्ट, छत्रत्रबकल्पपादपस्याधः। सा धत्ते स्वरसप्रसृत्वरगुणस्थानोचितामानमद्
सत्त्वार्थसंप्रवृत्तं, देशनया कान्तमत्यर्थम् ॥२॥ विश्वा संप्रति मामके नरहित ! स्वान्ते सदानं दयाम् ॥७॥ आधीनां परमौषध-मव्याहतमखिलसंपदा बीजम् । (दर्श दर्शमिति ) अकेन रहित सर्वदुःखविप्रमुक्त, अत
चक्रादिलकणयुतं, सर्वोत्तमपुण्यनिर्माणम ॥३॥ एव सदानन्दं ! संप्रति याग्यानन्द, ! ते तव प्रतिमां मूर्ति
निर्वाणसाधनं भुवि, भन्यानामतुलमाहात्म्यम् । म् । कीदृशीम, सद्भावस्थापनामित्यर्थः । यां दर्श दर्श रष्ट्वा
सुरसिहयोगिवन्ध, वरेण्यशब्दाभिधेयं च" ॥ इति १ प्रतिप्रवर्षमानशुजपरिणामोऽहम्, अव्ययमुदं विगलितवेद्या- तस्मात् त्वदूपध्यानाद् यद् द्रव्यगुणपर्यायसारश्यं तेन यतस्वन्तरपरब्रह्माऽऽस्वादसोदरशीतरसास्वादमवापं प्रापम, कुत्र, मदभेदबुदयःस्थात्। तमुक्तम्-"जो जाणदि अरहते"इत्यास्वान्ते हृदये , कथम् ?, बसद्विश्वासं लसन् विश्वासो यत्र दितितः,युष्मदस्मत्पदोल्लेखो न भवति, भ्यातृध्यानध्येयानां त्रयायस्यां क्रियायाम, अविश्वस्तस्य रमणीयदर्शनेनापि सुखा- णामेकत्वप्राप्तः। ततः किश्चिदगोचरं,चिन्मयं ज्योतिः, परमनुपम, नवाप्तधर्मेऽपि सविचिकित्सस्य समाध्यलाभात् । तथा प. मसति,तयाने चक्षीणकिल्विषत्वानैश्चयिकाव्यगुणपर्यायसारमार्षम्-"मिच्छासमावन्नेणं अप्पाणणं"न लभते समाधिरि- म्यपर्यालोचनायां त्वमहं च विख्येते, ततश्च निन्नत्वेन शातयोति । हे नरहित ! मनुष्यहितकारिन्, ! सा तव प्रतिमा, संप्रति रभेदस्यायोग्यत्वाशानयुष्मदस्मत्पदयोर्वेदान्तरीत्याऽखएमब्रह्मणि दर्शनजन्यभावनाप्रकर्षकाले, मयि सदानं दयां धत्ते, अभयदा-1 जहदजहल्लकणायामतुलं यद् निर्विकल्पकसाक्षात्काररूपनसहितं दयावृत्ति पोषयति,ज्ञानोत्कर्षस्य निश्चयचारित्रस्य पर. कानमाविर्भवति, दतया, अर्थव्युत्क्रान्ता मेदग्राहिमच्यार्थोपमेश्वरानुग्रहजनितस्य तदुभयस्वरूपत्वात्,ज्ञानोत्कर्षश्चातिशयि- | योगेन वा, सोऽयमनालम्बनयोगश्चरमावश्चकयोगप्राप्तिमाहिनि ता भावेनैवेति । दयां कीदृशीम, स्वरसप्रसृत्वरं मनष्यादि- यद्दर्शनात जवति,सा भगवत्प्रतिमा परमोपकारिणी,तगुणवर्णप्रवत्तेमानं, यद्गुणस्थानं, तमुचितां तदनुरूपाम, अनुग्राद्यानुग्राह ने योगीन्डा अपि न कमा, श्त्यावेदित भवति निनु कथमाकयोग्ययोयोस्तुल्यवृत्तित्वात् । अत एव "अनियोगपरोऽप्या- टशां भगवत्प्रतिमादर्शनाज्जातप्रमादानां प्राणिनां संभवति,३षु
३१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org