Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२४५) चेइय अभिधानराजेन्द्रः।
चेश्य (चैत्यानां न हीति) गच्चान्तरस्य चैत्यानां नतिनोंचिता, के ति,तद्विधिवेयर्थं स्यादिति । अत्रोत्तरम-सत्यं,सा प्रतिष्ठा,देवपामिव ?, सिङ्गिनामिव,गच्छान्तरस्यति संबध्यते । भवयवद्वय विषयोद्देशेन प्रात्मगतवाऽऽत्मनिष्ठव,मुख्या उदिता प्रतिपादिता, प्रदर्शनादत्र पञ्चावयवप्रयोग एवं कर्तव्यः-गच्छान्तरीया प्रति- विधिना जनितस्यात्मगतातिशयस्यादृष्टांशस्य पृजाफलप्रयोजमा न बन्दनीया, गच्छान्तर रगृहीतत्वात्, यो यो गच्छान्तर- कत्वात्,प्रतिष्ठाध्वंसेनैव तदन्यथासिद्धौ संस्काररावंसेनानुभवस्य परिगृहीतः स स अवन्दनीयः, यथा अन्यगच्चसाधुरिति । एत- दानाविध्वंसान चादृष्टस्य तदापत्तेदेवतासान्निध्यमपिन फलमू, द्वचसैव यःमुग्धान् जनान् मोहयति विपर्यासयति-प्रमाणपादि- अहङ्कारममकारान्यतररूपस्य सान्निध्यस्य वीतरागदेवतानयेऽसं. निरस्मद्गुरुनियक्तं तत् सत्यमिति । यः कीदृशः १, आग्रही भघात्। नच चारामासादिस्पर्शनाश्या प्रतिष्ठाजनिता प्रतिमागता अग्निनिवेशमिथ्यात्ववान, तेन किमावश्यकनियुक्त्याख्यशास्त्रमे शक्तिरेव कल्पनीयेति,आत्मनिष्ठफलोद्देशन क्रियमाणस्यात्मगतव न ददृशे न दृष्टम, कीदृशं तत् १, बिङ्गे च दोषगुणयोः किञ्चिदतिशयजनकत्वकल्पनाया एवौचित्वात् । अत एवाऽऽत्म. सत्वात् तथा प्रतिमासु तयोरसत्त्वाद्वैषम्पनिमायकं बैसर-1 गतातिशयस्थ समानाधिकरणपापान्तिकमुक्तिफलकत्वमप्युप. श्यनिर्णयकारि. सिङ्ग इत्यत्र व्यञ्जकत्वात्यविषयत्वे सप्तमी। पद्यते। तदा यस्याः प्रतिष्ठाया सकाशात्परमा सा प्रतिष्ठा, अत्राह-मोक्षोपसमाधानग्रन्थ आवश्यके एवमुपपद्यते, तद्विः भवेत्स्यात्, किस्वरूपा?, जीवायसो जीवरूपलोहस्व,सिद्धता. हारिगते विधौ प्रतिपादिते सत्याह चोदक:-किमनने पर्याया- रूपा कनकता, कस्याः?,स्थाप्ये परमात्मनि समापत्तितःसमान्वेषणेन, सर्वथा नावशुद्धया कर्मापनयनाय जिनप्रणीतलिङ्गमे । पत्तिमासाद्य , कस्मिन् सति ?, कर्ममले दग्धे सति, केन ?, व युक्तं, तसतगुणविचारस्य निष्फलत्वात् । न हि ततगुणप्र- वचनानखेन नियोगवाक्यहुताशनेन ॥ ७ ॥ भावान्नमस्कर्तुनिर्जरा,अपि त्वात्मीयाध्यात्मशुक्रिप्रभवा । प्रतिका मन्वेवमात्मनः प्रतिष्ठितत्वेऽपि प्रतिमाया अप्रतिष्ठि-- (तथाहि "तित्थयरगुणा पमिमा " (५८) आव० ३ ०।
तत्वं स्यात, प्रतिष्ठाकर्तृगतादृष्टवये प्रतिमायाः इत्यादि 'किइकम्म' शब्देऽत्रैव मागे ५१६ पृष्ठे व्याख्यातम् )
पूज्यताऽनापत्तिश्चेत्यत आहसक्तमेव विवेचयन् वादिनो मुग्धतां दर्शयति- विम्बेऽसावुपचारतो निजहृदो नावस्य संकीर्त्यते , लिङ्गे स्वप्रतिबघ्बुद्धिकलनामाज्या नवेन्यता,
पूना स्याद्विहिता विशिष्टफलदा प्राक् प्रत्यजिज्ञाय या। सैकान्तात प्रतिमासु भावनगवनयोगुणोदबोधनात ।
तेनास्यामधिकारिता गुणवतां शुफाऽऽशयस्फूर्तये, तुल्ये वस्तुनि पापकर्मरहिते भावोऽपि चारोप्यते , बैगुण्ये तु ततः स्वतोऽप्युपनतादिष्टं प्रतिष्ठाफलम् ॥१५॥ कूटधव्यतया धृतेऽत्र न पुनर्मोहस्ततः कः सताम् ।।७३॥ बिम्बेऽसौ प्रतिष्ठा,निजहदो निजहृदयसंबन्धिनोभावस्याध्यव(लिङ्गति) लिङ्गे स्वप्रतिबद्धः स्वसंबन्धी योधर्मः तबुद्धि- सायस्थ,उपचारारसंकीर्यते प्रतिष्ठाजनिताऽऽत्मगता समापत्तिकलनात् तद्धीस्मरणात् “एकसंबन्धिशानेऽपरसंबन्धिज्ञानस्य
रेव स्वनिरूपकस्थाप्यालम्बनाध्यवसायसंबन्धेन प्रतिष्ठितत्वस्मारकत्वादिति सद्धर्मोपस्थिती तदालम्बनतया विन्धते- व्यवहारजननीत्यर्थः। या काक् शीघ्रं प्रत्यनिहाय पूजा विहिता त्यर्थः, तथाऽसम्मोपस्थितौ च तदालम्बनतया निन्द्यते- विशिएफलदा स्यात्, विशिष्टं फलमाकारमात्रासम्बनाध्यवसा. त्यर्थः । प्रतिमासु सा सावद्यता एकान्तात, कस्मात् ?, यफलातिशायि,तथा च प्रतिष्ठितविषयकं यथार्थ प्रत्यभिज्ञानमेभावजगवत्संबन्धिनो ये नूयांसो गुणास्तेषामुबोधनात् , ए. व पूजाफलप्रयोजकमिति। तेनास्यां प्रतिष्ठायां, गुणवतां प्रशस्तकेन्द्रियदलनिष्पन्नत्वादेश्व बन्धगतस्य जगवत्कायगतौदारि- गुणवतामधिकारिता, शुरूस्य विशिष्टस्याशयस्य स्फूर्तये उपकवर्गणानिष्पन्नत्वादेरिवानुतदोषस्याप्रयोजकत्वाच्चान्त- स्थितये,विशिष्टगुणवत्प्रतिष्ठितेयमिति प्रत्यनिशाने विशिष्टाध्यरीयसाधुवत्तादृशप्रतिमाया प्रवन्धत्वमित्यप्ययुक्तम, तदध्या- घसायस्य प्रत्यकसिद्धत्वात् । वैगुण्ये तु प्रतिष्ठाविधिसामन्यसं. रोपविषयसद्भाबात् । तदाह-तुल्ये वस्तुन्युभयाभावेनाका- पत्ता तु, प्रत्यनिज्ञानात् स्वतोऽपि उपनताद् बाह्यसामग्री विना रसाम्यवीत, पापकर्मरहिते सावधचेष्टारहिते, प्रावोऽपि मनसोऽप्युपस्थितात प्रतिष्ठाफाम इष्टम् । तऽक्त विशिकायाम्गुणोऽप्यवाप्यते । अत्र वस्तुनि कूटद्रव्यतया धृते चारो
" धमिल्ले घिहु पसा, मणवयणाए पसंसिया चेव । प्यतेऽजगारमर्दक श्व भावाचार्यगुणः, तत्र कः सतां शिष्टानां
भागासगोमयाइदि, पत्थवणाईहि सामगी" ॥ मोहो, यत स्वगच्छीयैव प्रतिमा बन्येति, नान्या, अन्यसाधुवदिति । द्रव्ये हि कतिपयगुणवत्यपि संपूर्णगुणवदध्या
स्थापना मनास स्थापनं,यमुक्तं न्यायसमये-"यत् तु सम्यकसिरोपो युक्तः, प्रतिमायां स्वाकारसाम्येनेत्यागोपालाङ्गनाप्रती
खानुस्मरणपूर्वकमसनम । उक्तं ततस्थापनमिव, कर्तव्य स्थापनं तत्वात् ॥ ७३ ॥
मनसि"॥ इति इत्थं च बाह्यकरणानुपपत्ती, प्रतिष्ठाकर्तुर्गुणानां
प्रायो दुर्लजत्वे वा, कटुकादिगम्बरप्रतिष्ठितद्रव्यमितव्यनिष्पएवं सति प्रतिष्ठावैयर्यमित्याशङ्कय समाधत्ते
नव्यतिरिक्ताःसर्वा अपि प्रतिमा वन्दनीया इति वचनकलापस्य नन्वेवं प्रतिपैकता प्रवदतामिष्टा प्रतिष्ठाऽपि का, हेतुत्वान्यायविदखयानादरोऽपि कर्तृगतोत्कटदोषशब्दाशसत्यं साऽऽत्मगतैव देव विषयोद्देशेन मुख्योदिता । यापरिस्कृतेः । अत एवं साधुवासक्केपादवन्दनीयास्तिस्रोऽपि यस्याः सा वचनानलेन परमा स्थाप्ये समापत्तितो,
वन्दनीयतां नातिकामन्तीति रिचक्रवर्तिनां श्रीहीरनामधे.
यानामाशातः शुझाशयस्फूतरप्रतिहतत्वादिति दिग् ॥ ७५॥ दग्धे कर्ममले नवेत्कनकता जीवायसः सिफता ॥७॥ | (नन्वेवमित्यादि) ननु एवमाकारमात्रेण प्रतिमाया एकतां वन्द्य.
पतेनैव शङ्काशेषोऽपि निरस्त पवेत्याहताप्रयोजिकां प्रवदतां युष्माकं प्रतिष्ठाऽपि का टा,न काचिदिः चैत्येऽनायतनत्वमुक्तमथ यत्तीयोन्तरीयग्रहात, Jain Education Internat३१२ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386