________________
वेश्य
(१२५) चेय
अभिधानराजेन्डः। पातज्ञानेन केवलज्ञानादार तदनिधानात् । उक्तं च-"द्रागस्मा- ॥१॥ तथा-"सिद्धस्स सुहोरासी, सबझापिंमिश्रो जह हवितद्दर्शन-मिषुपातमात्रतो शेयम्। एताद्ध केवलं तदू,शानं यत्तत्पर जा।सोऽणंतवगभइनो, सब्वागासेण माइजा"॥ अत्र सर्वाकाज्योतिः" ॥१॥ इति । सत्यम् । तत्त्वतस्तदानीमेव संभवेऽपि यो- संपिएडनमनन्तवर्गभजन, सर्वाऽऽकाशमानं चानन्तानम्तरूपप्र. ग्यतया प्रागप्युक्ती बाधकानावात् । शुक्लभ्यानवत, योगानुभव
दर्शनार्थ, व्यावाधावयसंजातसुखलवानामत्र मेलनाजावाद्वाश्वात्र साक्रीति किं वृथाऽऽडम्बरेण । ए८ ॥
स्तवस्य निरतिशयसिद्धसुखस्य कालेन भेदस्य कर्तुमशक्यत्वाउक्तमेव भावयन्ननिष्ठौति
त्, न हि न्यासीकृतधनकोटिसत्ता घनिनः कालभेदेन निद्यते । किं ब्रह्मैकमयी किमुत्सवमयी श्रेयोमयी किं किमु ,
तदाहुयौगिकाः
"वाबाहक्खयसंजा-यसुहलवभावमेद्विज्जा। ज्ञानानन्दमयी किमुन्नतिमयी किं सर्वशोभामयी।
तत्तो अणंतरुत्तर-खयनावो वा तहा भयो ॥१॥ इत्थं कि किमिति प्रकटपनपरैस्त्वन्मूर्तिरुद्वीतिता, प उ तह निन्नाणं चिय, सुखसवाणं तु एस समुदायो । किं सर्वाविगमेव दर्शयति सख्यानप्रसादान्महः। ए| ते तह भिन्ना संभा-व खउवसम जाव जं हुंति ॥२॥ किं ब्रह्मैकमया ब्रह्मैव एकं प्रचुर स्यां सा, ब्रह्मणैकमयी
ण य तस्स श्मो भावो, साहु सुखं पि हु परंतहा हो। ब्रह्मैकमयी, स्वरूपोत्प्रेक्यम् । एवमग्रऽपि किमुत्सवमयीत्या
बहुविसलवसंजुत्तो, अमयं पि न केवलं अमयं ॥ ३॥ दौ उत्सवादयोऽपि ब्रह्मविवर्ता एव उत्प्रेक्षिताः, तेन नाक्रम
सबकासंपिंगण-मणंतवम्गभयणं जइत्थ सव्वग्गो । दोषः, उत्प्रेक्विते क्रमस्यातन्त्रत्वात् । यथा मनोराज्यमेव तत्र
सव्वागासेण माणं, अणंतगुणदसणथं तु ॥४॥ क्रमप्रवृत्तेः, 'ब्रह्माद्वयस्यान्वन्नवत्प्रमोदम्' इत्यादाविति बोध्यम् ।
तिन्नि चिय एस रासी, एगाणं तु ठाविया हुंति । इत्यममुना प्रकारेण, किं किमिति प्रकल्पनपरैः कविभिः, त्व.
हंदि विससेण तहा, अणतयाऽणतया सम्मं ॥५॥ तिरुद्वीक्विता सती, शानानिवर्तकस्य रूपस्य कुत्राप्यला
तुल्लं च सव्वयं, सब्वेसि हो कालनेपण । भात, सद्भयानप्रसादानिर्विकल्पकलयाऽधिगमात् किंशब्दमव
जह तं कोडीसत्तं, तह तंणास सुहुमाणं ॥६॥ गच्छति यत्तारशं महः स्वप्रकाशज्ञानं दर्शयति । नक्तं च
सव्वं पि कोमिकप्पिय-मसभवणाइ जं भवे वियं । सिद्धस्वरूपं परमा-"सब्वे सरा थियटुंति तका जत्थ णावि ए.
तत्तो तस्सुहसामी-ण होश इह भेप्रो कालो ॥ ७ ॥ ज पयह तत्थ पगाहिआओ एअप्पडहाणस्स से बन्नेसण स.
जह तत्तो अहिगं खलु, होह सरवेण किं वि तो भेश्रो। देण रूवेण" इत्यादि स्वतःसिकता, तत्र च जिज्ञासेति सक
ण हु अज वासकोमी, समयाण | पि सो होइ" Gil लप्रयोजनमौलिभूतपरब्रह्मास्वादप्रदत्वाद् भगवन्मूर्तिदर्शनं त्र
फलस्यानन्दघनत्वेन साधनस्यापि तथात्वं बोध्यम, इत्थं चाव्यानां परमहितमिति द्योत्यते ॥ ६६ ॥
रूपध्यानरूपनिरालम्बनयोगायैव रूपस्तुतिरित्यावेदितं भवति । प्रागर्थगर्भी स्तुतिमाह
तथा च "प्रतिमा स्वल्पवुधानाम्"इत्यादिदर्शनेनाऽपि नव्यामो
हः कार्यः,निरालम्बनयोगादर्वाक स्वल्पबुकीनामित्यादि तदधि. त्वपं परिवर्तता हृदि मम ज्योतिःस्वरूपं प्रनो!,
कारसिके, सालम्बनयोगसंपादकत्वनैव तस्याश्चारतार्थत्वात्। तावद्यावदरूपमुत्तमपदं निष्पापमाविर्भवेत् ।
अन्यथा केवलज्ञानकासाननुवर्ति श्रुतझानमप्यनुपजीव्यं स्यादू यत्रानन्दघने सुरासुरसुखं संपिषिमतं सर्वतो,
देवानां प्रियस्यति न किश्चिदेतदित्यर्थः ॥ १०२ ॥ प्रति०॥ भागेऽनन्ततमेऽपि नैति घटनां कालत्रयीसंजवि ॥१०॥
इति दर्शितं जिनप्रतिमाया यागमोपपतिभ्यां युक्तत्वम् । स्वान्तं शुष्यति दह्यते च नयनं जस्मीभवत्याननं,
(२४) तत्र जिनजवनकारणविधिःदृष्टा त्वत्पतिमामपीह कुधियामित्याप्तसप्तात्मनाम् ।
नमिऊण वच्छमाणं, वोच्चं जिणभवणकारणविहाणं । अस्माकं स्वनिमेषविस्मितदृशां रागादियां पश्यतां ,
संखवो पहत्यं, गुरूवएसाणुसारेणं ॥ १॥ सान्धानन्दसुधानिमजनसुखं व्यक्तीजवत्यन्वहम्।।१०१॥
नत्वा प्रणम्य, वर्षमानं महावीरम्, वक्ष्ये भणिभ्यामि, मन्दारअमचारुपुष्पनिकरैर्वृन्दारकैरर्चिता ,
जिनभवनकारणविधानमहदायतनविधापनविधिम, संपतः
समासेन,न पुनर्विस्तरतः पूर्वस्वित, महाथै बृहदनिधेयं,न तु सवृन्दाभिनतस्य निर्वृतिलताकन्दायमानस्य ते ।।
संक्तिप्तत्वनाल्पसूत्रतयाऽल्पार्थम, गुरूपदेशानुसारेण प्राचानिस्यन्दात् स्नपनामृतस्य जगतीं पान्तीममन्दामया- | यशिकाऽऽनुरूप्येण, न तु स्वोत्प्रेक्तितया,व्याभिचारित्वाशङ्कया वस्कन्दात्पनिमा जिनेन्द्र परमानन्दाय बन्दामहे ॥१०॥ तस्यानादेयताप्रसंगादिति गाथार्थः॥१॥ (त्वदूरूपमिबि हे प्रजो! मम हृदि स्वद्रूपं तव रूपं परिवर्तताम- 'जिननवनकारणविधानं वक्ष्ये' इत्युक्तं, जिनजवन नेकधा येन केन प्रकारेण परिणमतु, किंवत् ?, यावद् कीण
च येन कारयितव्यं, तमादौ तावनिरूपयन्नाहकिल्विषमरूपं रूपरहितं, उत्तमपदं फलीचुतं साधनीभूतम- अहिगारिणा इमं खलु, कारेयध्वं विवजए दोसो। प्रतिपाति, ध्याने नाविर्भवेत्तावत्, उत्तमपदमभिष्टौति-यत्र य. स्मिन्नानन्दघने श्रानन्दैकरसे,कालत्रयीसंजवि सर्वतः संपिएिक
प्राणाभंगाउ चिय, धम्मो आणाएँ पडिबको ॥२॥ तमेकराशीकृतं सुरासुरसुखमनन्ततमेऽपि नागे घटनां नैति,अ. अधिकारिणा तत्कारणयोग्यतावतैव, इदं जिननवनम, खलुनन्तानन्तमित्यर्थः। यदार्पम्-"सुरासुरसहसमतं,सब्धका पिडि- रवधारणे । तस्य च प्रयोगः प्रागुपदर्शित एव । कारयितव्यं य अनंतगुणं । ण वि पाये मुत्तिसुई-ऽणतेहि विवेगवम्गोर्टि" विधापयितव्यम् । अथ किमित्यधिकारिणवेत्युच्यते ?, श्त्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org