Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२५१) चेश्य अन्निधानराजन्द्रः ।
चेडय रपानवखरप्रदेशवृष्टिवदिति तीर्थासाधकत्वान्निरर्थकत्वमा- उवलभंते, तेणं तत्थ उजलं विउलं पगाढं कमुअंककसं चंडं शयाशुद्धत्वादभिनवेऽपि ते तथा मिथ्यात्वानुन्नावात् मिश्र- | दुक्खं दुग्गं तिव्वं पुरहिवासं रा वेयणं पञ्चम्भवमाणा पक्कोऽप्यधर्मपक्ष एवावगन्तव्यः , इत्येतदेव दर्शयितुमाह-"जे विहरति । से जहाणामए रुक्खसिया पब्वयम्गे जाए मुझे छिन्ने श्मे भवतीत्यादि "। ये श्मे अनन्तरमुच्यमाना प्रारपियकाः | अम्गे गरुए जो णितं जतो विसमं जतो दुग्गं ततो पवमंति, कन्दमूलफलासिनस्तापसादयो , ये चावसथिका आवसथो एवमेव तहप्पगारे पुरिसजाए गम्भाओ गम्भं जम्माओ नम्म गृहं , तेन चरन्तीत्यावसाथिका गृहिणस्तु कुतश्चित्पापस्था- माराश्रो मारं णरगाओ जरगं दुक्खाओ दुक्खं दाहिणगामिए नानिवृत्ता अपि प्रबलमिथ्यात्वोपहतबुद्धयस्ते यापवासा- णेरए कपहपक्खिए आगमिस्साणं दुबहवोहिए प्रावि भवर, दिना महता कायक्लेशेन देवगतयः केचन प्रवन्ति , तथा- एसधाणे अणारिए अकेवले जाव असव्वदुक्खप्पहीणमग्गे ऽपि ते प्रासुरीयेषु स्थानेषु किल्विषिकेषूत्पद्यन्ते इत्यादि सर्व एगतमिच्छे असाह पढमस्स गणस्स अहम्मपक्खस्स विपूर्वोक्तं जणनीयम् , यावदेकान्तमिथ्यानूतं सर्वथैतदसाध्विति नंगे एवमाहिए । अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स तृतीयस्थानस्य मिश्रकस्याऽयं विनङ्गो विभागः स्वरूपमाख्यात. विनंगे एवमाहिज्जइ-इह खबु पाईण वा० संतेगइया मणुनिति । उक्तान्यधर्ममिश्रस्थानानि । साम्प्रतं तेनाश्रिताः स्थानिनो- स्सा जवंति । तं जहा-अणारंभा अपरिग्गहा धम्मिया धम्माऽभिधीयन्ते। यदि वा प्रकृतमेवान्येन प्रकारण विशेषतरमुच्यते णुगा धम्मा० जाव जे आवन्ने तहप्पगारा सावज्जा अवोहिआ शति संगत्याऽग्रिममालापकत्रयं योजितम्-" अहावरे पढ- कम्मंता परपाणपरियावणकरा कन्जंति,तो विपमिविरया जा. मस्स हाणस्स अहम्मपक्खस्स विभंगे एवमाहिजइह खलु बज्जीवाप,से जहाणामए अणगारा जगवंतो इरिआसमिआ भा. पाईणं वा०सतेगआ मणुस्सा भवंति-गिहत्था महिला महा- सासमिश्रा अणगारवाओ० जाव सव्वगायपडिकम्मविप्पमुरम्भा महापरिग्गहा अधम्मिया अधम्माएमा अधम्मिका अध-| का चिति । तते णं एएणं विहारेणं विहरमाणा बहुरं वासा म्मक्खाई अधम्मपल्लोई अधम्मपावजीविणो अधम्मवलजणा | सामनपरिमार्ग पाउगंति वहु २ आवाहंसि वा अधम्मसीलसमुदायारा अधम्मेणं चेव वित्ति कप्पेभाणा मंसि वा अणुप्पमंसि वा बहुई भत्ताई पच्चक्खित्ता बविहरति । हण बिंद जिंद विगत्तगा बोहिअपाणी चंडा हुई वासाहि अणसणाहिं छेदति २ जस्सहाए कीरइ जग्गरहा खुद्दा साहस्सिा उक्कंचणवंचणमायाणियमिकूमक- भावे मुंमभावे अण्हाणभावे अदंतवणगे उत्तए अणूवरसाइसंपयोगबहुला दुस्सीला दुव्वया दुप्पडिपाणंदा वाहणए भूमिसेज्जाफलगसेजा जाव केसलोए बंजचेरवासे असाहु सव्वाभो पाणाश्वायाओ अप्पमिविरया जावजी- परघरप्पवेसे सका अलकामाणावमाणणाओ होलणाओ जिंदपाए सव्वमो कोदालो. जाव मिच्छादसणसद्धाश्रो अप्पमि- णाम्रो गरहणामो खिसणाओ तज्जणाश्रोतालणाओ उच्चावया विस्या सव्वो एहाणवणुम्मदणवमगंधविलेवणसहफरिसरस- मामकंटया वावीसं परीसहोवसग्मा अहिआसिज्जंति तमास्वगंधमवालंकारामो अप्पडिविरया जावजीवाए सव्वाश्रो माराहेति , तमट्ठमाराहेत्ता चरमेहिं उस्सासनीसासहि अणंतं सगडरहजाणजुगगिल्लिथिद्विसिआ संदमाणिया सयणासण- अणुत्तरं निवाघायं निरावरणं कसिणं परिपुन्नं केवलवरनाणजाणवाहणभोगनोपणपवित्थरविहीओ अप्पमिविरया जावजी. दसणं समुप्पामेति,समुप्पाडेतित्ता तो पच्छा सिझंति वुऊपाए०जावसव्वानो कूडतुबकूममाणाो अप्पडिविरया०सव्वा- तिमुच्चति परिनिव्वायंतिण्जाव सव्वदुकाणमंतं करेंति,एगद्याए ओ प्रारंभसमारंभाओ अप्पडिविरया०सव्वाश्रो करणकारणा- पुण एगे भयंतारोजवंति अवरेपुवकम्मावससेणं कालमासे प्रोअप्पमिविरयाजावजोवाए सव्वाओ पयणपायाणाश्रो अप्पमि- कावं किच्चा अणुत्तरेसु देवलोएसुदेवत्ताए उववत्तारो भवंति, विरयासब्बाओ कुट्टणपिट्टणतजणतामणवहबंधणपरिकिसा. तं जहा-महलिपसुजाव महितीया महज्जुआव्जाव महासुखाश्रो अप्पमिविरया जावज्जीवाए जे आवश्नेतहप्पगारासावजाब- हारविहाराश्ववत्था कडगतुसिनिअनुया पगयकुंमलमगंबोहिमा कम्मंता परपाणपरित्रावणकरा जे अणारिपहिं कज्जति डयनकमपीग्धारी विचित्तवत्थाजरणा विचित्तमालामउलितमो वि अप्पडिविरया जावजीवाए, से जहाणामए के पुरिसे मनमा कडाणगंधपवरवत्थपरिहिश्रा कल्लाणगपवरमद्वाणुकलमसूर० जाब पवमेव ते इत्थिकामेहिं मुच्चिया गिद्धा गढि- बेवधरा भासुरवोदीपलंबवणमालधरा दिब्वेणं रुवणे दिआ अजोयना जाव वासाई चउपंचमाई वा चद्दसमाई वा ब्वेणं वोणं दिवेणं फासणं दिवेणं संघाएणं दिव्येणं अप्पतरो वा भुज्जतरोधा कासं तुंजित्तु भोगभोगाइं पविसुश्त्ता संगणणं दिवाए इलिए दिव्वाए जुईप दिव्वाए पभाए धेरायतणाई संचिणित्ता बहूई पावाई कम्माई उस्सनाई संभा- दिव्वाए गयाए दिव्याए अच्चाए दिव्वणं तेएणं दिवाए रकमेण कम्मुणा से जहाणामए अयगोसइ वा सेलगोल वा लेसाए दसदिसाओ उज्जोवेमाणा पभासेमाणा गतिकल्लामा उदगंसि पक्खित्ते समाणे उदगतलमश्चात्ता अहे धरणितलप- चितिकल्लाणा आगमेसि भद्दया वि भवंति, एसटाणे आरिए० इटाणे भवति । एवमेव तहप्पगारे पुरिसजाते वजवहुले जाव सम्बखप्पहीणमग्गे एगतसम्म साहू दोच्चस्स गणस्स धूतबहुले० जाव अयसवहुले उस्सन्नतसपाणाश्चाई काले धम्मपरकस्स विनंगे एवमाहिए। अहावरे तच्चस्स हाणस्स मी. मासे कालं किया धरणितलमइवश्ता अहे णरगतलप- सगस्स विनंगे एवमाहिज्जर,श्ह खबु पाईणं वा संतेगइया म. ट्ठाणे नवति । तेणं गरगा अंतोवट्टा वाहिं चउरसा अहे
गुस्सा भवंति। तं जहा-अप्पच्छा०जावसुपमिआणंदा साहुजाव खुरप्पसंठाणसंठिया णिच्चंधगारतमसा ववगयगढचंदसू. परपाणपरितावणकरा कज्जति. तओ वि एगच्चायो अप्पमिरनकत्तजोश्सप्पहामदेवसामसरुहिरपूयपडलचिक्खनसित्ता- विरया से जहाणामए समणोवासगा भवंति। अभिगयजीवागुलेवणतला असुई बीसा परमब्भिगंधा० जाव असुभा जीवा नवलपुमपावा. जाव अप्पाणं भावेमाणा विहणरगा असुना णरपसु वेदणाओ। नो चेवणं णरगेसु नेरइया | रति । तेण प्यारूवणं विहारणं विहरमाणा पहुई वासा
णिहाईति य पलायति वासति वा रात वा धिर्ति वा मतिं वा । समणोचासपरिश्रायं पातपति, पानणेतित्ता अवाहसि उपJain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386