________________
(१९६१) चेश्य अभिघानराजेन्द्रः।
चेइय व्ये व्यतः, शुभा मिर्जवतीति प्रकृतम् । अथ द्वितीयामाह- धर्मार्थ जिनभवनोद्देशेन कर्मक्कयनिमित्तम, सद्यतेनोद्यम अप्रीतिकरहिता अप्रीतिवर्जिता। इहाप्रोतिकशब्दस्यान्येपामि- कुर्वता, सर्वस्य समस्तस्य जघन्यादिजनस्य, अप्रीतिकमप्रेम, त्येत्पदसापेक्षस्यापि समासः, तथा दर्शनादिति । अन्येषां परे| न कर्तव्यं न विधातव्यं, धर्मविरुरूत्वादस्याप्रीतिनियोगाच षाम, भवति वर्तते, भावे तु भावतःपुनः, शुका भूमिरिति जिनभवनविघातादिप्रवृत्ती दीर्घसंसारजाजनं जयन्तीत्यता:प्रस्तुतमेवेति गाथार्थः ॥१०॥
प्रीतिकरहिता भावतः शुद्धा भवति भूमिरिति हृदयम् । न विशिष्टजनाऽऽकीर्णप्रदेशे जिमभवनमिव्यतः शुका
केवलं जिननवनविधिरूपं धर्ममिच्छता पराप्रीतिकं न कार्य, भवतीत्युक्तमन्यत्र पुनरशुद्धा भवति, दोषसंभवात् ।
किंतु इत्येवमप्रीतिवर्जनेन, संयमोऽप्याश्रयनिरोधोऽपि, आस्तां अथैतदर्शयन्नाह
जिनभवनम, श्रेयान् प्रशस्यः, अथ कथमयमर्थः सिक इ.
त्पाह-अत्र च इह पुनः, पराप्रीतिपरिहारेण संयमस्य श्रेयअपदेसम्मि ण वुखी, कारवणे जिणघरस्स ए य पूजा ।
स्त्धे प्रत्येतव्ये, भगवान् महावीरः, उदाहरणं ज्ञातम । उदासाहणमणगुवाओ, किरियाणासो उ अवधाए ॥ ११ ॥ हरणप्रयोगश्चैवम्-ये संयमार्थिनस्ते पराप्रीतिकं न कुर्वन्ति, अप्रदेशे, नमः कुत्सार्थत्वादलाकणिकत्वेनाशिष्टजनाकीर्णत्वेन संयमाथित्वादेव, यथा भगवान् । इति गाथार्थः ॥ १४ ॥ या कुत्सिते प्रदेशे, (कारवणे त्ति) कारणे विधापने, जिनगृ.
एतदेव दर्शयन्नाहहस्याऽहनिवासस्य, न वृफिर्नानुदिनं स्फातिनवति, अपन.
सो तावसासमाओ, तेसिं अप्पत्तियं मुणेऊणं । कणसामर्थ्यादसजनसामर्थ्याच। अत एव न न नैव, पूजा अर्चा तस्य भवति । जिनविम्बपूजाऽपि जिनभवनपूजा विवक्तिता,
परमं अबोहिवीयं, ततो गतो हंतकाने वि ॥ १५॥ बिम्बानां तदाश्रितस्वेनोपचारादिति । तथा साधूनां संयता- स भगवान्, यः पूर्वगाथायामुदाहरणतयोक्तः,तापसाश्रमात्पानाम, अननुपातोऽनागमन, चैत्यवन्दनाधर्थ वेश्याषिङ्गादिभ्यो खण्डिकविशेषनिवासात, तेषां तापसानाम, अप्रीतिकमणीतिधर्मवंशभयात, अथापतन्ति ते तत्र तदा यद्भवति तदाह-| म, (मुणेळणं ति) ज्ञात्वा, परममात्यन्तिकम, प्रबोधिबी. क्रियानाशः स्वाचार,शो विटचेष्टादर्शनवचनश्रवणादिभिः | जं सम्यग्दर्शनानावहेतुम, ततस्तस्माद्यत्र तापसाश्रमे वर्षासाधूनां भवति । तुशब्दः पुनरथों जिनक्रमश्च । अवपाते तु घासः कर्तुमारब्धः, गतो निर्गतः, " हंतेति" कोमलामन्त्रतत्रागमने पुनः । रति गाथार्थः ॥ ११ ॥
णे, प्रत्यवधारणे वा । अकासेऽपि साधूनां विहारासमयेऽपि, तथा
प्रावृत्रीत्यर्थः । विहारकालश्चासौ, यंदाह-"नो कप्पड निरगंसासणगरिहा लोए, अहिगरणं कुच्छियाण संपाए ।
थाण वा निग्गंधीण वा पढमपाउसंसि गामाणुग्गामं दूर
जित्तए।" तथा-" दगबाहवत्तणो, हरियतणाणं च बाहि. आणादीया दोसा, संसारणिबंधणा घोरा ॥१॥
याईसु । प्रायाविराहणाओ, न जई वासासु विहरति ॥१॥" शासनगर्दा प्रवचननिन्दा,"एवंप्राया एव ह्येते जैनाः, ये वेश्या- काल एव किल गच्छन्ति साधव इत्यर्थसंसूचकोऽपिशब्दः, पाटकमद्यापणपाटकबूतखलकमत्स्यबन्धादिपाटकादिषु जिना- इत्यतरार्थः । जावार्थः कथानकगम्यः । तश्चेदमयतनं विधापयन्ति" इत्येवंरूपा । लोके जनमध्ये,तथाऽधिकरणं
"जिनः श्रीमान् महावीरो, वारितान्तरशात्रवः। कलहो भवति, कुत्सितानां निन्द्यानां मद्यपप्रभृतीनां, संपाते
प्राज्यं राज्यं परित्यज्य, प्रव्रज्यां प्रतिपद्य च ॥१॥ समागमे सति । ते दि निवार्यमाणाः कलहायोत्तिष्ठन्ते । तथा
निःसङ्गोऽतिमहासत्त्वः, सत्त्वानां रक्कणोद्यतः । अत्रैवाऽऽझादयः, आझाभङ्गानवस्थाप्यमिथ्यात्वविराधना दोषा
प्रामादिसंकुलां पृथ्वीं, उनस्थो विहरबसी ॥२॥ जवन्ति । किनूताः?, संसारनिबन्धनाः नवहतबः, घोरा दा- मथुराकाभिधं ग्राम, संप्राप्तस्तत्र चाश्रयः। रुणाः । इति गाथार्थः ॥ १२॥
द्यमानाभिधानानां, पाखण्डिगृहिणामन्त ॥ ३ ॥ अकीला चेत्युक्तं, तत्र सकीलायां दोषमाह
तेषां कुलपतिर्मित्र-मासीद्भगवतः पितुः । कीलादिसवजोगा, होति अणिव्वाणमादिया दोसा ।
महावीरमसौ दृष्टा, संभ्रमेण समुत्थितः ॥४॥
स्नेहादालिङ्गनार्थाय , श्रीजिनस्य ततो जिनः। एएसि वज्जएटा, जइज्ज श्ह मुत्तविहिणा न ॥१३॥
बाहुं प्रसारयामास, तं प्रति प्राक् प्रयोगतः॥५॥ कीबादिशल्ययोगात शिवकाङ्गारास्थिकप्रभृतिशल्यसंबन्धा- सोऽवोचत्सस्ति वेश्मानि, योग्यान्यत्राश्रमे तव । दु, भवन्ति जायन्ते, अनिर्वाणादयोऽनिवृत्त्यर्थहान्यासिछि- ततः कुमार! तिष्ठ त्व-मत्राथ जिननायकः ॥६॥ प्रभृतयः, दोषा दूषणानि, यस्मादेवं तस्मात, एतेषामनिवृत्त्या- एकां तत्र स्थितो रात्रि-मन्यत्र गतवाँस्ततः। दीनामुक्तदोषाणां, वर्जनार्थ परिहारार्थम, यत्नं कुर्यात् । इह गच्छन्तं च जिनं स्नेहा-दवोचत्तापसाधिपः ॥ ७ ॥ जिनभवनं प्रति व्यतो मिशुझौ, सूत्रविधिना तु आगमनी- यद्यत्र रोचते तुभ्यं, तदागत्य विधीयताम् । त्यैवोकलक्षणयेति गाथार्थः ॥ १३ ॥
वर्षावासो जनस्यास्या-नुग्रहार्थ त्वया मुने!॥॥ व्यतो नूमिभिरुक्ता, अथ जावतस्तामाश्रित्य यदुक्कममी. मासानष्टौ विहृत्याथ, तं ग्राममगमज्जिनः । तिकरहितेति तत्र कारणमाह
उपागतासु वर्षासु, मठं चैकमुपाश्रितः॥॥
प्रारम्भे प्रावृषस्तत्र, प्राप्नुवन्ति नवं तृणम् । धम्मत्थमुजएणं, सबस्सापत्तियं ण कायव्वं ।
गोरूपाणि मगनां तत्, प्रचखादुः पुरातनम ॥१०॥ श्य संजमोऽवि से ओ, एत्य य जयवं उदाहरणं ॥१४॥ तापसा वारयन्ति स्म, तानि ते दएमपाणयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org