Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेश्य
चेइय
(१२५३)
अभिधानराजेन्द्रः । समितिगुप्तिसंपन्नो घोरपरीघहोपसर्गसहनदृढशक्तिमान् सन्य- __ "एगचाओ अप्पमिविरया" इत्यन्वयः। “से जहानामए समणोस्तसर्वारम्भपरिग्रहः सदानिरवद्योपदशदाता वाङ्मात्रेणाऽपि वासगा प्रवति" श्रमणोपासकगुणवतो विरताविरतगुणवसावद्यतन्मिधाननुमोदकः परमगनीरचेताः संप्राप्तभवपार शति। ध्यापकत्वस्यैव लाभाद्वस्तुतः श्रमगोपासकपदेन बिरतावि. एतद् हताशस्य मतम् । समूर्छिताऽन्येक्तितघातयतोः सर्ववि. रतपरिचरणाद् गुणस्थानविशेषावच्छिन्ने शक्तिग्रहतात्पर्य श्रम रताविरतयोरत्यन्तभेदाभावाद बालत्वव्यपदेशनिबन्धनाविरते. जोपासकपदाद् बुद्धिविशेषानुगतैर्गुणविशेषैरेव बोधे विरतप रुभयत्राऽविशेषात् पापस्यानत्वविभाजकोपाधिव्याप्यविषय- दादपि व्युत्पत्तिविशेषात्तथैव बोधः समभिरूढनयाश्रयणेन ताका विरतिः सर्वतोऽप्यविरतत्वे द्रव्यतो हिंसादिव्यावृत्तमि- विरताविरतश्रमणोपासकपदार्थभेदस्त्वयाऽज्युपगम्यते चेदेवं ध्यादृष्टिष्वव्याप्तः, सम्यक्त्वाभावस्यैव सर्वतोऽविरतत्वपरि
घटकुम्नादिपदार्थनेदोऽपि किं नान्युपगम्यत एव, परभाषणे च सम्यम्हष्टिब्यावृत्तावप्येकभेदानुगुण्याभावात्फलासि.
विभाजकोपाधिभेदाप्रयुक्तत्वेन विभागाननुकूल इति चेत्, प्र. द्धेः । किं चैवं सम्यग्दृष्टिरपि मिथ्यादर्शनविरत्यविरतिभ्यां मि
कृतेऽपि दीयतां दृष्टिः, “अकसिणपबत्तगाणं" इत्यादिधपक्कपातः। श्यापत्तिरत्र-“एगच्चायो मिच्छादसणसल्लाश्रो प
महानिशीथप्रवचनाद् व्यस्तवाधिकारिणो बिरताविरतान
देशविरताः इति चेत्, महानिशीथध्वान्तावलसितमेतद्देवानां मिविरयाप जाव अप्पमिविरयाए जाश्रो अप्पडिविरया" इति पाठस्वरसादिति चेत् । न । तस्याकारानाकारादिविषयत्वेन मू
प्रियस्य । तत्र हि विशिष्य देशविरतकृत्यमेतदानादिचतुष्कं तु.
त्यफलं चेति व्यक्तमुपदर्शितमेवाधस्तात् । यत्तु कृत्मसंयमविलगुणविरत्यभावापेक्तयैवाविरतेय॑वस्थापितत्वात, सम्यक्त्वा
दां पुष्पाद्यर्चने नाधिकारात श्रमणोपासका अपि न तदधिकाभावेन विरतिरेवेति तु कृतमेव जाषितं,का तवाऽऽहोपुरुषिका?,
रिण इति तदधिकारित्वेनोक्ता विरताविरता एवेति चेत, अहो एतेन तृतीयभक्तोऽपि विलूनशीर्षः, संपूर्णकाने चाविरतेरेवै
भवान पामरादपि पामरोऽस्ति, यः कृत्स्नसंयमविद इत्यस्य वृ. कस्याः साम्राज्यात् । यत्किञ्चिदर्थाथद्धाने तु " एकस्मिन्जयर्थे
त्तिकृदुक्तमर्थमपि न जानाति । कृत्स्नसंयमाश्च ते विदो वि. संदिग्धेऽहति तु निश्चयो नष्टः" इति न्यायात् संपूर्णचकानानावान्मिथ्यात्वस्यैवावस्थितेः । चतुर्थे भने तु सैव मि
छांस इत्येव हि वृत्तिकृता विवृतमिति । यदि च श्रमणोपासक
महिमलब्धकृत्स्नसंयमपरिझानेन देशविरताः पुष्पाद्यर्चनेनाध्यादिसंक्षेपरुचिसम्यक्त्वाभावाद्देशतो विरत्या देशविरतिः
धियुः, तदा देवा अपि कृतजिनादिसेवाः पुस्तकरत्नवाचनोपसंपन्नेति केयं वाचोयुक्तिर्यदुतसर्वतो विरताविरतिः। ननु देश
लब्धधर्मव्यवसायाः सम्यक्त्वोपबृंहितनिर्मलावधिज्ञानेनागम्य विरतिविशेषपरिज्ञानाजावेऽपि तादृशसम्यक्त्वेन माषतुषादीनां
व्यवहारप्रियाः कथं तन्नाऽपि कुर्युः । अत पवार्चितपुष्पादिभिः सर्वविरतिरप्यखएका प्रसिति किमपराद्धं देशविरत्या,येना
रेव ते जिनपूजां कुर्वन्तीति चेत, अहो सुम्पकमातृष्वसः! केनेई स्य तद्वतान भवेत् । एवं बदतश्च सिकान्तले शमपि नाधातवान्
तव कर्णे सूचितं, यन्नदीपुष्करिणीकमलादीन्यचित्तान्येवेति हताशः तथा चोक्तं भगवत्याम्-" से नूर्ण नंते ! 'तमेव सव्वं
सचित्तपुप्पादिना पूजाध्यवसाये अव्यतः पापाच्युपगमेऽचिणीसंकं, जिणेहि पवेश्अं'? हंता गोयमा! तमेव सव्वं । से नूर्ण
तपुष्पादिना ततो भावतः पापस्य दुर्निवारत्वात् महिषव्यापाभंते ! एवं मणे धारेमाणे एवं पकरेमाणे आणाए आराहए
दन श्व शौकरिकस्य किमिति मुग्धबन्धनार्थ कृत्रिमपुष्पादिना भवति ? हंता गोयमा! तं चेव" त्ति । जीवविशेषपरिज्ञानाभा
पूजां व्यवस्थापयति । एवं हि स्नानजलादिनैवाभिषेको वेन मूलतः सम्यक्त्वाभावोक्तौ षटकायपरिज्ञानघतोऽपि स्या
ऽपि पाच्या, मूत्रत एव निषेधे किं न भाषसे दुरन्तसंद्वादसाधनानभिज्ञस्य न सम्यक्त्वमित्युपरितनोद्दिष्टं तथ सब
सारकारणं धारम्नशङ्काम । तदाहुः श्रीहरिभसूरयः-"मिन्छजालायते । तदुक्तं सम्मतौ-"गज्जीवनिकाए स-दहमाणो
मस्थारंजवओ, धम्मेणारंजयो अणाभोगा। लोए पवयणवसा, न सद्दहइ नावा। हंदी अपजवेखं, सद्दहणा हो अवित्रत्ता"।१।
अवोहिवाय ति दोसाय ॥१॥" इन्जाभिषेके जलादिग्रहणं प्रकरणोक्तिरियमिति चेत, किमुत्तरादावपि नाराधितां स्पृश
जिनपूजार्थ तु तत्रत्यस्यैवेत्यत्र तु कारणं मङ्गलार्थत्वनिस्यति । तमुक्तम्-“दावाण सव्वभासा, सव्वयमाणेहि जस्स - भक्त्यर्थत्वादीनि, मा विप्रियं कुरु, अभिगमवचनं तु वलका । सव्वाहि णयविहीहि, विरतरुई यत्ति णायब्वो" ॥१॥ योग्यतया भोगाङ्गं सचित्तपरिहारविषयं, यथा घटमाहरेत्ति।विशेषानावेऽपि सामान्याक्षतिश्चावयोस्तुल्या । एवं "ण श्म
त्यत्र घटपदं योग्यतया विजेतरविषयम् । अन्यथा सबालकसकमागारमावसंतेहिं" इत्यादिनाऽपिन व्यामोहः कार्यः। सूत्र
स्त्रियो मुनिवन्दने नाभिगच्छेयुः । चैत्यवन्दनजाण्यादौ चाभिस्य नयगम्भीरत्वान्नयगतश्च विचित्रत्वात् । इह तु तव पुस्त- गमेऽचित्तायोज्झनं श्राद्धानां पुष्पादिना पूजाविधान चोरवारिबुडनजयं स्यात् । यदेतत् नक्तिरागण देवपूजाप्रवृत्तावार. क्तमिति किमुपजीव्य विरोधेनाभिगम इति खड्गच्छत्रोपानत्प्र. म्भात् संयमक्षत्या कथं देशविइतित्वेन जक्तिरागेण संजमाप
भृति चिह्नद्रव्यं ध्वजादिरपरित्याज्यं स्यात्, प्रवचनशोभानुगुरिगणनाद्विरत्याविरतिरेव न देशविरतिरिति,तत्तु महामोहानि
णाचित्तव्योपादानमेव द्वितीयार्थ इति चेत्, पृजाद्यवसरे तद. निवेशेनागणिनपरलोकभयस्य तवैव दुस्तरवारिकृताय, अस. नुपयोगिसचित्तद्रव्योज्जनमेव प्रथमार्थ शति किं न दीयते दारम्भपरित्यागेन सदारम्भप्रवृत्तौ शुभयोगः, संयमक्षतिभयाभावात् , भक्तिरागस्य प्रशस्तत्वे दोषाजावात्तस्यैव च दोषत्वे.
दृष्टिः, येन शाकिनीष वाक्वलमेधामन्वेषयसि, पुष्पवहनविकु
र्वणमपि विकरणमात्रसंपादनार्थम, अधोवृत्तजलस्थलजपुष्पन विदुषोऽपि बलात्प्रवृत्तिप्रसङ्गात् । न हि विद्वानपि रागात्क- विकरणस्यैव पाठसिकत्वात्पूजाङ्गे सचित्तशङ्का तदृष्टान्तेनाट्यादसंयमेन प्रवर्तते, श्रमणोपासकानां देशविरतानां पृथग्गु- नेया। एतेन यत्प्रेक्तितं जातिसङ्करवता पूजायामादौ पुष्पायुणवर्णनाद्विरताविरतेयस्तेऽतिरच्यन्ते इति चेत्,अहो बालिश! पमादधर्म एव, तदनन्तर शुभजावसंपत्त्या तु धर्म इति धर्माकेनेदं शिक्षितम् ? किं करुणया विप्रलब्धोऽसि, स्वकर्मणा वा? धर्मसंकर एवेति। तनिरस्तम् । एवं हियागे हिसया प्रागधर्मसूत्रे हि-"एगञ्यायो पाणाइयायाओ अपमिविरया जावजीवाए" मत्तरादानदक्षिणादिना स्वनन्तरं धर्म वदतः सब्रह्मचारिता
३१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386