________________
(१२४५) चेइय अभिधानराजेन्द्रः।
चेश्य (चैत्यानां न हीति) गच्चान्तरस्य चैत्यानां नतिनोंचिता, के ति,तद्विधिवेयर्थं स्यादिति । अत्रोत्तरम-सत्यं,सा प्रतिष्ठा,देवपामिव ?, सिङ्गिनामिव,गच्छान्तरस्यति संबध्यते । भवयवद्वय विषयोद्देशेन प्रात्मगतवाऽऽत्मनिष्ठव,मुख्या उदिता प्रतिपादिता, प्रदर्शनादत्र पञ्चावयवप्रयोग एवं कर्तव्यः-गच्छान्तरीया प्रति- विधिना जनितस्यात्मगतातिशयस्यादृष्टांशस्य पृजाफलप्रयोजमा न बन्दनीया, गच्छान्तर रगृहीतत्वात्, यो यो गच्छान्तर- कत्वात्,प्रतिष्ठाध्वंसेनैव तदन्यथासिद्धौ संस्काररावंसेनानुभवस्य परिगृहीतः स स अवन्दनीयः, यथा अन्यगच्चसाधुरिति । एत- दानाविध्वंसान चादृष्टस्य तदापत्तेदेवतासान्निध्यमपिन फलमू, द्वचसैव यःमुग्धान् जनान् मोहयति विपर्यासयति-प्रमाणपादि- अहङ्कारममकारान्यतररूपस्य सान्निध्यस्य वीतरागदेवतानयेऽसं. निरस्मद्गुरुनियक्तं तत् सत्यमिति । यः कीदृशः १, आग्रही भघात्। नच चारामासादिस्पर्शनाश्या प्रतिष्ठाजनिता प्रतिमागता अग्निनिवेशमिथ्यात्ववान, तेन किमावश्यकनियुक्त्याख्यशास्त्रमे शक्तिरेव कल्पनीयेति,आत्मनिष्ठफलोद्देशन क्रियमाणस्यात्मगतव न ददृशे न दृष्टम, कीदृशं तत् १, बिङ्गे च दोषगुणयोः किञ्चिदतिशयजनकत्वकल्पनाया एवौचित्वात् । अत एवाऽऽत्म. सत्वात् तथा प्रतिमासु तयोरसत्त्वाद्वैषम्पनिमायकं बैसर-1 गतातिशयस्थ समानाधिकरणपापान्तिकमुक्तिफलकत्वमप्युप. श्यनिर्णयकारि. सिङ्ग इत्यत्र व्यञ्जकत्वात्यविषयत्वे सप्तमी। पद्यते। तदा यस्याः प्रतिष्ठाया सकाशात्परमा सा प्रतिष्ठा, अत्राह-मोक्षोपसमाधानग्रन्थ आवश्यके एवमुपपद्यते, तद्विः भवेत्स्यात्, किस्वरूपा?, जीवायसो जीवरूपलोहस्व,सिद्धता. हारिगते विधौ प्रतिपादिते सत्याह चोदक:-किमनने पर्याया- रूपा कनकता, कस्याः?,स्थाप्ये परमात्मनि समापत्तितःसमान्वेषणेन, सर्वथा नावशुद्धया कर्मापनयनाय जिनप्रणीतलिङ्गमे । पत्तिमासाद्य , कस्मिन् सति ?, कर्ममले दग्धे सति, केन ?, व युक्तं, तसतगुणविचारस्य निष्फलत्वात् । न हि ततगुणप्र- वचनानखेन नियोगवाक्यहुताशनेन ॥ ७ ॥ भावान्नमस्कर्तुनिर्जरा,अपि त्वात्मीयाध्यात्मशुक्रिप्रभवा । प्रतिका मन्वेवमात्मनः प्रतिष्ठितत्वेऽपि प्रतिमाया अप्रतिष्ठि-- (तथाहि "तित्थयरगुणा पमिमा " (५८) आव० ३ ०।
तत्वं स्यात, प्रतिष्ठाकर्तृगतादृष्टवये प्रतिमायाः इत्यादि 'किइकम्म' शब्देऽत्रैव मागे ५१६ पृष्ठे व्याख्यातम् )
पूज्यताऽनापत्तिश्चेत्यत आहसक्तमेव विवेचयन् वादिनो मुग्धतां दर्शयति- विम्बेऽसावुपचारतो निजहृदो नावस्य संकीर्त्यते , लिङ्गे स्वप्रतिबघ्बुद्धिकलनामाज्या नवेन्यता,
पूना स्याद्विहिता विशिष्टफलदा प्राक् प्रत्यजिज्ञाय या। सैकान्तात प्रतिमासु भावनगवनयोगुणोदबोधनात ।
तेनास्यामधिकारिता गुणवतां शुफाऽऽशयस्फूर्तये, तुल्ये वस्तुनि पापकर्मरहिते भावोऽपि चारोप्यते , बैगुण्ये तु ततः स्वतोऽप्युपनतादिष्टं प्रतिष्ठाफलम् ॥१५॥ कूटधव्यतया धृतेऽत्र न पुनर्मोहस्ततः कः सताम् ।।७३॥ बिम्बेऽसौ प्रतिष्ठा,निजहदो निजहृदयसंबन्धिनोभावस्याध्यव(लिङ्गति) लिङ्गे स्वप्रतिबद्धः स्वसंबन्धी योधर्मः तबुद्धि- सायस्थ,उपचारारसंकीर्यते प्रतिष्ठाजनिताऽऽत्मगता समापत्तिकलनात् तद्धीस्मरणात् “एकसंबन्धिशानेऽपरसंबन्धिज्ञानस्य
रेव स्वनिरूपकस्थाप्यालम्बनाध्यवसायसंबन्धेन प्रतिष्ठितत्वस्मारकत्वादिति सद्धर्मोपस्थिती तदालम्बनतया विन्धते- व्यवहारजननीत्यर्थः। या काक् शीघ्रं प्रत्यनिहाय पूजा विहिता त्यर्थः, तथाऽसम्मोपस्थितौ च तदालम्बनतया निन्द्यते- विशिएफलदा स्यात्, विशिष्टं फलमाकारमात्रासम्बनाध्यवसा. त्यर्थः । प्रतिमासु सा सावद्यता एकान्तात, कस्मात् ?, यफलातिशायि,तथा च प्रतिष्ठितविषयकं यथार्थ प्रत्यभिज्ञानमेभावजगवत्संबन्धिनो ये नूयांसो गुणास्तेषामुबोधनात् , ए. व पूजाफलप्रयोजकमिति। तेनास्यां प्रतिष्ठायां, गुणवतां प्रशस्तकेन्द्रियदलनिष्पन्नत्वादेश्व बन्धगतस्य जगवत्कायगतौदारि- गुणवतामधिकारिता, शुरूस्य विशिष्टस्याशयस्य स्फूर्तये उपकवर्गणानिष्पन्नत्वादेरिवानुतदोषस्याप्रयोजकत्वाच्चान्त- स्थितये,विशिष्टगुणवत्प्रतिष्ठितेयमिति प्रत्यनिशाने विशिष्टाध्यरीयसाधुवत्तादृशप्रतिमाया प्रवन्धत्वमित्यप्ययुक्तम, तदध्या- घसायस्य प्रत्यकसिद्धत्वात् । वैगुण्ये तु प्रतिष्ठाविधिसामन्यसं. रोपविषयसद्भाबात् । तदाह-तुल्ये वस्तुन्युभयाभावेनाका- पत्ता तु, प्रत्यनिज्ञानात् स्वतोऽपि उपनताद् बाह्यसामग्री विना रसाम्यवीत, पापकर्मरहिते सावधचेष्टारहिते, प्रावोऽपि मनसोऽप्युपस्थितात प्रतिष्ठाफाम इष्टम् । तऽक्त विशिकायाम्गुणोऽप्यवाप्यते । अत्र वस्तुनि कूटद्रव्यतया धृते चारो
" धमिल्ले घिहु पसा, मणवयणाए पसंसिया चेव । प्यतेऽजगारमर्दक श्व भावाचार्यगुणः, तत्र कः सतां शिष्टानां
भागासगोमयाइदि, पत्थवणाईहि सामगी" ॥ मोहो, यत स्वगच्छीयैव प्रतिमा बन्येति, नान्या, अन्यसाधुवदिति । द्रव्ये हि कतिपयगुणवत्यपि संपूर्णगुणवदध्या
स्थापना मनास स्थापनं,यमुक्तं न्यायसमये-"यत् तु सम्यकसिरोपो युक्तः, प्रतिमायां स्वाकारसाम्येनेत्यागोपालाङ्गनाप्रती
खानुस्मरणपूर्वकमसनम । उक्तं ततस्थापनमिव, कर्तव्य स्थापनं तत्वात् ॥ ७३ ॥
मनसि"॥ इति इत्थं च बाह्यकरणानुपपत्ती, प्रतिष्ठाकर्तुर्गुणानां
प्रायो दुर्लजत्वे वा, कटुकादिगम्बरप्रतिष्ठितद्रव्यमितव्यनिष्पएवं सति प्रतिष्ठावैयर्यमित्याशङ्कय समाधत्ते
नव्यतिरिक्ताःसर्वा अपि प्रतिमा वन्दनीया इति वचनकलापस्य नन्वेवं प्रतिपैकता प्रवदतामिष्टा प्रतिष्ठाऽपि का, हेतुत्वान्यायविदखयानादरोऽपि कर्तृगतोत्कटदोषशब्दाशसत्यं साऽऽत्मगतैव देव विषयोद्देशेन मुख्योदिता । यापरिस्कृतेः । अत एवं साधुवासक्केपादवन्दनीयास्तिस्रोऽपि यस्याः सा वचनानलेन परमा स्थाप्ये समापत्तितो,
वन्दनीयतां नातिकामन्तीति रिचक्रवर्तिनां श्रीहीरनामधे.
यानामाशातः शुझाशयस्फूतरप्रतिहतत्वादिति दिग् ॥ ७५॥ दग्धे कर्ममले नवेत्कनकता जीवायसः सिफता ॥७॥ | (नन्वेवमित्यादि) ननु एवमाकारमात्रेण प्रतिमाया एकतां वन्द्य.
पतेनैव शङ्काशेषोऽपि निरस्त पवेत्याहताप्रयोजिकां प्रवदतां युष्माकं प्रतिष्ठाऽपि का टा,न काचिदिः चैत्येऽनायतनत्वमुक्तमथ यत्तीयोन्तरीयग्रहात, Jain Education Internat३१२ For Private & Personal Use Only
www.jainelibrary.org