________________
चेश्य
चेश्य
विपर्यये विपरीतत्वे, अनधिकारिकारण इत्यर्थः । दोषो दूषण- तथेति समुच्चये । सोऽपि धर्मरागी श्रुतचारित्रलक्षण धर्मानुरशुभकर्मवन्धलक्षणम् । ननु संसारसरितरणतरकाण्डकल्पकः, धर्माननुरागी ह्युक्त गुणक एकला पोपेतो न जिनभवनविधाने यस्तदविचापि कथं दोष हत्याह श्रामादेव श्राप्त प्रवर्तते प्रवृतावपि नाभिप्रेतफलसिद्धिभागिति मासाधिकावचनोल्लङ्घनादेवः श्राज्ञा चैवं द्रव्यस्तवं प्रति व्यवस्थिता - री । चशब्दः समुच्चयार्थ पवेति ॥ तथा गुरवः पूज्याः, लौकिका "कसिपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । सं- लोकोत्तराध लीफिका दिया सोकोसरा सारपयकरणे, दन्यत् दितो ॥ १ ॥" अधाशा स्तु धर्माचार्यादयः तेषां पूजाकरणे यथोचितविनयाद्यचवि ये कथं दोष इत्याह-धर्मोस्तवादिरूपः आज्ञायामा- धौ, रतिरासक्तिर्यस्य स तथा गुरुपूजाकरणरतो वा, एवंविसवचने, प्रतिबको नियतो वर्त्तते यतोऽतस्तद्भङ्गे दोष एव, घोदि जनप्रियत्वेन ससहायतया समारब्धसाधनसमर्थो नवधर्मप्रचलन इति गाथार्थः ॥ २ ॥ ति तथा वादिगुण एव च शु
,
।
3
आशाप्रतिबद्धत्वमेव धर्मस्य दर्शयन्नाहआराहणाऍ तीए, पूर्व पारं विराट्याए
दादयोऽह गुणा राद्यथा-"पणं चैप धार तथा ऊहापोहविज्ञानं तत्वानं तु श्रीगुणाः ॥ १ ॥ तैः समन्वित एव च । चैवशब्दौ समुच्चयावधारणार्थौ नियोजितावेव विधो हि शास्त्रसंस्कृतबुद्धिरवेनासा साधो भवति । अस्यैव विशेषमाह-हाविद्वान् कस्ये त्याह-अधिकृतविद्यानस्य जिनभवनकारणवि एवंविधेन दिया
1
Jain Education International
।
आराधनया पालनया
9
एवं धम्मरहस्तं विषयं बुद्धिमते ॥ ३ ॥ पञ्चमी सप्तम्योर्वैकवचनं व्याख्येयम् । तस्या श्राज्ञायाः पुण्यं शुभकर्म जवति । पुण्यं च धर्म एकत्वस्य पापमशुभं कर्म नवति । विरा धनया तु बाधया पुनः आशाया एव धर्म्मनिमित्ततां प्रति पुर स्करणायाऽऽह एतदनन्तरोक्तमाराधनाविराधना रूपं विधिनिबेधद्वारेण धर्मरहस्यं कुशल कर्म गुहाम, विज्ञेयं ज्ञातव्यम्, वुद्धिमद्भिः पण्डितैः यतः पारलौकिकेषु विधिष्वाज्ञात एव प्रवृत्तिनिवृत्ती जवतः, प्रत्यक्कादीनां तत्राप्रवृत्तेः, अनाप्तवचनस्य च व्यभिचारित्वादिति बानिय चान्तरात्मनो वचनम् धर्मतत्संस्थो मीनीन्द्र चैतदिह परमम् ॥ १ ॥ " इति गाथार्थः ॥ ३ ॥
"
तदेवं जिनभवनकारणविधानाधिकारिणं प्रस्ताव्य तमेव गाथयुग्मेन निदर्शयन्नाह -
कुलजो । ॥ ४ ॥
अहिगारी न गिहत्थो, सुहसयणो वित्तसंजु खुद धिवलिओ, महत धम्मरागी य गुरुपूयाकरण, मुस्सागुणसंगओ चैव । या ढिग विहास धणियमाणप्पहाणोय ||५| अधिकारी तु योग्यः पुनर्जिनभवनविधौ गृहस्थोऽगारी, न तु साधुः, विशेषप्रतिज्ञारूढत्वात्तस्य । सोऽपि न सामान्यः, इत आह-स्वजनोऽम्पिकः अशुनस्वजनो हि स्वज नानां लोकधर्म्मविरुरूचारित्वेन न शुत्रभाववृद्धिमवाप्नोति, न च प्रवचनं प्रजावयितुमलम् । एतद् द्वयार्थमेव हि जिनभवनारम्भो विवेकिनामिति । सोऽपि वित्तसंयुतो मध्यपतिः अनीशस्य हि तदारम्यमपि न सिद्ध्यति तसि च सेाजनं भवति पराज्यर्धनद्वारा जनहास्यो भवति"अहो जिनजनकारणव्याजेनायं कुटुम्वं पुष्णाति इतिसंभाव माहेतुत्वादिति । सोऽपि कुलजः प्रशस्य कुलजातो ऽनिन्य कुलजातो वा । अन्यथाविधेन हि विहितं तन्नात्यन्तं लोकादेयं स्यादिति । सोऽप्यक्षुषोऽकृपणः कृपणो द्यौचित्येन द्रव्यव्ययकरणाशक्तत्वान्न तत्साधनाय शासनप्रभावनाय चालम् । अथवाऽक्रूरेण हि परोपाकियाजनद्वेष्येण कृतं सदाय सनं सन्मत्सरेण जनद्वयं स्यादिति । सोऽपि धृतिबकि चि समाधानणसामर्थ्ययुक्तः प्रतियलविटीनो हि इव्यय्य ये पश्चात्तापान पुण्यभाजनं भवति । सोऽपि मतिमान् बुद्धियुक्तः, मतिविहीनो अनुपायप्रवृत्तेन दृष्टादृष्टफखजाकू भवति ।
9
,
(१२५)
अभिधान राजेन्द्रः ।
1
,
तथा
म्, आशाप्रधानश्चागमपरतन्त्रश्च ; एतेन हि तत्कारितं लोकोप्रयत्न निर्वाणभवयवार्थः । इति गाथाद्वयार्थः ॥ ५ ॥
,
अथ कस्मादस्यैयं गुगगम्यत इत्याहएसो गुणकि जोगा, अरोगता ती विओोगा । गुणरयणविवरणं तं कारितो दिवं कुइ ॥ ६ ॥ एषोऽनन्तरोको जिनभवनविधानाधिकारी, गुणद्धियोगादनन्तरोक्त गुणश्री युक्तत्वात्, अत एव तस्या गुणर्सेर्विनियोगात् स्वकीये स्वकीये कार्ये व्यापारणाद्, श्रत एव गुणरत्नवितरणेन सम्यक्त्वपीजसम्यन्नादिकृणगुणमाणिक्याने अनेका नामिति संबन्धनीयम् । तज्जिननघनं कारयन विधापयन्, हितं श्रेयः करोति विदधाति, अनेक सत्वानामात्मनो बेति । श्रतो दिगणोऽन्विष्यते इति गाथार्थः ॥ ६ ॥ गुणरत्नावतरणेनेत्युक्तं तत्पुनरस्य यथा स्यात्तथा दर्शयन्नाह - तं तह परमार्थ, द के गुणरागिणी मगं ।
2
3
अछेउ तस्सची मुभावाओ पचति ॥ 9 ॥ तं जननयनकारणाधिकारिणम तथा तेन प्रकारणोक पानुरूपलक्षणेन प्रवर्तमान जिनमनविधी पदमानम् - ष्ट्रा उपलभ्य, केचिदेकतमे जीवाः । किंविधाः ?, गुणरागि यो गुणपपात तदन्येषां मार्यादिप्रतिमार्गे सम्यग्दर्शनादिकं मोकपथम् प्रतिपद्यन्त इति योगः । अन्ये तु मार्गप्रतिपत्तयोऽपरे पुनः तस्य मार्गस्य बीजं हेतुप्रवचनप्रशंसादिकम् । कुत इत्याह-शुभभावात् शोभनपरिक्षामाद्गुवानुरागरूपाद प्रतिपद्यन्ते समाप इति गाथार्थः ॥ ७ ॥
3
शुभभावाद बीजे प्रतिपद्यन्त इति यदुक्तं तत्समर्थनार्थमाह
:;
?
For Private & Personal Use Only
जो हिजाबो खलु सम्मन्नुपपम्बि होइ परिभुको सोच्चिवजाय बी, बाहीए तेयार ॥ ६ ॥ य एवन्यादिरूपतया सामानावा प्रशस्तपरि
www.jainelibrary.org