________________
चेहय
(१२६०)
अनिधानराजेन्द्रः। णामः प्रशंसादिरूपः , खलुक्यालङ्कारे, सर्वशमते सर्ववेदि-| अन्योऽन्यस्य च तो जावं , लक्षयामासतुस्तराम ॥ २२ ॥ प्रवचनविषये , तदन्यविषयस्यातथाविधत्वात् । भवति जा- व्याख्यानुवः समुत्थाय, जग्मतुर्भवनं निजम् । यते, परिशुद्धः, न पुनः परानुवृत्यादिदूषणोपेतत्वेनापरिशु- तत्रैको व्याजहावं, यातस्त्वं भावितः किल ॥२३॥ द्धः, स एवासावेव, परिशुद्धः शुभभाव एव , जायते संपते, जैनवाचा न चाऽहं भोः, तदत्र किमु कारणम् ? । बीबमिव बीजं कारणम , बोधेः सम्यग्दर्शनस्य ; अयंचार्यः कथं एकचित्ततयाऽऽख्याता-बावां लोक इयचिरम् ॥२४॥ समर्थनीय इत्याह-स्तेनहातेन चौरोदाहरणेन । तश्चेदम् - श्दानीमत्र संजातं, विभिन्नं चित्तमावयोः। "इहाभूतां नरौ कौ चि-दन्योऽन्यं दृढसौहृदौ ।
सत्र कारणं किं स्या-दन्यो वक्ति स्म विस्मितः ॥ २५ ॥ युवानो साहसोपेतो, चौरी स्वबलगर्विती ॥१॥
सत्यमेवं ममाप्यत्र, विकल्पः संप्रवर्तते । भोगलुब्धौ समस्तच्छा-पूरकाव्यवर्जितौ।
केवलं केवली नूनं, निश्चयं नः करिष्यति ॥२६॥ तो चचौर्य व्यधासिष्टां, भोगवाञ्छाधिमम्बितौ ॥२॥
स एव प्रश्रितोऽत्रार्थे, तद्याताखस्तदंन्तिके । दएमपाशिकलोकेन, संप्राप्तावन्यदा तकौ ।
एवं तौ निश्चयं कृत्वा, प्रातर्यातौ तदन्तिकम् ॥२७॥ नीयमानौ च तो तेन, वध्यस्थानं तपस्विनौ ॥३॥
पप्रच्छतुस्तमाराध्य, विनयेन स्वसंशयम् । दृष्टवन्तौ मुनीन् मान्यान् , मानिमानवसंहतेः।
सोऽप्युवाच पुरैकेन, साधवो वां प्रशंसिताः ।। २८॥ साधूनां सस्क्रियां दृष्ट्वा, तयोरेको ब्यचिन्तयत् ॥४॥
न चान्येन तदेकस्य, जातं बीजस्य तत्फलम् । अहो धन्यतमा पते, मुनयो विमनक्रियाः ।
तद्वोधरूपमन्यस्य , बीजत्वेन न चाभवत् ॥२५॥ स्वकीयगुणसंदोहात, जगतां पूज्यतां गताः ॥५॥
एवं पूर्वभवासेवां, जिननोकां सविस्तराम् । वयं पुनरधन्यानाम-धन्या धनकाजन्या ।
निशम्यैकस्य संजातं, जातेः संस्मरणं क्षणात् ।। ३०॥ विदधाना विरुझानि, वध्यतां प्रापिता जनैः॥६॥
ततोऽसौ प्रत्यये जाते, जातः संवेगभावितः। धिक्कारोपहतात्मानो, यास्यामः कां गतिं मृताः।
प्रावतश्च जिनोदिष्ट, प्रपेदे शासनं शुभम् ॥ ३१ ॥
तत्प्रतिपत्तिसामर्थ्यात् , शुजकर्मानुबन्धतः । ही जाता :स्वनावेन , लोकद्वयविराधकाः ॥ ७ ॥
सिद्धिं यास्यत्यसी काले, परः संसारमेव हि ॥ ३२॥ तदेवं साधु साधूनां, वृत्तं वारितकल्मषम्।
ततः स्थापितमेतेन, भावो जैनमताश्रयः। विपरीतो मतोऽस्माक-मस्मात् कल्याणकं कुतः? ॥ ७॥ स्वल्पोऽपि जायते बीजं, निर्वाणसुखसंपदाम ॥ ३३॥ अन्यः पुनरुदासीनो, जवति स्म मुनीनजि ।
इति गाथार्थः॥८॥ गुणरागादवांपैको, बोधिवीजं न चापरः ॥६॥ ततस्तनुकषावत्वा-दानशीलतया च तौ।
एवं जिनजवनकारणाधिकारी सप्रसनोऽभिहितोऽथाधिकनरजन्मोचित कर्म, बम्वन्तावनिन्दितम् ॥१०॥
तमेघ जिननवनविधिमुपदर्शयन्नाहमृत्वा च तौ समुत्पन्नौ, कौशाम्न्यां पुरि वाणिजौ । जिणनवणकारणविही, मुघा नूमी दलं च कट्ठाई । जातौ चानिन्दिताचारी, वणिग्धर्मपरायणौ ॥११॥
भियगाणसंधाणं, सासयबुद्धी य जयणा य ॥६॥ जन्मान्तरीयसंस्कारा-दाबाबत्वात्तयोरजूत् । अत्यन्तमित्रताजावो, लोकाश्चर्यविधायकः॥१२॥
जिनभवनकारणविधिरुक्तशब्दार्थः, किंधिध इत्याह-शुका रोचते च यदेकस्य, तदन्यस्यापि रोचते।
निर्दोषा, काऽसौ?, भूमिः केत्र, तया दलं चोपादानकारणं, किंततो लोके गतौ स्याति-मेकचित्तांविमाविति ॥१३॥
भूतम् ? , काष्ठादि दारुपाषाणप्रभृति, शुद्धमिति प्रक्रमः । तथा ततः कुबोचितं कर्म, कुर्वतोर्यान्ति वासराः।
भृतकानां कर्मकराणामनतिसन्धानमवश्चनं भृतकानतिसन्धाअन्यदा नुवनानन्दी प्राप्तस्तत्र जिनेश्वरः ॥ १४ ॥
नम् । तथा स्वाशयस्य शोभनाध्यवसायस्य, स्वकीयाध्यवसा
यस्य वा, वृशिर्वर्द्धनं स्वाशयवृद्धिः, सा च । तथा यतनाच यजगवान् श्रीमहावीरः, श्वाकुकुलनन्दनः ।
थाशक्ति गुरुदोषत्यागेतरदोषाश्रयणम् साचा चशब्दासमुच्चवाग्नीरैर्जनसंताप-शमने ऽम्भोदसन्निनः॥१५॥ विदधुस्तस्य गीर्वाणाः, व्याख्याभूमि मनोहराम ।
यार्थाः। श्ह नूम्यादीनि जिनमवनविधेरङ्गानीत्यङ्गाङ्गिनोरजेदोतत्राऽसौ धर्ममाचख्यौ. सनरामरपर्षदि ॥ १६॥
पचारात जिनभवनविधिभूम्यादीनीति समानाधिकरणेनोक्तम् । तमागतं समाकर्य, कौशाम्बीवासिनो जनाः ।
इति द्वारगाथासमासार्थः । पञ्चा० ७ विव० । षो० ।
ध० द्विा०। राजादयः समाजग्मुर्वन्दितुं तत्पदाम्बुजम् ॥ १७ ॥ तावपि श्रेष्ठिसत्सून, कुतूहलपरायणी ।
शुका भूमिरित्युक्तमतस्तां दर्शयन्नाहजनेन सार्कमायाती, जिननायकसन्निधौ ॥ १७ ॥
दव्वे भावे य तहा, सुघा जमी पएसऽकीला य । जिनस्तु देशयामास, मोकमार्ग सनातनम् । सत्त्वानां सर्वकल्याण-कारणं करुणापरः ॥ १५ ॥
दन्वेऽपीतिगरहिया, अमेसि होइ जावे ॥१॥ ततस्तयोर्वणिक्सून्यो-रेकस्य तजिनोदितम् ।
व्ये अव्यमाश्रित्य, जावे भावमाथित्य, चशब्दः समुच्चये। श्रमानमार्गमायाति, भाव्यतेऽथ स मानसे ॥२०॥
तथा तेन वक्ष्यमाणप्रकारण विशिष्टप्रदेशादिलकणेन, किमिस्फाराको मस्तकं धुन्वन, कर्णपर्णपुटार्पितम् ।
त्याह-शुका नूमिर्निर्दोषा जिनभवनोचितभूः , द्विविधा भवरोमाञ्चितः पिवत्युच्चै--र्जिनवाक्यं यथाऽमृतम् ॥ २१॥ ति । तत्राऽऽद्यां तावदाह-प्रदेशे विशिष्टजनोचितनूभागे, तथा तदन्यस्य तदाभाति, बालुकाकवयोपमम् ।
अकीला च शङ्करहिता। उपलकणत्वादस्थ्यादिशल्यरहिताच,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org